Shri Subrahmanya Bhujangam Stotram
Audio Play to listen
sadā bālarūpā'pi vighnādrihantrī
mahādantivaktrā'pi pañchāsyamānyā ।
vidhīndrādimṛgyā gaṇēśābhidhā mē
vidhattāṃ śriyaṃ kā'pi kaḻyāṇamūrtiḥ ॥ 1 ॥
na jānāmi śabdaṃ na jānāmi chārthaṃ
na jānāmi padyaṃ na jānāmi gadyam ।
chidēkā ṣaḍāsyā hṛdi dyōtatē mē
mukhānniḥsarantē giraśchāpi chitram ॥ 2 ॥
mayūrādhirūḍhaṃ mahāvākyagūḍhaṃ
manōhāridēhaṃ mahachchittagēham ।
mahīdēvadēvaṃ mahāvēdabhāvaṃ
mahādēvabālaṃ bhajē lōkapālam ॥ 3 ॥
yadā sannidhānaṃ gatā mānavā mē
bhavāmbhōdhipāraṃ gatāstē tadaiva ।
iti vyañjayansindhutīrē ya āstē
tamīḍē pavitraṃ parāśaktiputram ॥ 4 ॥
yathābdhēstaraṅgā layaṃ yānti tuṅgā-
stathaivāpadaḥ sannidhau sēvatāṃ mē ।
itīvōrmipaṅktīrnṛṇāṃ darśayantaṃ
sadā bhāvayē hṛtsarōjē guhaṃ tam ॥ 5 ॥
girau mannivāsē narā yē'dhirūḍhā-
stadā parvatē rājatē tē'dhirūḍhāḥ ।
itīva bruvangandhaśailādhirūḍhaḥ
sa dēvō mudē mē sadā ṣaṇ्मुखō'stu ॥ 6 ॥
mahāmbhōdhitīrē mahāpāpचōरे
munīndrānukūlē sugandhāख्यशैले ।
guhāyāṃ vasantaṃ svabhāsā lasantaṃ
janārtiṃ harantaṃ śrayāmō guhaṃ tam ॥ 7 ॥
lasatsvarṇagēhē nṛṇāṃ kāmadōहē
sumastōmasañChannamāṇikyamañचē ।
samudyatsahasrārkatulyaprakāśaṃ
sadā bhāvayē kārtikēyaṃ सुरेशम् ॥ 8 ॥
raṇaddhaṃsakē mañjulē'tyantaśōणē
manōhārilāvaṇ्यapīयूषapūr्णē ।
manaḥṣaṭpadō mē भवक्लेशकप्तः
sadā mōदतां स्कन्द tē pādapadmē ॥ 9 ॥
suvarṇāभदिव्याम्बरैर्भासमānāṃ
kvaṇatkiṅkiṇīmēkhalāśōभमānāṃ
lasaddhēmapaṭṭēna vidyōतमānāṃ
kaṭiṃ भावये स्कन्द tē dīpyamānām् ॥ 10 ॥
pulindēśakanyāghanāभōगatuṅga-
stanāliṅganāsaktakāśmīrarāgam् ।
namasyāmyahaṃ तārकārē tavōraḥ
svabhaktāvanē सर्वदा सānurāgam् ॥ 11 ॥
vidhau klṛptadaṇḍānsvalīlāधृतāṇḍा-
nnirastēbhaśuṇḍāndviṣatkāladaṇḍān् ।
hatēndrāriṣaṇḍānjagatrāṇaśauṇḍā-
nsadā tē prachaṇḍānśrayē bāhudaṇḍān् ॥ 12 ॥
sadā śāradāḥ ṣaṇ्मṛgāṅकā yadi syuḥ
samudyanta ēva sthitāśchētsamantāt ।
sadā pūrṇabimbāḥ kaḻaṅkaiścha hīnā-
stadā tvanmukhānāṃ bruvē skanda sāmyam् ॥ 13 ॥
sphuranmandahāsaiḥ sahaṃसानि chañcha-
tkaṭākṣāvalīभृṅgasaṅघोज्ज्वलāनि ।
sudhāsyandibimbādharāṇīशasūnō
tavālōkayē ṣaṇ्मुखांभōruhāṇि ॥ 14 ॥
viśālēṣु karṇāntadīrghēṣ्वजस्रं
dayāsyandiṣu dvādaśasvīkṣaṇēषु ।
mayīṣatkaṭākṣaḥ sakṛtpātितश्चे-
bhavēttē dayāśīला kā nāma hāनिः ॥ 15 ॥
sutāṅगोभवो mē'sि jīvēti ṣaḍ्धा
japanmantramīśō mudā jighratē yān ।
jagadbhārabhṛdbh्यō jagannātha tēभ्यः
kirīṭōjj्वलेभ्यो namo mastakeभ्यः ॥ 16 ॥
sphuradratnakēyūrahārāभिराm-
śchalatkuṇḍalaś्रीlasadgaṇḍabhाgः ।
kaṭau pītavāsāḥ karē chāruśaktiḥ
purastānmamāstāṃ purārēstanūjaḥ ॥ 17 ॥
ihāyahi vatsēti hastānprasāryā-
hvayatyādarाच्छङ्करे मातुरङ्कात् ।
samutpatya tātaṃ śrayantaṃ kumāraṃ
harāśliṣṭagātraṃ bhajē bālamूर्तिम् ॥ 18 ॥
kumārēśasūnō guha skanda sēnā-
patē śaktipāṇē mayūrāधिरूḍha ।
pulindātmajākānta bhaktārtihārin
prabhō tārakārē sadā rakṣa māṃ tvam ॥ 19 ॥
praśāntēndriyē naṣṭasañjñē vichēṣ्टे
kaphōdgārिवक्त्रे भयōत्कम्पिगāत्रे ।
prayāṇōnmukhē mayyanāथē tadānīṃ
drutaṃ mē dayālō bhavāgrē गुह त्वम् ॥ 20 ॥
kṛtāntasya dūtēṣu chaṇḍēṣu kōpā-
ddahachChinddhi bhinddhīti māṃ tarjayatsu ।
mayūraṃ samāruhya mā भैरित त्वं
पुरः शक्तिपाणिर्ममायहि शीघ्रम् ॥ 21 ॥
praṇam्यासकṛtpādayōstē पतित्वा
prasādya prabhō prārthये'नेकवारम् ।
na vaktuṃ kṣamō'haṃ tadānīṃ कृपाब्धे
na kāryāntakाले मनागप्युपेक्षा ॥ 22 ॥
sahasrāṇḍभोक्ता त्वया शूरनामā
hatastārakaḥ siṃhavaktraś्च दैत्यः ।
mamāntर्हृदस्थं मनःक्लेशमेकम्
na haṃsī प्रभो kiṃ करोमि क्व यामि ॥ 23 ॥
ahaṃ सर्वदा दुःखभारावसन्नो
bhavādīnabandhustvādnyaṃ na yāचे ।
bhavādbhaktिरोधं सदा क्लृप्तबाधं
mamādhiṃ द्रुतं नाशयोमासुतं त्वं ॥ 24 ॥
apasmārakuṣṭakṣayार्शः प्रमेह-
jvarōnmādagulmāदिरोगा महान्तः ।
piśācāś्च सर्वे भवत्पात्रभूतिं
vilōkya kṣaṇāttārकरे dravantे ॥ 25 ॥
dṛśi skandamūrtiḥ śrutau skandakīrति-
rmukhē मे pavitraṃ sadā tachcharitram ।
karē tasya kṛtyं vapustasya भृत्यं
guhē santu līnā mamāशेषभावाः ॥ 26 ॥
munīnāmutāहो nṛṇां भक्तिभाजाः
bhīṣṭapradāḥ santi सर्वत्र देवाः ।
nṛṇāmantyajānāmapi स्वार्थदाने
guhāddēvamanyaṃ na jānē na jānē ॥ 27 ॥
kalatraṃ sutā bandhuवर्गः पशुर्वा
naro vā nārī gṛहे ये मदीयाः ।
yajanto namanto स्तुवन्तो भवन्तं
smarantaś्च ते सन्तु सर्वे कुमार ॥ 28 ॥
mṛgāḥ pakṣiṇो daṃṣकाः ये च दुष्टा-
sthā vyādhayo बाधकाः ये मदंगे ।
bhavacchaktitīkṣ्णāग्रभिन्नाः sudūrē
vinaśyantu ते चूर्णितक्रौञ्चशैल ॥ 29 ॥
janitrī pitā च स्वपुत्रापराधं
sahete na kiṃ देवसेनाधिनाथ ।
ahaṃ chātibālō भवान्लोकतातः
kṣamasvāपराधं समस्तं महेश ॥ 30 ॥
namaḥ kēkinे शक्तये चापि tubhyaṃ
namaśchāga tubhyaṃ namaḥ kukkuṭāya ।
namaḥ sindhave sindhudेशाय tubhyaṃ
punaḥ skandamūrtे namaste namō'stu ॥ 31 ॥
jayānandabhūmaṃ jayāpāradhāmaṃ
jayāmōghakīrtे jayānandamūrtे ।
jayānandasindho jayāśेषabandho
jaya tvaṃ sadā muktidānēśasūnō ॥ 32 ॥
bhujṅgākhyavṛttena klṛptaṃ stavaṃ yaḥ
paṭhedbhaktiyukto guhaṃ sampraṇamya ।
sa putrāṅkalatraṃ dhanaṃ dīrghamāyu-
rlabhetskandasāyujyamante naraḥ ॥ 33 ॥
Shri Subrahmanya Bhujangam Stotram About
Shri Subrahmanya Bhujangam is a revered stotra composed by Adi Shankaracharya praising Lord Subrahmanya (Murugan) in the form of 33 serpent-metre verses. It originated when Adi Shankara was inspired during meditation at Tiruchendur, describing the divine form, attributes, and heroic deeds of Lord Subrahmanya.
Meaning
The hymn extols Lord Subrahmanya’s qualities such as his eternal childlike form, his power to remove obstacles, his beautiful weapons, and his valor in battle. It describes his divine connection to Lord Shiva and Goddess Parvati and calls for his blessings for protection, spiritual growth, success, and ultimate liberation.
Benefits
- Removes obstacles and negative influences
- Grants protection and courage
- Enhances spiritual and mental strength
- Bestows success, prosperity, and peace
- Leads to spiritual awakening and liberation
Significance
Shri Subrahmanya Bhujangam is highly revered and chanted especially in South India. It is believed to bring quick healing, protection, and spiritual upliftment. Devotees recite it for strength, courage, and to deepen their devotion towards Lord Murugan.
