VividhGyan Logo

श्री राम रक्षा स्तोत्रम्

ऑडियो सुनने के लिए चलाएँ

॥ श्री राम रक्षा स्तोत्रम् ॥

श्री गणेशाय नमः ।
अस्य श्री राम रक्षा स्तोत्र मन्त्रस्य ।
बुध कौशिक ऋषिः ।
श्री सीता रामचन्द्रो देवता ।
अनुष्टुप् छन्दः । सीता शक्ति ।
श्रीमद् हनुमान कीलकम् ।
श्री सीता रामचन्द्रो प्रीत्यर्थे जपे विनियोगः ॥

॥ अथ ध्यानम् ॥

ध्याये दाजानु बाहुं धृत शर धनुषं बद्र पद्मासनस्थम् ।
पीठं वासो वसाम् नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥
वामान्करुड सीता मुखकमलमिल लोचनं नीरदाबम् ।
नानालङ्कारदीप्तं दध तामुरु जटामण्डनं रामचन्द्रम् ॥

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकं अक्षरं पुंसां महापातकनाशनम् ॥1॥

ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् ।
जानकी लक्ष्मणोपीतं जटामुकुटमण्डितम् ॥2॥

सासितून धनुर्बाणपाणिं नक्तं चरान्तकम् ।
स्वलीलय जगत्रातु मां विभूतमाजं विभुम् ॥3॥

रामरक्षं पतेत्प्रज्ञा पापाग्निं सर्वकामधम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृष्टौ पातु विश्वामित्रप्रियः श्रुते ।
घ्राणं पातु मखत्राथा मुखं सौमित्रिवत्सलः ॥5॥

जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्ययुद्धः पातु भुजौ भग्नेशकार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्निजित् ।
मध्यमं पातु खरध्वंसी नाभिं जाम्भवादाश्रयः ॥7॥

सुग्रीवशकटिपातु शक्तिनिहनुमत्प्रभुः ।
ऊरू रघुथमः पातु रक्षः कुलविनाशकृत् ॥8॥

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।
पादौ भीष्मनश्रेधा पातु रामोऽङ्खिलं वपुः ॥9॥

यथाम् रामबलोपेतां रक्षां यः सुकृतिः पठेत् ।
स चिरायु: सुखी पुत्री विजयी विनयि भवेत् ॥10॥

पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न दृष्टुमपि शक्टास्ते रक्षितं रामनामभिः ॥11॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरण ।
नरो न लिप्यते पापै भुक्तिमुक्तिं च विन्दति ॥12॥

जगज्जेतैकमन्त्रेण रामानाम्नाबि रक्षितम् ।
यः कण्टे धारयेत् तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरमिदं यो रामकवचं स्मरेत् ।
अव्याहताग्निः सर्वत्र लभते जयमङ्गलम् ॥14॥

अदिष्टवान यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलपादानाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥16॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीर कृष्णा जिनाम्बरौ ॥17॥

फलमूलशिनौ दन्तौ तपसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैथौ भ्रातरौ रामलक्ष्मणौ ॥18॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षः कुलनिहन्तारौ त्रायेतां नो रघुथमौ ॥19॥

आत्थसझ्ध धनुषा विषुस्पृशा शुगणिशण्डगसन्द्गिनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रथः पथि सदैव गच्छताम् ॥20॥

सन्नद्धः कवची खड्गी चापबाणधरः युवाः ।
गच्छन मनोरथो स्माकं रामः पातु सलक्ष्मणः ॥21॥

रामो दशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुथमः ॥22॥

वेदान्तवेध्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः ॥23॥

इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधायुतं पुण्यं सम्प्राप्तो न संशयः ॥24॥

रामं दूर्वादलश्यं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्धीर्यैर्न ते संसारिणो नरः ॥25॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिम् सुन्दरम् ।
काकुतस्थं करुणार्णवम् गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथनयम् श्यामलं शान्तमूर्तिम् ।
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥26॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनंदन राम राम ।
श्रीराम राम भरथाग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥28॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा ग्रुणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रदधामि ॥29॥

माता रामो मत्पिता रामचन्द्रः ।
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यम् जाने नैव जाने न जाने ॥30॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिरस्यं तं वन्दे रघुनन्दनम् ॥31॥

लोकभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुणारूपं करुणाकरंं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

मनोजवं मारुतातुल्यवेगं जितेन्द्रियम् वृषाथ्युथमुख्यम् ।
श्रीरामदूतं शरणं प्रपद्ये ॥33॥

कूजन्तं रामारामेति मधुरं मधुराक्षरम् ।
आरुह्य कवित्शाखां वन्दे वाल्मीकिकोकिलम् ॥34॥

आपदाम्पहारं दातारं सर्वसंपदाम् ।
लोकभिरामं श्रीरामं भुयो भुयो नमामि ॥35॥

भरजनं भवबीजानां मार्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेनाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामन्नास्ति परायणं परतरं रामस्य दासोऽस्मि ।
रामे चित्तालयः सदा भवतु मे भो राम मामुधार ॥37॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यम् रामनाम वरानने ॥38॥

इति श्रीबुधकौशिकमुनिरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥

श्री राम रक्षा स्तोत्रम् के बारे में

श्री राम रक्षा स्तोत्र एक शक्तिशाली पवित्र स्तोत्र है जो ऋषि बुद्ध कौशिक द्वारा भगवान शिव के निर्देशन में भगवान राम की स्तुति के लिए रचित है। इसे एक रक्षा कवच के रूप में डिज़ाइन किया गया है जो भक्त को विभिन्न दुर्भाग्य, बुरी शक्तियों और शारीरिक व आध्यात्मिक खतरों से बचाता है।

अर्थ

यह स्तोत्र 38 श्लोकों से बना है जो भगवान राम के दिव्य गुणों, वंश, स्वरूप और भक्तों के रक्षक के रूप में उनकी भूमिकाओं का वर्णन करता है। इसमें भगवान राम से शरीर, मन और आत्मा के विभिन्न भागों की रक्षा के लिए प्रार्थना की जाती है। नियमित जाप से भक्त की शुद्धि होती है, पाप कटते हैं, दीर्घायु, शांति और सांसारिक व आध्यात्मिक सफलता प्राप्त होती है।

लाभ

  • दिव्य संरक्षण प्रदान करता है और बाधाओं को दूर करता है
  • पाप और नकारात्मक प्रभावों को शुद्ध करता है
  • दीर्घायु, स्वास्थ्य और समृद्धि देता है
  • मानसिक शांति, एकाग्रता और शक्ति लाता है
  • आध्यात्मिक और सांसारिक प्रयासों में सफलता सुनिश्चित करता है

महत्व

श्री राम रक्षा स्तोत्र का व्यापक रूप से विशेषकर राम नवमी जैसे त्योहारों पर और संकट के समय में भगवान राम की कृपा तथा सुरक्षा के लिए जाप किया जाता है। इसे शरीर और मन की सुरक्षा तथा आध्यात्मिक विकास के लिए सबसे शक्तिशाली मंत्रों में से एक माना जाता है।

भाषा बदलें: