श्री राम रक्षा स्तोत्रम्
॥ श्री राम रक्षा स्तोत्रम् ॥
श्री गणेशाय नमः ।
अस्य श्री राम रक्षा स्तोत्र मन्त्रस्य ।
बुध कौशिक ऋषिः ।
श्री सीता रामचन्द्रो देवता ।
अनुष्टुप् छन्दः । सीता शक्ति ।
श्रीमद् हनुमान कीलकम् ।
श्री सीता रामचन्द्रो प्रीत्यर्थे जपे विनियोगः ॥
॥ अथ ध्यानम् ॥
ध्याये दाजानु बाहुं धृत शर धनुषं बद्र पद्मासनस्थम् ।
पीठं वासो वसाम् नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥
वामान्करुड सीता मुखकमलमिल लोचनं नीरदाबम् ।
नानालङ्कारदीप्तं दध तामुरु जटामण्डनं रामचन्द्रम् ॥
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकं अक्षरं पुंसां महापातकनाशनम् ॥1॥
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् ।
जानकी लक्ष्मणोपीतं जटामुकुटमण्डितम् ॥2॥
सासितून धनुर्बाणपाणिं नक्तं चरान्तकम् ।
स्वलीलय जगत्रातु मां विभूतमाजं विभुम् ॥3॥
रामरक्षं पतेत्प्रज्ञा पापाग्निं सर्वकामधम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥
कौसल्येयो दृष्टौ पातु विश्वामित्रप्रियः श्रुते ।
घ्राणं पातु मखत्राथा मुखं सौमित्रिवत्सलः ॥5॥
जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्ययुद्धः पातु भुजौ भग्नेशकार्मुकः ॥6॥
करौ सीतापतिः पातु हृदयं जामदग्निजित् ।
मध्यमं पातु खरध्वंसी नाभिं जाम्भवादाश्रयः ॥7॥
सुग्रीवशकटिपातु शक्तिनिहनुमत्प्रभुः ।
ऊरू रघुथमः पातु रक्षः कुलविनाशकृत् ॥8॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।
पादौ भीष्मनश्रेधा पातु रामोऽङ्खिलं वपुः ॥9॥
यथाम् रामबलोपेतां रक्षां यः सुकृतिः पठेत् ।
स चिरायु: सुखी पुत्री विजयी विनयि भवेत् ॥10॥
पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न दृष्टुमपि शक्टास्ते रक्षितं रामनामभिः ॥11॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरण ।
नरो न लिप्यते पापै भुक्तिमुक्तिं च विन्दति ॥12॥
जगज्जेतैकमन्त्रेण रामानाम्नाबि रक्षितम् ।
यः कण्टे धारयेत् तस्य करस्थाः सर्वसिद्धयः ॥13॥
वज्रपञ्जरमिदं यो रामकवचं स्मरेत् ।
अव्याहताग्निः सर्वत्र लभते जयमङ्गलम् ॥14॥
अदिष्टवान यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान प्रातः प्रबुद्धो बुधकौशिकः ॥15॥
आरामः कल्पवृक्षाणां विरामः सकलपादानाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥16॥
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीर कृष्णा जिनाम्बरौ ॥17॥
फलमूलशिनौ दन्तौ तपसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैथौ भ्रातरौ रामलक्ष्मणौ ॥18॥
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षः कुलनिहन्तारौ त्रायेतां नो रघुथमौ ॥19॥
आत्थसझ्ध धनुषा विषुस्पृशा शुगणिशण्डगसन्द्गिनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रथः पथि सदैव गच्छताम् ॥20॥
सन्नद्धः कवची खड्गी चापबाणधरः युवाः ।
गच्छन मनोरथो स्माकं रामः पातु सलक्ष्मणः ॥21॥
रामो दशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुथमः ॥22॥
वेदान्तवेध्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः ॥23॥
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधायुतं पुण्यं सम्प्राप्तो न संशयः ॥24॥
रामं दूर्वादलश्यं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्धीर्यैर्न ते संसारिणो नरः ॥25॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिम् सुन्दरम् ।
काकुतस्थं करुणार्णवम् गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथनयम् श्यामलं शान्तमूर्तिम् ।
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥26॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥
श्रीराम राम रघुनंदन राम राम ।
श्रीराम राम भरथाग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥28॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा ग्रुणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रदधामि ॥29॥
माता रामो मत्पिता रामचन्द्रः ।
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यम् जाने नैव जाने न जाने ॥30॥
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिरस्यं तं वन्दे रघुनन्दनम् ॥31॥
लोकभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुणारूपं करुणाकरंं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥
मनोजवं मारुतातुल्यवेगं जितेन्द्रियम् वृषाथ्युथमुख्यम् ।
श्रीरामदूतं शरणं प्रपद्ये ॥33॥
कूजन्तं रामारामेति मधुरं मधुराक्षरम् ।
आरुह्य कवित्शाखां वन्दे वाल्मीकिकोकिलम् ॥34॥
आपदाम्पहारं दातारं सर्वसंपदाम् ।
लोकभिरामं श्रीरामं भुयो भुयो नमामि ॥35॥
भरजनं भवबीजानां मार्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥
रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेनाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामन्नास्ति परायणं परतरं रामस्य दासोऽस्मि ।
रामे चित्तालयः सदा भवतु मे भो राम मामुधार ॥37॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यम् रामनाम वरानने ॥38॥
इति श्रीबुधकौशिकमुनिरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥