VividhGyan Logo

श्री सुब्रह्मण्य भुजङ्गम् स्तोत्रम्

सदा बालरूपापि विघ्नाद्रिहन्त्री
महादंतिवक्त्रापि पंचास्यमान्या ।
विधींद्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं कापि कल्याणमूर्ति: ॥ 1 ॥

न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यं ।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरेते गिरश्चापि चित्रम् ॥ 2 ॥

मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहम् महच्चित्तगृहं ।
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालं ॥ 3 ॥

यदा सन्निधानं गतां मानव मे
भवाम्भोदिपारं गतास्ते तदैव ।
इति व्यञ्जयन्सिन्धुतीर ये आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥ 4 ॥

यथाब्धेस्तरंगा लयं यान्ति तुंगा-
स्थैवापदः सन्निधौ सेवतां मे ।
इतिवोर्मिपंक्तिर्नृणां दर्शयन्तं
सदा भावये हृत्सरोजे गुहं तम् ॥ 5 ॥

गिरौ मन्निवासे नर येऽधिरूढा-
स्तदा पर्वते राजते तेऽधिरूढाः ।
इतीव ब्रुवन्गन्धशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ 6 ॥

महाम्भोदतीरे महापापचोरे
मुनिन्द्रानुकूलें सुगन्धाख्यशैले ।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तिं हरन्तं श्रयामो गुहं तम् ॥ 7 ॥

लसत्स्वर्णगहे नृणां कामदोहे
सुमस्तोमसञ्चन्नमाणिक्यमञ्चे ।
समुद्यत्सहस्रारकतुल्यप्रकाशं
सदा भावये कार्तिकेयं सुरेशम् ॥ 8 ॥

रणद्धसके मञ्जुलेत्यन्तशोणे
मनोहरीलावण्यपीयूषपूर्णे ।
मनःषट्पदो मे भवक्लेशकप्तः
सदा मोदतां स्कन्द ते पादपद्मे ॥ 9 ॥

सुवर्णाभदिव्याम्बरैर्भासमानां
क्वणटकिङ्किणीमेकलाशोभमानां
लसद्धेमपट्टेन विद्योतमानां
कटिं भावये स्कन्द ते दीप्यमानाम् ॥ 10 ॥

पुलिंदेशकन्याघनाभोगतुंगा-
स्तनालिङ्गनासक्तकाश्मीररागम् ।
नमस्याम्यहं तारकारे तवोरः
स्वभक्तावने सर्वदा सानुरागम् ॥ 11 ॥

विद्हौ क्लृप्तदण्डांस्वलीलाधृताण्डा-
न्निरस्तेभशुण्डान्द्विषट्कालदण्डान् ।
हतेन्द्रारिषण्डांजगत्राणशौण्डा-
नसदा ते प्रचण्डांश्रये बाहुदण्डान् ॥ 12 ॥

सदा शारदाः षण्मृगांकाः यदिस्युः
समुद्यन्त एव स्थिताश्चेत्समन्तात् ।
सदा पूर्णबिम्बाः कलङ्कैश्च हीना-
स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥ 13 ॥

स्फुरन्मन्दहासैः सहंसानि चञ्च-
कटाक्षावलिभृङ्गसङ्घोज्ज्वलानि ।
सुधास्यन्दिबिम्बाधराणीशसूनो
त्वालोकये षण्मुखांभोरुहाणि ॥ 14 ॥

विशालेषु कर्णान्तदीर्घेष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणेषु ।
मयिषतकटाक्षः सकृतपातितश्चे-
भवेत्ते दयाशील क नाम हानिः ॥ 15 ॥

सुताङ्गोभवो मेऽसि जीवेति षढ्धा
जपनमन्त्रमीशो मुदा जिघ्रते यान् ।
जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः
किरिटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ 16 ॥

स्फुरदरत्नकेयूरहाराभिराम-
शलतकुण्डलश्रीलसदगण्डभागः ।
कटौ पीतवासाः करे चारुशक्तिः
पुरस्तानममास्तां पुरारेस्तनूजः ॥ 17 ॥

इहायहि वत्सेति हस्तान्प्रसार्या-
ह्वयत्यादराच्छङ्करे मातुरङ्कात् ।
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लीष्टगात्रं भजे बालमूर्तिम् ॥ 18 ॥

कुमारेशसूनो गुह स्कन्द सेना-
पत े शक्तिपाणे मयूराधिरूढ ।
पुलिंदात्मजाकान्त भक्तार्थिहारिन्
प्रभो तारकरे सदा रक्ष मां त्वम् ॥ 19 ॥

प्रशान्तेन्द्रिये नष्टसञ्ज्ञे विचेष्टे
कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे ।
प्रयाणोन्मुखे मय्यानथे तदानीं
द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ 20 ॥

कृतान्तस्य दूतेषु चण्डेषु कोपाद्दहच्छिन्द्धितिभिन्द्धीति मां तर्जयत्सु ।
मयूरं समारुह्य मा भैरित त्वं
पुरः शक्तिपाणिर्ममायहि शीघ्रम् ॥ 21 ॥

प्रणम्यासकृत्पादयोस्ते पतित्वा
प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।
न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
न कार्यान्तकाले मनागप्युपेक्षा ॥ 22 ॥

सहस्राण्डभोक्ता त्वया शूरनाम
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
ममन्तर्हृदस्थं मनःक्लेशमेकम्
न हंसी प्रभो किं करोमि क्व यामि ॥ 23 ॥

अहं सर्वदा दुःखभारावसन्नो
भवादीनबन्धुस्त्वदन्यं न याचे ।
भवाद्भक्तिरोधं सदा क्लृप्तबाधं
ममाधिं द्रुतं नाशयोमासु तवं ॥ 24 ॥

अपस्मारकुष्टक्षयार्शः प्रमेह-
ज्वरोन्मादगुल्मादिरोगा महान्तः ।
पिशाचाश्च सर्वे भवत्पात्रभूतिं
विलोक्य क्षणात्तारकरे द्रवन्ते ॥ 25 ॥

दृष्टि स्कन्दमूर्ति: श्रुतौ स्कन्दकीर्ति-
मुखे मे पवित्रं सदा तच्चरित्रम् ।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे सन्तु लीन ममाशेषभावाः ॥ 26 ॥

मुनीनामुताहो नृणां भक्तिभाजाः
भीष्टप्रदा: सन्ति सर्वत्र देवाः ।
नृणामन्त्यजानामपि स्वार्थदाने
गुहाद्देवमयं न जानै न जानै ॥ 27 ॥

कलत्रं सुताबन्धुवर्गः पशुर्वा
नरो वा नारि गृह े ये मदीयाः ।
यजन्तो नमन्तो स्तुवन्तो भवन्तं
स्मरन्तश्च ते सन्तु सर्वे कुमार ॥ 28 ॥

मृगाः पक्षिणो दंषकाः ये च दुष्टा-
स्था व्याधयो बाधकाः ये मदंगे ।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
विनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥ 29 ॥

जनित्रि पिता च स्वपुत्रापराधं
सहेते न किं देवसेनाधिनाथ ।
अहं चातिबालो भवान्लोकतातः
क्षमस्वपराधं समस्तं महेश ॥ 30 ॥

नमः केकिने शक्तये चापि तुभ्यं
नमश्चाग तुभ्यं नमः कुक्कुटाय ।
नमः सिन्धवे सिन्धुदेशाय तुभ्यं
पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥ 31 ॥

जयानन्दभूमं जयापारधामं
जयामोघकीर्ते जयानन्दमूर्ते ।
जयानन्दसिन्धो जयाशेषबन्धो
जया त्वं सदा मुक्तिदानेशसूनो ॥ 32 ॥

भुजङ्गाख्यवृत्तेन क्लृप्तं स्तवं यः
पठेद्भक्तियुक्तो गुहं सम्प्रणम्य ।
स पुत्रांकलत्रं धनं दीर्घमायु-
र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥ 33 ॥

भाषा बदलें: