VividhGyan Logo

Gajendra Moksha Stotra

Audio Play to listen

shri-ganjendra uvacha

om namo bhagavate tasmai
yata etac chid-atmakam
purushayadi-bijaya
pareshayabhidhimahi ll

yasminn idam yatash chedam
yenedam ya idam svayam
yo ‘smat parasmach cha paras
tam prapadye svayambhuvam ll

yah svatmanidam nija-mayayarpitam
kvachid vibhatam kva cha tat tirohitam
aviddha-drik sakshy ubhayam tad ikshate
sa atma-mula ‘vatu mam parat-paraha ll

yah svatmanidam nija-mayayarpitam
kvachid vibhatam kva cha tat tirohitam
aviddha-drik sakshy ubhayam tad ikshate
sa atma-mula ‘vatu mam parat-paraha ll

na yasya deva rishayah padam vidur
jantuh punah ko ‘rhati gantum iritum
yatha natasyakritibhir vicheshtato
duratyayanukramanah sa mavatu ll

didrikshavo yasya padam sumangalam
vimukta-sanga munayah susadhavaha
charanty aloka-vratam avranam vane
bhutatma-bhutah suhridah sa me gatihi ll

na vidyate yasya cha janma karma va
na nama-rupe guna-dosha eva va
tathapi lokapyaya-sambhavaya yaha
sva-mayaya tany anukalam ricchati
tasmai namah pareshaya
brahmane ‘nanta-shaktaye
arupayoru-rupaya
nama ashcarya-karmane ll

nama atma-pradipaya
sakshine paramatmane
namo giram viduraya
manasash chetasam api ll

sattveno pratilabhyaya
naishkarmyena vipashcita
namah kaivalya-nathaya
nirvana-sukha-samvide ll

namah shantaya ghoraya
mudhaya guna-dharmine
nirvisheshaya samyaya
namo jnana-ghanaya cha ll

ksetra-jnaya namas tubhyam
sarvadhyakshaya sakshine
purushayatma-mulaya
mula-prakritaye namaha ll

sarvendriya-guna-drashtre
sarva-pratyaya-hetave
asat cchayayoktaya
sad-abhasaya te namaha ll

namo namas te ‘khila-karanaya
nishkaranayadbhuta-karanaya
sarvagamamnaya-maharnavaya
namo ‘pavargaya parayanaya ll

gunarani-channa-chid-ushmapaya
tat-kshobha-visphurjita-manasaya
naishkarmya-bhavena vivarjitagama
svayam-prakashaya namas karomi ll

madrik prapanna-pashu-pashu-vimokshanaya
muktaya bhuri-karunaya namo ‘layaya
svamshena sarva-tanu-bhrin-manasi pratita-
pratyag-drishe bhagavate brihate Namaste ll

atmatma-japti-griha-vitta-janeshu saktair
dushprapanaya guna-sanga-vivarjitaya
muktatmabhih sva-hridaya paribhavitaya
jnanatmane bhagavate nama ishvaraya ll

yam dharma-kamartha-vimukti-kama
bhajanta ishtam gatim apnuvanti
kim chashisho raty api deham avyayam
karotu me ‘dabhra-dayo vimokshanam ll

ekantino yasya na kanchanartham
vanchanti ye vai bhagavat-prapannaha
aty-adbhutam tach-charitam sumangalam
gayanta ananda-samudra-magnaha
tam aksharam brahma param paresham
avyaktam adhyatmika-yoga-gamyam
atindriyam sukshmam ivatiduram
anantam adyam paripurnam ide ll

yasya bramadayo deva
veda lokash characharaha
nama-rupa-vibhedena
phalgvya cha kalaya kritaha
yatharchisho ‘gneh savitur gabhastayo
niryanti samyanty asakrit sva-rochishaha
tatha yato ‘yam guna-sampravaho
buddhir manah khani sharira-sargaha
sa vai na devasura-martya-tiryan
na stri na sandho na puman na jantuhu
nayam gunah karma na san na casan
nishedha-shesho jayatad ashesaha ll

jijivishe naham ihamuya kim
antar bahish chavritayebha-yonya
icchami kalena na yasya viplavas
tasyatma-lokavaranasya moksham ll

so ‘ham vishva-srijam vishvam
avishvan vishva-vedasam
vishvatmanam ajam brahma
pranato ‘smi param padam ll

yoga-randhita-karmano
hridi yoga-vibhavite
yogino yam prapashyanti
yogesham tam nato ‘smy aham ll

namo namas tubhyam asahya-vega-
shakti-trayayakhila-dhi-gunaya
prapanna-palaya duranta-shaktaye
kad-indriyanam anavapya-vartmane ll

nayam veda svam atmanam
yach-chaktyaham-dhiya hatam
tam duratyaya-mahatmyam
bhagavantam ito ‘smy aham ll

Gajendra Moksha Stotra About

Gajendra Moksha Stotra is a sacred hymn from the Bhagavata Purana narrating the story of Gajendra, the elephant king, who was saved by Lord Vishnu from the clutches of a crocodile. The stotra is a prayer expressing complete surrender and devotion to Lord Vishnu, seeking liberation from the cycle of birth and death.

Meaning

The hymn narrates Gajendra's desperate struggle and his heartfelt prayer as he offers a lotus flower to Lord Vishnu. It describes Vishnu's swift response to the plea, his divine intervention through Garuda, and the granting of moksha (liberation) to Gajendra. Symbolically, it depicts the soul's surrender to the supreme god for salvation from worldly bondage.

Benefits

  • Provides relief from troubles and dangers
  • Promotes spiritual growth and inner peace
  • Helps overcome material bondage and past karmas
  • Instills devotion, surrender, and faith
  • Leads to moksha (liberation) and eternal bliss

Significance

Gajendra Moksha Stotra is highly revered in Vaishnavism and is recited for protection, spiritual upliftment, and relief from life's difficulties. It exemplifies the power of devotion and surrender to God as the ultimate means to attain liberation and divine grace.