Shri Lakshmi Suktam - Om Hiranya Varnam
Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam ।
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥1॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ॥2॥
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim ।
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ॥3॥
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim ।
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ॥4॥
Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam ।
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ॥5॥
Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah ।
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ॥6॥
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha ।
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ॥7॥
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham ।
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ॥8॥
Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim ।
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ॥9॥
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi ।
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ॥10॥
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama ।
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ॥11॥
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe ।
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ॥12॥
Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim ।
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥13॥
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim ।
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ॥14॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham ॥15॥
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham ।
Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ॥16॥
Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave ।
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy-Aham ॥17॥
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane ।
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ॥18॥
Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham ।
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ॥19॥
Vainateya Somam Piba Somam Pibatu Vrtrahaa ।
Somam Dhanasya Somino Mahyam Dadaatu Sominah ॥21॥
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh ।
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ॥20॥
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih ।
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ॥22॥
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah ।
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ॥23॥
Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi ।
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ॥24॥
Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii ।
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ॥25॥
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih ।
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ॥26॥
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim ।
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ॥27॥
Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam ।
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ॥28॥
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii ।
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ॥29॥
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam ।
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam ॥30॥
Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike ।
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ॥
Naaraayanni Namostu Te ॥ Naaraayanni Namostu Te ॥31॥
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe ।
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ॥32॥
Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam ।
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ॥33॥
Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi ।
Tan[t]-No Lakssmiih Pracodayaat ॥34॥
Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate ।
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ॥35॥
Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah ।
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ॥36॥
Ya Evam Veda ।
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi ।
Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih ॥37॥
Shri Lakshmi Suktam - Om Hiranya Varnam About
Shri Lakshmi Suktam is a revered Vedic hymn praising Goddess Lakshmi, the embodiment of wealth, prosperity, and divine grace. Chanting this stuti invokes her blessings for abundance and spiritual wellbeing.
Meaning
This stuti describes Goddess Lakshmi’s golden complexion and radiant form adorned with gold and silver. It highlights her role as the bestower of wealth, health, and peace, with each verse praising her divine qualities and blessings.
Benefits
- Brings material wealth and prosperity
- Enhances health and mental peace
- Removes financial difficulties and obstacles
- Grants spiritual growth and fulfillment
Significance
Traditionally recited during Lakshmi worship and Vedic rituals, Shri Lakshmi Suktam is believed to attract the goddess's eternal blessings, bringing fortune, harmony, and spiritual wealth to devotees.