108 Names of Sri Dhanvantari - Ashtottara Shatanamavali
Audio Play to listen
|| Sri Dhanvantari Ashtottara Shatanamavali ||
Om dhanvantaraye namah |
Om sudhapurna kalashadhyakaraya namah |
Om haraye namah |
Om jaramrititrasta devaprarathana sadhakaya namah |
Om prabhave namah |
Om nirvikalpaya namah |
Om nissamanaya namah |
Om mandasmita mukhambujaya namah |
Om anjaneyaprapitadrye namah |
Om parshvastha vinata sutaya namah |
Om nimagna mandara dharaya namah |
Om kurma rupine namah |
Om brihat tanave namah |
Om nila kuncita keshantaya namah |
Om paramadbhuta rupadhrte namah |
Om kataksha vikshana ashvasta vasukaya namah |
Om simhavikramaya namah |
Om smartrhrdroga haranaya namah |
Om mahavishnu amsha sambhavaya namah |
Om preksaniya utpala syamaya namah | 20 |
Om ayurveda adhi daivataya namah |
Om bheshaja grahana nehassmaraniya padambujaya namah |
Om navayauvana sampannaya namah |
Om kirita anvita mastakaya namah |
Om nakra kundala samshobhi shravana dvaya sashkulaya namah |
Om dirgha pivar dor dandaya namah |
Om kambu grivaya namah |
Om ambujekshanaya namah |
Om chaturbhujaya namah |
Om shankha dharaya namah |
Om chakra hastaya namah |
Om vara pradaya namah |
Om sudha patre parilasad amra patra lasat karaya namah |
Om shatapatyadhya hastaya namah |
Om kasturi tilaka anchitaya namah |
Om sukapolaya namah |
Om sunasaya namah |
Om sundara bhrulata anchitaya namah |
Om swangulitala shobhadya namah |
Om gudhajatrave namah | 40 |
Om mahahanave namah |
Om divyangadala sadbahave namah |
Om keyura pari shobhitaya namah |
Om vichitra ratna khachita valaya dvaya shobhitaya namah |
Om samollasat sujatamsaya namah |
Om anguliya vibhushitaya namah |
Om sudha gandha rasa asvada milad bhringamanoharaya namah |
Om lakshmi samarpita utphulla kanja mala lasadgalaya namah |
Om lakshmi shobhita vakshaskaya namah |
Om vana mala viraajitaya namah |
Om navaratna mani klipta hara shobhita kandharaya namah |
Om hiranakshatra mala di shobha ranjita dinmukhaya namah |
Om virajo'ambara samvitaya namah |
Om vishala orase namah |
Om prithushravase namah |
Om nimna nabhaye namah |
Om sukshma madhyaya namah |
Om sthula janghaya namah |
Om niranjanaya namah |
Om sulakshana padangushthaya namah | 60 |
Om sarva samudrika anvitaya namah |
Om alaktaka rakta padaya namah |
Om murtimad vardhi pujitaya namah |
Om sudhartha anyonya samyuddha devadaitya santvanaya namah |
Om koti manmatha sankashaya namah |
Om sarvavayava sundaraya namah |
Om amrita swadana udyukta deva sangha paristutaya namah |
Om pushpa varshana samyukta gandharva kula sevitaya namah |
Om sankha turya mridanga adi suvaditra apsara avritaya namah |
Om vishwaksena adiyukta parshvaya namah |
Om sanakadi muni stutaya namah |
Om sashcharya sasmit chatur mukha netra samikshitaya namah |
Om sashanka sambhrama dita danu vamsha samiditaya namah |
Om naman onmukha deva adi mauli ratna lasatpadaya namah |
Om divya tejaḥ punja rupaya namah |
Om sarva deva hita utsukaya namah |
Om swanirgama kshubdha dugdha varashaye namah |
Om dundubhi svanaya namah |
Om gandharva gita pada na shravana utkama hamanase namah |
Om nishkinchana jana pritaya namah | 80 |
Om bhava samprapta roga hrite namah |
Om antahita sudha patraaya namah |
Om mahatmane namah |
Om mayika granaye namah |
Om kshanardha mohini rupaya namah |
Om sarva stri shubha lakshanaya namah |
Om madamatta ibha gamanaya namah |
Om sarva loka vimohanaya namah |
Om shramsan nivi granthi bandha sakta divya karangulaye namah |
Om ratna darvi lasad hastaya namah |
Om deva daitya vibhaga krute namah |
Om sankhyata devata nyasaya namah |
Om daitya danava vanchakaya namah |
Om deva amrita pradatre namah |
Om pariveshana hrishtha dhiye namah |
Om unmukha unmukha daitya indra danta pankti vibhajakaya namah |
Om pushpavat suvinirdishta rahu raksha shiro haraya namah |
Om rahu ketu graha sthana pashchad gati vidhayakaya namah |
Om amrita labha nirvinna yudhya deva ari sudanaya namah |
Om garuda dhvaja ruddhaya namah | 100 |
Om sarvesha stotra samyutaya namah |
Om svasvadhikara santushta shakra vahni adi pujitaaya namah |
Om mohini darshana yata sthanu chitta vimohakaya namah |
Om sachi ishwara adi dikpala patni mandala sanstutaya namah |
Om vedanta vedya mahimne namah |
Om sarvalokaika rakshakaya namah |
Om rajaraja prapujya anghraye namah |
Om chintita artha pradaya kaya namah | 108 |
|| Sri Dhanvantari Ashtottara Shatanamavali Samapta ||
108 Names of Sri Dhanvantari - Ashtottara Shatanamavali About
Sri Dhanvantari Ashtottara Shatanamavali is a sacred hymn comprising 108 divine names of Lord Dhanvantari, the Hindu god of Ayurveda and healing. He is revered as the divine physician who emerged during the churning of the ocean of milk and is worshipped for health, longevity, and the removal of diseases.
Meaning
Each name in this hymn highlights Lord Dhanvantari's attributes such as his healing powers, compassion, wisdom, and his role in sustaining life and health. Chanting these names invokes his blessings for physical well-being, mental peace, and spiritual growth.
Benefits
- Promotes healing and good health
- Removes diseases and ailments
- Enhances vitality and longevity
- Provides protection against negative energies
- Supports spiritual and mental well-being
Significance
Reciting Sri Dhanvantari Ashtottara Shatanamavali is highly auspicious, especially during health-related rituals and festivals dedicated to the Divine Healer. It is regarded as a powerful mantra for curing diseases and attaining holistic well-being.
