VividhGyan Logo

Shiv Mahima Strota

mahimnaḥ pāraṁ tē paramaviduṣō yadyasadr̥śī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |
athā:’vācyaḥ sarvaḥ svamatipariṇāmāvadhi gr̥ṇan
mamāpyēṣa stōtrē hara nirapavādaḥ parikaraḥ ||

atītaḥ panthānaṁ tava ca mahimā vāṅmanasayōḥ
atadvyāvr̥ttyā yaṁ cakitamabhidhatte śrutirapi |
sa kasya stōtavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade tvarvācīnē patati na manaḥ kasya na vacaḥ ||

madhusphītā vācaḥ paramamamṛtaṁ nirmitavataḥ
tava brahman kiṁ vāgapi suragurōrvismayapadam |
mama tvētāṁ vāṇīṁ guṇakathanapuṇyēna bhavataḥ
punāmītyarthē:’smin puramathana buddhirvyavasitā ||

tavaiśvaryaṁ yattajjagadudayarakṣāpralayakr̥t
trayīvastu vyastaṁ tisruṣu guṇabhinnāsu tanuṣu |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ
vihantuṁ vyākrōśīṁ vidadhata ihaikē jaḍadhiyaḥ ||

kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṁ
kimādhārō dhātā sr̥jati kimupādāna iti ca |
atarkyaiśvaryē tvayyanavasara duḥsthō hatadhiyaḥ
kutarkō:’yaṁ kāṁścit mukharayati mōhāya jagataḥ ||

ajanmānō lōkāḥ kimavayavanto:’pi jagatāṁ
adhiṣṭhātāraṁ kiṁ bhavavidhiranādr̥tya bhavati |
anīśō vā kuryād bhuvanajananē kaḥ parikarō
yatō mandāstvāṁ pratyamaravara saṁśērata imē ||

trayī sāṅkhyaṁ yōgaḥ paśupatimataṁ vaiṣṇavamiti
prabhinnē prasthānē paramidamadaḥ pathyamiti ca |
rucīnāṁ vaicitryādr̥jukuṭila nānāpathajuṣāṁ
nr̥ṇāmēkō gamyastvamasi payasāmarṇava iva ||

mahōkṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ
kapālaṁ cētīyattava varada tantrōpakaraṇam |
surāstāṁ tāmr̥ddhiṁ dadhati tu bhavadbhūpraṇihitāṁ
न हि स्वात्मारमं विषयं मृगत्र्ष्णा भ्रमयति ||

ध्रुवं कश्चित् सर्वं सकलंपरस्त्वध्रुवमिदं
परोध्रुव्याःअध्रुव्ये जगति गदति व्यस्तविषये |
समस्तेऽप्येतस्मिन पुरमथन तैर्विस्मिता इव
स्तुवन् जिह्रे्मि त्वां न खलु ननु धृष्टा मुखरता ||

त्वैश्वर्यं यत्नाद् यदुपरि विरिञ्चिरहरिरधः
परिच्छेतुं यातावनिलमनलस्कन्दवपुषः |
ततो भक्तिश्रद्धा-भरगुरु-गृणब्द्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमानुवृत्तिर्न फलति ||

अयत्नादासाद्य त्रिभुवनमवैरव्यातिकरं
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान् |
शिरःपद्मश्रेणी-रचितचराणांभोरुहबलैः
स्थिरास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदं ||

अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं
बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः |
अलब्यापातलेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ||

यदृद्धिं सूत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः |
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्यापि उन्नत्यै भवति शिरस्त्वय्यवनतिः ||

अकाण्डब्रह्माण्डक्षयचक्रितदेवासुरकृपा
विधेयस्या:असीद् यस्त्रिनयन विषं संहर्तवतः |
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभय-भङ्ग-व्यसिनः ||

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः |
स पश्यन्नीश त्वामितरासुरसाधारणमभूत्
स्मरः स्मार्टव्यात्मा न हि वशिषु पथ्यः परिभवः ||

महीपादाघाताद् व्रजति सहसां संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम् |
मूहूर्त्यौर्दौस्थ्यं यात्यनिभृतजटाटाडितटाटाः
जगद्रक्षाय त्वं नटसि ननु वामैव विभूताः ||

वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृथ्सतलघुदृष्टः शिरसि ते |
जगद्द्वीपाकारं जलधिवालयं तेना कृतमिति
अनेनैवोन्नेयं धृतमहिमा दिव्यं तव वपुः ||

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गेन्द्र चन्द्रार्कौ रथचरणपाणिः शर इति |
दिधक्षोस्ते कोऽयं त्रिपुरात्र्णमाडम्बर विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ||

हरिस्ते सहस्रं कमल बलिमाधाय पदयोः
यदेकोनं तस्मिन् निजमुदहरन्नेत्रकमलं
गतः भक्त्युद्रेकः परिणतिमसौ चक्रवपुः
त्रयाणां रक्षायै त्रिपुरहरा जागर्ति जगताम् ॥

क्रतौ सुप्ते जाग्रत त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रद्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदाना प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकारः कर्मसु जनः ॥

क्रीयादक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम्
ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंशस्तवतः क्रतुफलविधानव्यसिनः
ध्रुवं कर्तुं श्रद्धाविधुरमभिचाराय हि मखा: ॥

प्रजानाथं नाथं प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतमुम्
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥

स्वलावण्याशंसा धृतधनुषमह्नाय त्रिणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रीणं देवी यमनीरता-देहार्थ-घटनात्
अवैति त्वामद्धा वट वरद मुधा युवतयः ॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिताभस्मालेपः श्रगपि नरिकोटिपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तीनां वरद परमं मङ्गलमसि ॥

मनः प्रत्यक्ष चित्ते सविदमविधायत्तमरुत्
प्रहृष्टद्रोमाणः प्रमदासलिलोत्सङ्गति-दृशः
यदालोक्याह्लादं ह्रद इव निमज्यामृतमे
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥

त्वमार्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवाहः
त्वमापस्त्वं व्योम त्वमु धरिणीरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥

त्रयीं त्रो वृत्तिस्त्रिभुवनमथो त्रीनपि सुरान्
काराद्यैर्वर्णैस्त्रिभिरभिदधत तीर्णविक्रितिः
तुरीयं ते धाम ध्वनिभिरवरुन्धामणुभिः
समस्तव्यस्तं त्वां शरणद ग्रणात्योमिति पदम् ॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमे शानाविति यदभिधानाष्टकमिदम्
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहितनामयोऽस्मि भवते ॥