Shri Subrahmanya Bhujangam Stotram
sadā bālarūpā'pi vighnādrihantrī
mahādantivaktrā'pi pañchāsyamānyā ।
vidhīndrādimṛgyā gaṇēśābhidhā mē
vidhattāṃ śriyaṃ kā'pi kaḻyāṇamūrtiḥ ॥ 1 ॥
na jānāmi śabdaṃ na jānāmi chārthaṃ
na jānāmi padyaṃ na jānāmi gadyam ।
chidēkā ṣaḍāsyā hṛdi dyōtatē mē
mukhānniḥsarantē giraśchāpi chitram ॥ 2 ॥
mayūrādhirūḍhaṃ mahāvākyagūḍhaṃ
manōhāridēhaṃ mahachchittagēham ।
mahīdēvadēvaṃ mahāvēdabhāvaṃ
mahādēvabālaṃ bhajē lōkapālam ॥ 3 ॥
yadā sannidhānaṃ gatā mānavā mē
bhavāmbhōdhipāraṃ gatāstē tadaiva ।
iti vyañjayansindhutīrē ya āstē
tamīḍē pavitraṃ parāśaktiputram ॥ 4 ॥
yathābdhēstaraṅgā layaṃ yānti tuṅgā-
stathaivāpadaḥ sannidhau sēvatāṃ mē ।
itīvōrmipaṅktīrnṛṇāṃ darśayantaṃ
sadā bhāvayē hṛtsarōjē guhaṃ tam ॥ 5 ॥
girau mannivāsē narā yē'dhirūḍhā-
stadā parvatē rājatē tē'dhirūḍhāḥ ।
itīva bruvangandhaśailādhirūḍhaḥ
sa dēvō mudē mē sadā ṣaṇ्मुखō'stu ॥ 6 ॥
mahāmbhōdhitīrē mahāpāpचōरे
munīndrānukūlē sugandhāख्यशैले ।
guhāyāṃ vasantaṃ svabhāsā lasantaṃ
janārtiṃ harantaṃ śrayāmō guhaṃ tam ॥ 7 ॥
lasatsvarṇagēhē nṛṇāṃ kāmadōहē
sumastōmasañChannamāṇikyamañचē ।
samudyatsahasrārkatulyaprakāśaṃ
sadā bhāvayē kārtikēyaṃ सुरेशम् ॥ 8 ॥
raṇaddhaṃsakē mañjulē'tyantaśōणē
manōhārilāvaṇ्यapīयूषapūr्णē ।
manaḥṣaṭpadō mē भवक्लेशकप्तः
sadā mōदतां स्कन्द tē pādapadmē ॥ 9 ॥
suvarṇāभदिव्याम्बरैर्भासमānāṃ
kvaṇatkiṅkiṇīmēkhalāśōभमānāṃ
lasaddhēmapaṭṭēna vidyōतमānāṃ
kaṭiṃ भावये स्कन्द tē dīpyamānām् ॥ 10 ॥
pulindēśakanyāghanāभōगatuṅga-
stanāliṅganāsaktakāśmīrarāgam् ।
namasyāmyahaṃ तārकārē tavōraḥ
svabhaktāvanē सर्वदा सānurāgam् ॥ 11 ॥
vidhau klṛptadaṇḍānsvalīlāधृतāṇḍा-
nnirastēbhaśuṇḍāndviṣatkāladaṇḍān् ।
hatēndrāriṣaṇḍānjagatrāṇaśauṇḍā-
nsadā tē prachaṇḍānśrayē bāhudaṇḍān् ॥ 12 ॥
sadā śāradāḥ ṣaṇ्मṛgāṅकā yadi syuḥ
samudyanta ēva sthitāśchētsamantāt ।
sadā pūrṇabimbāḥ kaḻaṅkaiścha hīnā-
stadā tvanmukhānāṃ bruvē skanda sāmyam् ॥ 13 ॥
sphuranmandahāsaiḥ sahaṃसानि chañcha-
tkaṭākṣāvalīभृṅgasaṅघोज्ज्वलāनि ।
sudhāsyandibimbādharāṇīशasūnō
tavālōkayē ṣaṇ्मुखांभōruhāṇि ॥ 14 ॥
viśālēṣु karṇāntadīrghēṣ्वजस्रं
dayāsyandiṣu dvādaśasvīkṣaṇēषु ।
mayīṣatkaṭākṣaḥ sakṛtpātितश्चे-
bhavēttē dayāśīला kā nāma hāनिः ॥ 15 ॥
sutāṅगोभवो mē'sि jīvēti ṣaḍ्धा
japanmantramīśō mudā jighratē yān ।
jagadbhārabhṛdbh्यō jagannātha tēभ्यः
kirīṭōjj्वलेभ्यो namo mastakeभ्यः ॥ 16 ॥
sphuradratnakēyūrahārāभिराm-
śchalatkuṇḍalaś्रीlasadgaṇḍabhाgः ।
kaṭau pītavāsāḥ karē chāruśaktiḥ
purastānmamāstāṃ purārēstanūjaḥ ॥ 17 ॥
ihāyahi vatsēti hastānprasāryā-
hvayatyādarाच्छङ्करे मातुरङ्कात् ।
samutpatya tātaṃ śrayantaṃ kumāraṃ
harāśliṣṭagātraṃ bhajē bālamूर्तिम् ॥ 18 ॥
kumārēśasūnō guha skanda sēnā-
patē śaktipāṇē mayūrāधिरूḍha ।
pulindātmajākānta bhaktārtihārin
prabhō tārakārē sadā rakṣa māṃ tvam ॥ 19 ॥
praśāntēndriyē naṣṭasañjñē vichēṣ्टे
kaphōdgārिवक्त्रे भयōत्कम्पिगāत्रे ।
prayāṇōnmukhē mayyanāथē tadānīṃ
drutaṃ mē dayālō bhavāgrē गुह त्वम् ॥ 20 ॥
kṛtāntasya dūtēṣu chaṇḍēṣu kōpā-
ddahachChinddhi bhinddhīti māṃ tarjayatsu ।
mayūraṃ samāruhya mā भैरित त्वं
पुरः शक्तिपाणिर्ममायहि शीघ्रम् ॥ 21 ॥
praṇam्यासकṛtpādayōstē पतित्वा
prasādya prabhō prārthये'नेकवारम् ।
na vaktuṃ kṣamō'haṃ tadānīṃ कृपाब्धे
na kāryāntakाले मनागप्युपेक्षा ॥ 22 ॥
sahasrāṇḍभोक्ता त्वया शूरनामā
hatastārakaḥ siṃhavaktraś्च दैत्यः ।
mamāntर्हृदस्थं मनःक्लेशमेकम्
na haṃsī प्रभो kiṃ करोमि क्व यामि ॥ 23 ॥
ahaṃ सर्वदा दुःखभारावसन्नो
bhavādīnabandhustvādnyaṃ na yāचे ।
bhavādbhaktिरोधं सदा क्लृप्तबाधं
mamādhiṃ द्रुतं नाशयोमासुतं त्वं ॥ 24 ॥
apasmārakuṣṭakṣayार्शः प्रमेह-
jvarōnmādagulmāदिरोगा महान्तः ।
piśācāś्च सर्वे भवत्पात्रभूतिं
vilōkya kṣaṇāttārकरे dravantे ॥ 25 ॥
dṛśi skandamūrtiḥ śrutau skandakīrति-
rmukhē मे pavitraṃ sadā tachcharitram ।
karē tasya kṛtyं vapustasya भृत्यं
guhē santu līnā mamāशेषभावाः ॥ 26 ॥
munīnāmutāहो nṛṇां भक्तिभाजाः
bhīṣṭapradāḥ santi सर्वत्र देवाः ।
nṛṇāmantyajānāmapi स्वार्थदाने
guhāddēvamanyaṃ na jānē na jānē ॥ 27 ॥
kalatraṃ sutā bandhuवर्गः पशुर्वा
naro vā nārī gṛहे ये मदीयाः ।
yajanto namanto स्तुवन्तो भवन्तं
smarantaś्च ते सन्तु सर्वे कुमार ॥ 28 ॥
mṛgāḥ pakṣiṇो daṃṣकाः ये च दुष्टा-
sthā vyādhayo बाधकाः ये मदंगे ।
bhavacchaktitīkṣ्णāग्रभिन्नाः sudūrē
vinaśyantu ते चूर्णितक्रौञ्चशैल ॥ 29 ॥
janitrī pitā च स्वपुत्रापराधं
sahete na kiṃ देवसेनाधिनाथ ।
ahaṃ chātibālō भवान्लोकतातः
kṣamasvāपराधं समस्तं महेश ॥ 30 ॥
namaḥ kēkinे शक्तये चापि tubhyaṃ
namaśchāga tubhyaṃ namaḥ kukkuṭāya ।
namaḥ sindhave sindhudेशाय tubhyaṃ
punaḥ skandamūrtे namaste namō'stu ॥ 31 ॥
jayānandabhūmaṃ jayāpāradhāmaṃ
jayāmōghakīrtे jayānandamūrtे ।
jayānandasindho jayāśेषabandho
jaya tvaṃ sadā muktidānēśasūnō ॥ 32 ॥
bhujṅgākhyavṛttena klṛptaṃ stavaṃ yaḥ
paṭhedbhaktiyukto guhaṃ sampraṇamya ।
sa putrāṅkalatraṃ dhanaṃ dīrghamāyu-
rlabhetskandasāyujyamante naraḥ ॥ 33 ॥