श्री धन्वन्तरि अष्टोत्तर शतनामावली
॥ श्री धन्वन्तरि अष्टोत्तर शतनामावली ॥
ॐ धन्वन्तरये नमः ।
ॐ सुधापूर्णकलशाढ्यकराय नमः ।
ॐ हरये नमः ।
ॐ जरामृतित्रस्तदेवप्रार्थनासाधकाय नमः ।
ॐ प्रभवे नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निस्समानाय नमः ।
ॐ मन्दस्मितमुखाम्बुजाय नमः ।
ॐ आञ्जनेयप्रापिताद्रये नमः ।
ॐ पार्श्वस्थविनतासुताय नमः ।
ॐ निमग्नमन्दरधराय नमः ।
ॐ कूर्मरूपिणे नमः ।
ॐ बृहत्तनवे नमः ।
ॐ नीलकुंचितकेशान्ताय नमः ।
ॐ परमाद्भुतरूपधृते नमः ।
ॐ कटाक्षवीक्षणाश्वस्तवासुकाय नमः ।
ॐ सिंहविक्रमाय नमः ।
ॐ स्मर्तृहृद्रोगहरणाय नमः ।
ॐ महाविष्ण्वंशसंभवाय नमः ।
ॐ प्रेक्षनीयोत्पलश्यामाय नमः । 20 ।
ॐ आयुर्वेदाधिदैवताय नमः ।
ॐ भेषजग्रहणानेहस्मरणीयपदाम्बुजाय नमः ।
ॐ नवयौवनसंपन्नाय नमः ।
ॐ किरीटान्वितमस्तकाय नमः ।
ॐ नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलाय नमः ।
ॐ दीर्घपीवरदोरदण्डाय नमः ।
ॐ कंबुग्रीवाय नमः ।
ॐ अम्बुजेक्षणाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ शंखधराय नमः ।
ॐ चक्रहस्ताय नमः ।
ॐ वरप्रदाय नमः ।
ॐ सुधापात्रे परिलसदाम्रपत्त्रलसत्कराय नमः ।
ॐ शतपद्याढ्यहस्ताय नमः ।
ॐ कस्तूरीतिलकाञ्चिताय नमः ।
ॐ सुकपोलाय नमः ।
ॐ सुनासाय नमः ।
ॐ सुन्दरभ्रूलतान्चिताय नमः ।
ॐ स्वाङ्गुलितलशोभाढ्याय नमः ।
ॐ गुह्यजात्रवे नमः । 40 ।
ॐ महाहनवे नमः ।
ॐ दिव्याङ्गदलसद्बाहवे नमः ।
ॐ केयूरपरिशोभिताय नमः ।
ॐ विचित्ररत्नखचितवलयद्वयशोभिताय नमः ।
ॐ समोल्लासत्सुजातांसाय नमः ।
ॐ अंगुलीयविभूषिताय नमः ।
ॐ सुधागन्धरसास्वादमीलद्भृङ्गमनोहराय नमः ।
ॐ लक्ष्मीसमार्पितोत्फुल्लकञ्जमालालसद्गलाय नमः ।
ॐ लक्ष्मीशोभितवक्षस्काय नमः ।
ॐ वनमालाविराजिताय नमः ।
ॐ नवरत्नमणिक्लृप्तहारशोभितकन्धराय नमः ।
ॐ हीरकक्षत्रमालादिशोभारञ्जितदिङ्मुखाय नमः ।
ॐ विरजोऽम्बरसंविताय नमः ।
ॐ विशालोरसे नमः ।
ॐ पृथुश्रवसे नमः ।
ॐ निम्ननाभये नमः ।
ॐ सूक्ष्ममध्याय नमः ।
ॐ स्थूलजङ्घाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ सुलक्षणपदाङ्गुष्ठाय नमः । 60 ।
ॐ सर्वसामुद्रिकान्विताय नमः ।
ॐ अलक्तकारक्तपादाय नमः ।
ॐ मूर्तिमद्वर्धिपूजिताय नमः ।
ॐ सुधार्थान्योन्यसंयुद्धदेत्यदैत्यसान्त्वनाय नमः ।
ॐ कोटिमन्मथसंकाशाय नमः ।
ॐ सर्ववयवसुन्दराय नमः ।
ॐ अमृतस्वादन उद्युक्तदेवसङ्घपरिष्टुताय नमः ।
ॐ पुष्पवर्षणसंयुक्तगन्धर्वकुलसेविताय नमः ।
ॐ शंखतूर्यमृदंगादिसुवादित्राप्सरोवृताय नमः ।
ॐ विश्वक्षेणादियुक्तपार्श्वाय नमः ।
ॐ सनकादिमुनिस्तुताय नमः ।
ॐ साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षिताय नमः ।
ॐ सशांकाश सम्भ्रमदितिदनुवंश्यसमीदिताय नमः ।
ॐ नमनोनमुखदेवािमौलिरत्नलसत्पदाय नमः ।
ॐ दिव्यतेजःपुंजरूपाय नमः ।
ॐ सर्वदेवहितोत्सुकाय नमः ।
ॐ स्वनिर्गमाक्षुब्धदुग्धवाराशये नमः ।
ॐ दुन्दुभिस्वनाय नमः ।
ॐ गंधर्वगीतापनश्रवणोत्कमहामनसे नमः ।
ॐ निष्किञ्चनजनप्रीताय नमः । 80 ।
ॐ भवसंप्राप्तरोगहृते नमः ।
ॐ अंतरहितसुधापात्राय नमः ।
ॐ महात्मने नमः ।
ॐ मायिकाग्रण्यै नमः ।
ॐ क्षणार्धमोहिनीरूपाय नमः ।
ॐ सर्वस्त्रीशुभलक्षणाय नमः ।
ॐ मदमत्तैभगमनाय नमः ।
ॐ सर्वलोकविमोहनाय नमः ।
ॐ श्रंसन्निवीग्रंथि बंधासक्त दिव्यकराङ्गुलये नमः ।
ॐ रत्नदर्विलसद्धस्ताय नमः ।
ॐ देवदैत्यवादिभागकृते नमः ।
ॐ संख्यातदेवतान्यासाय नमः ।
ॐ दैत्यदानववञ्चकाय नमः ।
ॐ देवामृतप्रदात्रे नमः ।
ॐ परिवेशनहृष्टधिये नमः ।
ॐ उन्मुखोन्मुखदैत्येन्द्रदन्तपंक्तिविभाजकाय नमः ।
ॐ पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहराय नमः ।
ॐ राहुकेतुग्रहस्थानपश्चाद्गतिविधायकाय नमः ।
ॐ अमृतलाभनिर्विण्णायुध्यद्देवेरिसुदनाय नमः ।
ॐ गरुडध्वजरूढाय नमः । 100 ।
ॐ सर्वेशस्तोत्रसंयुक्ताय नमः ।
ॐ स्वस्वाधिकारसंतुष्टशक्रवाह्न्यादिपूजिताय नमः ।
ॐ मोहिनीदर्शनायातस्थाणुचित्तविमोहकाय नमः ।
ॐ सचीश्वरादिदिक्पालपत्नीमण्डलसंस्तुताय नमः ।
ॐ वेदान्तवेद्यमहिम्ने नमः ।
ॐ सर्वलोकैक रक्षकाय नमः ।
ॐ राजराजप्रपूज्याङ्घ्रये नमः ।
ॐ चिन्तितार्थप्रदायकाय नमः । 108 ।
॥ श्री धन्वन्तरि अष्टोत्तर शतनामावली सम्पूर्णा ॥