शिव महिमा स्तोत्र
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकारः ॥
अतीतः पन्थानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतििविधगुणः कस्य विषयः
पदे त्वर्वाचिने पतति न मनः कस्य न वचः ॥
मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मं किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन पुरमथन बुद्धिर्व्यवसिता ॥
त्वैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयिवस्तु व्यस्तं तिषृषु गुणभिन्नासु तनुषु ।
अभाव्यानास्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधता इहैकजडधियः ॥
किमीह किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्कैश्वर्ये त्वय्यानवसर दुःस्थो हटधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगत् ॥
अजन्मानो लोकाः किमवयवन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
नीशो वा कुर्याद् भुवनजनने कः परिकारो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥
त्रयी सांख्यं योगः पशुपतिमतं वैश्वानरमिति
प्रभिन्ने प्रस्ताने परमिदमदः पाठ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिला नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसमर्णव इव ॥
महोक्षः खट्वांगं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्त्व वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणितां
न हि स्वात्मारमं विषयं मृगत्र्ष्णा भ्रमयति ॥
ध्रुवं कश्चित् सर्वं सकलंपरस्त्वध्रुवमिदं
परोध्रुव्याःअध्रुव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन पुरमथन तैर्विस्मिता इव
स्तुवन् जिह्रे्मि त्वां न खलु ननु धृष्टा मुखरता ॥
त्वैश्वर्यं यत्नाद् यदुपरि विरिञ्चिरहरिरधः
परिच्छेतुं यातावनिलमनलस्कन्दवपुषः ।
ततो भक्तिश्रद्धा-भरगुरु-गृणब्द्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमानुवृत्तिर्न फलति ॥
अयत्नादासाद्य त्रिभुवनमवैरव्यातिकरं
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान् ।
शिरःपद्मश्रेणी-रचितचराणांभोरुहबलैः
स्थिरास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदं ॥
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं
बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलब्यापातलेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ॥
यदृद्धिं सूत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्यापि उन्नत्यै भवति शिरस्त्वय्यवनतिः ॥
अकाण्डब्रह्माण्डक्षयचक्रितदेवासुरकृपा
विधेयस्या:असीद् यस्त्रिनयन विषं संहर्तवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभय-भङ्ग-व्यसिनः ॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरासुरसाधारणमभूत्
स्मरः स्मार्टव्यात्मा न हि वशिषु पथ्यः परिभवः ॥
महीपादाघाताद् व्रजति सहसां संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम् ।
मूहूर्त्यौर्दौस्थ्यं यात्यनिभृतजटाटाडितटाटाः
जगद्रक्षाय त्वं नटसि ननु वामैव विभूताः ॥
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृथ्सतलघुदृष्टः शिरसि ते ।
जगद्द्वीपाकारं जलधिवालयं तेना कृतमिति
अनेनैवोन्नेयं धृतमहिमा दिव्यं तव वपुः ॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गेन्द्र चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरात्र्णमाडम्बर विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥
हरिस्ते सहस्रं कमल बलिमाधाय पदयोः
यदेकोनं तस्मिन् निजमुदहरन्नेत्रकमलं
गतः भक्त्युद्रेकः परिणतिमसौ चक्रवपुः
त्रयाणां रक्षायै त्रिपुरहरा जागर्ति जगताम् ॥
क्रतौ सुप्ते जाग्रत त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रद्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदाना प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकारः कर्मसु जनः ॥
क्रीयादक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम्
ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंशस्तवतः क्रतुफलविधानव्यसिनः
ध्रुवं कर्तुं श्रद्धाविधुरमभिचाराय हि मखा: ॥
प्रजानाथं नाथं प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतमुम्
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥
स्वलावण्याशंसा धृतधनुषमह्नाय त्रिणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रीणं देवी यमनीरता-देहार्थ-घटनात्
अवैति त्वामद्धा वट वरद मुधा युवतयः ॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिताभस्मालेपः श्रगपि नरिकोटिपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तीनां वरद परमं मङ्गलमसि ॥
मनः प्रत्यक्ष चित्ते सविदमविधायत्तमरुत्
प्रहृष्टद्रोमाणः प्रमदासलिलोत्सङ्गति-दृशः
यदालोक्याह्लादं ह्रद इव निमज्यामृतमे
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥
त्वमार्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवाहः
त्वमापस्त्वं व्योम त्वमु धरिणीरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥
त्रयीं त्रो वृत्तिस्त्रिभुवनमथो त्रीनपि सुरान्
काराद्यैर्वर्णैस्त्रिभिरभिदधत तीर्णविक्रितिः
तुरीयं ते धाम ध्वनिभिरवरुन्धामणुभिः
समस्तव्यस्तं त्वां शरणद ग्रणात्योमिति पदम् ॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमे शानाविति यदभिधानाष्टकमिदम्
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहितनामयोऽस्मि भवते ॥