श्री जयेंद्र सरस्वती अष्टोत्तर शतनामावली
ऑडियो सुनने के लिए चलाएँ
॥ श्रीजयेंद्रसरस्वती अष्टोत्तरशतनामावलीः ॥
॥ श्रीगुरुनामावलीः ॥
श्रीकंकमकोटिपीठाधिपति जगदगुरु श्रीजयेंद्रसरस्वती
श्रीपादनामष्टोत्तरशतनामावलीः ।
जयख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः ।
तमो’पहग्रमरत्न संबुध्तयै नमो नमः ।
महादेव महीदेवतनुजय नमो नमः ।
सरस्वतिगर्भसुक्तिमुक्तरत्नाय ते नमः ।
सुब्रह्मण्याभिधानिनकौमराय नमो नमः । 5 ।
मध्यर्जुनगजरण्यधीतवेदाय ते नमः ।
स्ववृत्तप्रणितसेसाध्यापकाय नमो नमः ।
तपोनि स्थगुरुज्नातवैभवाय नमो नमः ।
गुरुवज्ञानपलनरतपितृदत्ताय ते नमः ।
जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः । 10 ।
जयख्यया स्वगुरुन दिक्षिताय नमः ।
ब्रह्मचर्यदेव लब्धप्रव्रज्याय नमो नमः ।
सर्वतीर्थतटे लब्धचतुर्थाश्रमिने नमः ।
कसायवससम्मितसरीराय नमो नमः ।
वाक्याज्ञाचार्योपदिष्टमहावाक्याय ते नमः । 15 ।
नित्यं गुरुपदद्वन्द्वनति शिलाय ते नमः ।
लीलाय वामहस्तगदृह्तदण्डाय ते नमः ।
भक्तोपहृतबिल्वादिमालाधार्त्रे नमो नमः ।
जम्बिरतुलसिमालाभुषिताय नमो नमः ।
कामकोटिमहापीठाधिस्वराय नमो नमः । 20 ।
सूवृत्तानर्हृदकस निवासाय नमो नमः ।
पदानतजनक्षितसाधकाय नमो नमः ।
ज्ञानदनोक्तमधुरभासनाय नमो नमः ।
गुरुप्रिय ब्रह्मसुत्रवृत्तिकर्त्रे नमो नमः ।
जगद्गुरुवरीस्थाय महते महासे नमः । 25 ।
भारतीयसदाचारपरित्रात्रे नमो नमः ।
मर्यादोल्लंघजानतासुदुराय नमो नमः ।
सर्वत्र समभावाप्तसौहृदाय नमो नमः ।
विक्सविवसितसेसभावुकाय नमो नमः ।
श्रीकामकोटिपीठागृहणिकेताय नमो नमः । 30 ।
करुण्यपूरपूर्णान्तःकरणाय नमो नमः ।
श्रीचन्द्रशेखरचित्तब्जहलदकाय नमो नमः ।
पुरीतस्वगुरुत्तमस्संकल्पाय नमो नमः ।
त्रिवारं चन्द्रमौलिसपूजकाय नमो नमः ।
कामाक्षध्यानसम्लिनमनसाया नमो नमः । 35 ।
सुनीमितस्वर्णरथवाहिताम्बाय ते नमः ।
परिस्कृतखिलन्देशितातंकाय नमो नमः ।
रत्नाभूषितानृत्येषःसप्तपदाय ते नमः ।
वेङ्कटदृशकारुणप्लविताय नमो नमः ।
कस्यं श्रीकामकोटिसालयकर्त्रे नमो नमः । 40 ।
कामक्ष्यांबालयसर्णच्छादकाय नमो नमः ।
कुम्भाभिषेकसन्दीप्तालयव्रताय ते नमः ।
कलात्यं संकरयसहस्तंभकर्त्रे नमो नमः ।
राजराजख्याचोलस्य स्वर्नमौलिकृते नमः ।
गोसलनिर्मितिक्रतगोरक्षकाय नमो नमः । 45 ।
तीर्थेषु भगवान्पादस्मृतालयकर्त्रे नमः ।
सर्वत्र सांकरमथानिर्वाहित्रे नमो नमः ।
वेदशास्त्रधितिगुप्तिदिक्षिताय नमो नमः ।
देहालयं स्कन्दगीर्याख्यालयकर्त्रे नमो नमः ।
भारतीयकालचारपोषकाय नमो नमः । 50 ।
स्तोत्रनितिग्रन्थपठारुचिदाय नमो नमः ।
युक्त्या हरिहरभेदादर्सयित्रे नमो नमः ।
स्वाभ्यस्तनियमोन्नितध्यानयोगाय ते नमः ।
परधम परकसलीनचित्ताय ते नमः ।
अनरततापस्यप्तादिव्यासोभावाय ते नमः । 55 ।
समादिसद्गुणयतस्वचित्ताय नमो नमः ।
समस्तभक्तजनतरक्षकाय नमो नमः ।
स्वसरिरप्रभधुतहेमभासे नमो नमः ।
अग्नितप्तस्वर्णपत्ततुल्यफल्याय ते नमः ।
विभुवतिविलसच्छुभ्रललाटाय नमो नमः । 60 ।
परिव्रद्गणसंसेव्यपदाब्जयाय नमो नमः ।
अर्तार्तिस्रवनपोरहरतचित्ताय ते नमः ।
ग्रामीणजनतावृत्तिकल्पकाय नमो नमः ।
जनकल्याणरचनचतुराय नमो नमः ।
जनजागरणसक्तिदायकाय नमो नमः । 65 ।
संकरोपज्ञानसुपथसंचराय नमो नमः ।
अद्वैतशास्त्ररक्षणसुलङ्घनाय नमो नमः ।
प्रच्यप्रतिच्यविज्ञानयोजकाय नमो नमः ।
गैरवानवनिसंरक्षधुरिनाय नमो नमः ।
भगवत्पुज्यपदानामपारकृतये नमः । 70 ।
स्वपादयात्राय पुत्रभरताय नमो नमः ।
नेपालभूपमहितपदाब्जयाय नमो नमः ।
चिन्तितक्षणसंपूर्णसंकल्पाय नमो नमः ।
यथाज्ञानकर्मकृद्वर्गोत्साहकाय नमो नमः ।
मधुरभासनप्रीतस्वस्रिताय नमो नमः । 75 ।
सर्वदा शुभमास्त्वित्यसंसकाय नमो नमः ।
चित्रियमानजनतासंदृष्टाय नमो नमः ।
सरणागतदिनर्तपरित्रात्रे नमो नमः ।
सौभाग्यजनकपाङ्गविक्षणाय नमो नमः ।
दुरावस्थितहृत्तपसमाकाय नमो नमः । 80 ।
दुर्योज्यमिमतव्रतसमान्वयकर्त्रे नमः ।
निरस्तलस्यमोहासविक्षेपाय नमो नमः ।
अनुगन्त्रदुरासद्यपदावेगाय ते नमः ।
अन्यैराज्ञतसंकल्पविचित्राय नमो नमः ।
सदा हसनमुखभजनितसेसुस्ने नमः । 85 ।
नवास्सतितमाचारसङ्कराय नमो नमः ।
विविधप्टजनप्रार्थ्यास्वगृहगताय नमः ।
जैत्रयात्रव्याजकृष्टजनसन्ताय ते नमः ।
वासिष्ठधौम्यासदृशदेसिकाय नमो नमः ।
असक्र्त्क्षेत्रतीर्थदियात्रात्रप्ताय ते नमः । 90 ।
श्रीचन्द्रशेखरगुरोः एकसिष्याय ते नमः ।
गुरोरहृद्गतसंकल्पक्रीयान्वयकर्त्रे नमः ।
गुरुवर्यकृपालभ्धसामभावाय ते नमः ।
योगलिङ्गेन्दुमौलिसपूजकाय नमो नमः ।
वयोवृद्धनाथजनस्रायदाय नमो नमः । 95 ।
आवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः ।
स्वगुरुपाज्ञाय विश्वविश्विद्यालयकर्त्रे नमः ।
विश्वराष्ट्रियसदग्रन्थकोसाकारकर्त्रे नमः ।
विद्यालयेसु सद्धर्मबोधदात्रे नमः ।
देवलयेश्वरचाकदिवृत्तिदात्रे नमः । 100 ।
कैलासे भगवद्पादमूर्तिस्तापकाय ते नमः ।
कैलासमानससरोयात्रापुत्रहृदे नमः ।
अस्मे बलसप्तद्रिनाथालयकर्त्रे नमः ।
सिष्टावेदाध्यापकानां मनायित्रे नमः ।
महारुद्रतिरुद्रादितोषितसये ते नमः । 105 ।
असक्र्च्छाटचण्डिभिरर्हिताम्बाय ते नमः ।
द्राविडगमागतृणां ख्यापयित्रे नमो नमः ।
सिष्टसङ्करविजयस्वरच्यमनपदे नमः 108 ।
परित्यज्य मौनं वातधाहस्थितिं च
व्रजन् भरतस्य प्रादेशत्प्रदेशं ।
मधुस्यन्दिवच जनन्धर्ममार्गे
नयनं श्रीजयेन्द्रो गुरुर्भाति चित्ते
॥ श्रीगुरु श्रीचन्द्रशेखरेन्द्रसरस्वती श्रीचरणस्मृतिः ॥
सृजगद्गुरु श्रीकंकमकोटिपीठाधिपति श्रीशङ्कराचार्य
श्रीजयेंद्रसरस्वती श्रीचरणैः प्रणित ।
अपरकरुणासिन्दुम् ज्ञानदं संतरूपिनम् ।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ 1 ॥
लोकक्षेमहितार्थाय गुरुभिर्बहुसत्कृतम् ।
स्मृत्वा स्मृत्वा नममस्तं जन्मसाफल्यहेतवे ॥ 2 ॥
गुरुवारसभाद्वार शास्त्रसंरक्षणं कृतम् ।
अनुराधासभाद्वार वेदसंरक्षणं कृतम् ॥ 3 ॥
मार्गशीर्ष मासस्य स्तोत्रपाठप्रचारणम् ।
वेदभास्यप्रचारार्थं रत्नोशवनिधिः कृतः ॥ 4 ॥
कर्मकाण्डप्रचाराय वेदधर्मसभा कृताः ।
वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ 5 ॥
शिलालेखप्रचारार्थमुत्तङ्कित निधिः कृतः ।
गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ 6 ॥
गोशालापाठशाला च गुरुभिस्तत्र निर्मिते ।
बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ 7 ॥
देवर्चकानां सह्यार्थं कच्चिमुदुर्निधिः कृतः ।
बालवृद्धतरुणानां च व्यवस्था पालने ॥ 8 ॥
अनाथप्रेतसंस्कारदश्वमेधफलम् भवेत् ।
इति वाक्यानुसारेन व्यवस्था तत्र कल्पिता ॥ 9 ॥
यत्र श्रीभगवत्पदैः क्षेत्रपर्यटनं कृतम् ।
तत्र तेषां स्मरणाय शिलामूर्ति नियवेषिता ॥ 10 ॥
भक्तवञ्चाभिसिद्ध्यार्थं नामताराकलेखनम् ।
रजतम् च रथं कृत्वा कामाक्षः परिवहनम् ॥ 11 ॥
कामाक्षम्भविमनस त्र स्वर्णावरणं कृतम् ।
मूलस्योत्सवकामाक्षः स्वर्णवर्मा परिस्कृतिः ॥ 12 ॥
ललितनामसहस्रस्वरनामालाभूषणम् ।
श्रीदेव्यः पर्यकालेषु सुवर्णरथचलनम् ॥ 13 ॥
सिदम्बरनटेसस्य सद्वैदुर्यक्षितकम् ।
कारे अभयप्रदे पदे कुञ्चिते रत्नभूषणम् ॥ 14 ॥
मुष्टिताण्डुलदनेन दरिद्राणां च भोजनम् ।
रुग्णालये भगवतः प्रसादविनियोगम् ॥ 15 ॥
जगद्धितैःसिभिर्दिनजनवनपरायणैः ।
गुरुभिस्मारिते मार्गे विचरेमा मुद सदा ॥ 16 ॥
श्री जयेंद्र सरस्वती अष्टोत्तर शतनामावली के बारे में
श्री जयेन्द्र सरस्वती अष्टोत्तर शतनामावली एक भक्ति स्तोत्र है जिसमें 69वें शंकराचार्य जगद्गुरु श्री जयेन्द्र सरस्वती के 108 दिव्य नाम शामिल हैं। वे अपनी गहन आध्यात्मिक ज्ञान, सामाजिक सुधारों और आदि शंकराचार्य की शिक्षाओं के प्रचार में किए गए प्रयासों के लिए जाने जाते हैं। उन्होंने मठ के आधुनिकीकरण और समाज के सभी वर्गों तक इसकी पहुँच बढ़ाने में महत्वपूर्ण भूमिका निभाई।
अर्थ
यह स्तोत्र श्री जयेन्द्र सरस्वती के गुणों, आध्यात्मिक नेतृत्व और उपलब्धियों की प्रशंसा करता है। यह उनके आध्यात्मिक विकास, सामाजिक सेवाओं, शैक्षिक पहलों को बढ़ावा देने और उनके दयालु तथा सुधारवादी दृष्टिकोण के माध्यम से अनुयायियों को आकर्षित करने की क्षमता को दर्शाता है।
लाभ
- आध्यात्मिक भक्ति और समझ को बढ़ाता है
- सामाजिक कल्याण और समावेशन को प्रोत्साहित करता है
- शैक्षिक प्रयासों और ज्ञान के प्रचार को प्रेरित करता है
- व्यक्तिगत और सामुदायिक विकास के लिए आशीर्वाद प्रदान करता है
- आदि शंकराचार्य की शिक्षाओं में विश्वास को मजबूत करता है
महत्व
श्री जयेन्द्र सरस्वती अष्टोत्तर शतनामावली का पाठ उन भक्तों के लिए शुभ माना जाता है जो आध्यात्मिक विकास, सामाजिक सद्भाव और विभिन्न प्रयासों में सफलता के आशीर्वाद की कामना करते हैं। यह एक ऐसे आधुनिक आध्यात्मिक सुधारक की विरासत का सम्मान करता है जिन्होंने परंपरा और समकालीन आवश्यकताओं को जोड़ा।