गजेंद्र मोक्ष स्तोत्र
श्री गजेंद्र उवाच
ॐ नमो भगवते तस्मै
यत एतच् छिदात्मकम्
पुरुषादि-बिजय
परेशायभिधिमहि ॥
यस्मिन् इदम् यतश्छेदम्
येनिदम् या इदम् स्वयम्
योऽस्मत् परस्मच् च परस्
तम् प्रपद्ये स्वयम्भुवम् ॥
यः स्वात्मनिदम् निज-मय्यार्पितम्
क्वचित् विभातम् क्व च तत् तिरोहितम्
अविद्ध-दृक् साक्ष्युभयम् तद् इक्षते
स आत्म-मूलं वतु माम् परत्परः ॥
न यस्य देव ऋषयः पदं विदुर्
जन्तुः पुनः कोऽर्हति गन्तुम् इरितुम्
यथा नतस्याकृतिभिर् विचेष्टतो
दुरत्ययानुक्रमणः स मवतु ॥
दिदृक्षवो यस्य पदं सुमंगलम्
विमुक्त-सङ्ग मुनयः सुसाधवः
चरन्ति आलोक-व्रतं अव्रणं वने
भूतात्मा भूतः सुहृदः स मे गतिः ॥
न विद्यते यस्य च जन्म कर्म वा
न नामरूपे गुण-दोष एव वा
तथापि लोकप्यय-संभवाय यः
स्व-मयया तन् य अनुकलम् ऋच्छति
तस्मै नमः परेशाय
ब्रह्मणे अनन्त-शक्तये
अरूपयोः रूपाय
नमः आश्चर्य-कर्मणे ॥
नम आत्म-प्रदीपाय
साक्षिणे परमात्मने
नमो गिरं विदुराय
मनसश् चेतसां अपि ॥
सत्त्वेनो प्रतिलभ्याय
नैष्कर्म्येण विपश्चित
नमः कैवल्य-नाथाय
निर्वाण-सुख-संविदे ॥
नमः शान्ताय घोराय
मूढाय गुण-धर्मिने
निर्विशेषाय संयाय
नमो ज्ञान-घनाय च ॥
क्षेत्र-ज्ञाय नमस्तुभ्यम्
सर्वाध्यक्षाय साक्षिणे
पुरुषायत्म-मूलाय
मूल-प्रकृतये नमः ॥
सर्वेन्द्रिय-गुण-दृष्ट्रे
सर्वप्रत्यय-हेतवे
असत् छायायुक्ताय
सदाभासाय ते नमः ॥
नमो नमस्ते खिला-कारणाय
निष्कारणाद्भुत-कारणाय
सर्वगमाम्नाय-महार्णवाय
नमोऽपवर्गाय परायणाय ॥
गुणराणि छन्न-चिद्-उष्मपाय
तत् क्षोभा विस्फुर्जित-मानसाय
नैष्कर्म्य-भावेन विवर्जितागम
स्वयम् प्रकाशाय नमस् करोमि ॥
मादृक् प्रपन्न-पशु-पशु-विमोक्षणाय
मुक्ताय भूरि-कृणय नमोऽलयाय
स्वं शेन सर्व-तनु-भृण-मनसि प्रातित-
प्रत्यक्ष-दृषे भगवते बृहते नमस्ते ॥
आत्मात्म-जप्ति-गृह-वित्त-जेनेषु सक्तैः
दुष्प्रपानय गुण-सङ्ग-विवर्जिताय
मुक्तात्मभिः स्व-हृदय परिवर्तिताय
ज्ञानात्मने भगवते नम ईश्वराय ॥
यम् धर्मकामार्थ-विमुक्ति-काम
भजन्ता इष्टं गतिं अप्नुवन्ति
किं चशिशो रत्यपि देहमव्ययम्
करोतु मे दाभ्र-दयो विमोक्षणम् ॥
एकान्तिनो यस्य न कञ्चनार्थं
वञ्चन्ति ये वै भगवद्-प्रपन्नाः
अत्याद्भुतं तच्छरितं सुमंगलम्
गायन्ता आनन्द-समुद्र-मग्नाः
तं अक्षरं ब्रह्म परम् परेशम्
अव्यक्तं अध्यात्मिक-योग-गम्यम्
अतिन्द्रियम् सूक्ष्मं इवातिदूरम्
अनन्तं आद्यम् परिपूर्णं इदं ॥