VividhGyan Logo

श्री लक्ष्मी सूक्तम् - ओम् हिरण्य वर्णम्

हिरण्य-वर्णाम हरिण्णीं सुवर्ण-रजत-स्रजाम ।
चन्द्राम हिरण्यमयीं लक्ष्मीं जातवेदो मा आवहा ॥१॥
ताम मा आवहा जातवेदो लक्ष्मीम-अनपागामिनीं ।
यस्यााम हिरण्यं विन्धेयम् गाम- अश्वं पुरुषान् अहम् ॥२॥

अश्व-पूर्वाम रथ-मध्याम हाथिनाद-प्रबोधिनीं ।
श्रीयं देवीं-उपह्वये श्रीमा देवी जुषताम ॥३॥

काम सो-स्मिताम हिरण्य-प्राकाराम-आर्द्राम जलन्तीं तृप्तां तर्पयन्तीं ।
पद्मे स्थितां पद्म-वर्णाम ताम-इहो[अ-उ]पह्वये श्रीयं ॥४॥

चन्द्राम प्रभासाम यशसा जलन्तीं श्रीयं लोक देवा-जुष्टां-उदाराम ।
ताम पद्मिनीं-इं शरणं अहम् प्रपद्ये-[अ]लक्ष्मीः मे नाश्यताम त्वां वृष्णे ॥५॥

आदित्य-वर्णे तपसो[a-आ]धिजातो वनस्पतिस् तव वृक्षो[अ-आ]था बिल्वः ।
तस्य फलानि तपसा-नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥

उपैतु मां देव-सखा कीर्तिश्च मनिनां सह ।
प्रादुर्भूतो[अ-आ]स्मि राष्ट्रे-[अ]स्मिन कीर्तिम-ऋद्धिम ददातु मे ॥७॥

क्षुत-पिपासा-मलां ज्येष्ठां-अलक्ष्मीं नाशयाम्यहम् ।
अभूतिम्-असमृद्धिं च सर्वां नृनुद मे गृहात ॥८॥

गन्ध-द्वारां दुराधर्षां नित्य-पुष्टां करिष्यिणीं ।
ईश्वरीं सर्व-भूतानां ताम-इहो[अ-उ]पह्वये श्रीयं ॥९॥

मनसः कामं-आकृतिं वाचः सत्यं-आशिमहि ।
पशूनां रूपं-अन्नस्य मयि श्रीः श्रयताम यशः ॥१०॥

कर्दमेन प्रजा-भूता मयि संम्भव कर्दम ।
श्रीयं वासय मे कुले मातरं पद्म-मालिनीं ॥११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वसा मे गृहः ।
नि च देवीं मातरं श्रीयं वासय मे कुले ॥१२॥

आर्द्रां पुष्करिणीं पुष्टिं पीङ्गलां पद्म-मालिनीं ।
चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो मा आवहा ॥१३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेम-मालिनीं ।
सूर्याम हिरण्यमयीं लक्ष्मीं जातवेदो मा आवहा ॥१४॥

ताम मा आवहा जातवेदो लक्ष्मीम-अनपागामिनीं ।
यस्यााम हिरण्यं प्रभूतम् गावा दास्यो-[अ]श्वान् विन्धेयम् पुरुषान् अहम् ॥१५॥

यः शुचिः प्रयतो भूत्वा जुहुयाद्-आज्ञाम् अन्वहम् ।
सूक्तं पञ्चदशर्चम् च श्रीकामः सततम् जपे ॥१६॥

पद्म-[अ]अनने पद्म ऊरु पद्म-अक्षी पद्मा-सम्भवे ।
त्वं मां भजस्व पद्म-अक्षी येन सौख्यम् लभाम्यहम् ॥१७॥

अश्व-दायी गो-दायी धन-दायी महा-धने ।
धनं मे जुषताम देवी सर्व-कामांश्च देहि मे ॥१८॥

पुत्र-पौत्र धनं धान्यं हasty-आश्व-[अ]दी-गवे रथम् ।
प्रजानां भवसी माता आयुस्मन्तं करोतु मां ॥१९॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यम् ददातु सोमिनः ॥२१॥

धनम-अग्निर-धनं वायुर्विधानं सूर्यः धनम् वसुः ।
धनं-इन्द्रो बृहस्पतिः-वरुणं धनं-आसनुते ॥२०॥

न क्रोधो न च मात्सर्य न लोभो न-अशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत-सदा ॥२२॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्व-बीज-न्यव ब्रह्म द्विषो जहि ॥२३॥

पद्म-प्रिय पेणिनी पद्म-हस्ते पद्म-[अ]आलये पद्म-डालायत-ाक्षी ।
विश्व-प्रिय विष्णु मनो-[अ]नुकूलं त्वत्-पाद-पद्मं मयि सन्निधत्स्व ॥२४॥

या सा पद्म-[अ]आसन-स्थां विपुल-कत्तितत्तीं पद्म-पत्रायत-ाक्षी ।
गम्भीरां वार्ता-नाभिः स्तनभर नमिता शुभ्र वस्त्रो[अ-उ]त्तरीया ॥२५॥

लक्ष्मीः- दिव्यैर-गजेन्द्रैर-मणि-गण्न-खचितैः-स्नापिता हेमा-कुम्भैः ।
नित्यम् सा पद्म-हस्ता मम वसतु गृह सर्व-माङ्गल्य-युक्ता ॥२६॥

लक्ष्मीम् क्षीर-समुद्र राजा-तनयां श्रीरङ्ग-धामे[अ-इ]श्वरिणीम् ।
दासी-भूत-समस्त देवी वणितााम लोकैक दीप-अंकुराम ॥२७॥

श्रीमन[t]-मन्द-कट्टाक्ष-लब्ध-विभव ब्रह्मे[अ-इ]न्द्र-गङ्गाधराम ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्द-प्रियाम ॥२८॥

सिद्ध-लक्ष्मीः-मोक्ष-लक्ष्मीः-जये-लक्ष्मीः-सरस्वती ।
श्री-लक्ष्मीः-वरा-लक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥

वरा-अङ्कुशौ पाशं-भीति-मुद्रां करैः-वहन्तीं कमला-[अ]आसन-स्थाम ।
बाल-[अ]आर्क कोटी प्रतिभां त्रिनेत्रां भजे-[अ]हम्-आद्यां जगत-ईश्वरिणीं तवाम ॥३०॥

सर्व-मङ्गल-माङ्गल्ये शिवे सर्व-अर्थ साधिके ।
शरण्ये त्र्यम्बके देवी नारायणि नमोऽस्तु ते ॥
नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥

सारसिज-निलये सोजा-हस्ते धवलतर-अंशुक गन्ध-माल्य-शोभे ।
भगवती हरि-वल्लभे मनोज्ञे त्रिभुवना-भूति-करि प्रसीद मह्यम् ॥३२॥

विष्णु-पत्नीं क्षमाां देवीं माधवीं माधव-प्रियां ।
विष्णोः प्रिय-सखीं देवीं नमाम्य-अच्युत-वल्लभां ॥33॥

महालक्ष्मी च विद्महे विष्णु-पत्नी च धीमहि ।
तन्-नो लक्ष्मीः प्रचोदयात ॥34॥

श्री-वर्चस्यं-आयुष्यम्-आरोग्यम् अविधात पवमानम् महियते ।
धनं धान्यं पशुम् बहु-पुत्र-लाभं शत-संवत्सरम् दीर्घम्-आयुः ॥35॥

ऋण-रोग-आदि-दारिद्र्य-पाप-क्षुद-अपमृत्यवः ।
भय-शोक-मनस्ताप नश्यन्तु मम सर्वदा ॥36॥

य एवं वेद ।
ॐ महा-देव्यै च विद्महे विष्णु-पत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात
ॐ शान्तिः शान्तिः शान्तिः ॥37॥

श्री लक्ष्मी सूक्तम् - ओम् हिरण्य वर्णम् के बारे में

श्री लक्ष्मी सूक्तं एक प्रसिद्ध वैदिक स्तुति है, जो देवी लक्ष्मी को समर्पित है, जो धन, समृद्धि और दिव्य अनुग्रह की प्रतीक हैं। इस स्तुति के पाठ से उनकी कृपा प्राप्त होती है।

अर्थ

यह स्तुति देवी लक्ष्मी के स्वर्ण वर्ण और सोने-चांदी के आभूषणों से अलंकृत उनके दिव्य तेज को दर्शाती है। यह उनके धन, स्वास्थ्य और शांति प्रदान करने वाले स्वरूप के रूप में महिमा को उजागर करती है।

लाभ

  • आर्थिक समृद्धि और वैभव लाता है
  • स्वास्थ्य और मानसिक शांति बढ़ाता है
  • आर्थिक कष्टों और बाधाओं को दूर करता है
  • आध्यात्मिक उन्नति और पूर्णता प्रदान करता है

महत्व

यह स्तुति पारंपरिक रूप से लक्ष्मी पूजा और वैदिक अनुष्ठानों में जपा जाता है, जिसे देवी के शाश्वत आशीर्वाद को आकर्षित करने वाला माना जाता है। यह भक्तों को समृद्धि, सौहार्द और आध्यात्मिक धन प्रदान करता है।

भाषा बदलें: