VividhGyan Logo

श्री जयेंद्र सरस्वती अष्टोत्तर शतनामावली

॥ श्रीजयेंद्रसरस्वती अष्टोत्तरशतनामावलीः ॥

॥ श्रीगुरुनामावलीः ॥

श्रीकंकमकोटिपीठाधिपति जगदगुरु श्रीजयेंद्रसरस्वती
श्रीपादनामष्टोत्तरशतनामावलीः ।

जयख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः ।
तमो’पहग्रमरत्न संबुध्तयै नमो नमः ।
महादेव महीदेवतनुजय नमो नमः ।
सरस्वतिगर्भसुक्तिमुक्तरत्नाय ते नमः ।
सुब्रह्मण्याभिधानिनकौमराय नमो नमः । 5 ।

मध्यर्जुनगजरण्यधीतवेदाय ते नमः ।
स्ववृत्तप्रणितसेसाध्यापकाय नमो नमः ।
तपोनि स्थगुरुज्नातवैभवाय नमो नमः ।
गुरुवज्ञानपलनरतपितृदत्ताय ते नमः ।
जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः । 10 ।

जयख्यया स्वगुरुन दिक्षिताय नमः ।
ब्रह्मचर्यदेव लब्धप्रव्रज्याय नमो नमः ।
सर्वतीर्थतटे लब्धचतुर्थाश्रमिने नमः ।
कसायवससम्मितसरीराय नमो नमः ।
वाक्याज्ञाचार्योपदिष्टमहावाक्याय ते नमः । 15 ।

नित्यं गुरुपदद्वन्द्वनति शिलाय ते नमः ।
लीलाय वामहस्तगदृह्तदण्डाय ते नमः ।
भक्तोपहृतबिल्वादिमालाधार्त्रे नमो नमः ।
जम्बिरतुलसिमालाभुषिताय नमो नमः ।
कामकोटिमहापीठाधिस्वराय नमो नमः । 20 ।

सूवृत्तानर्हृदकस निवासाय नमो नमः ।
पदानतजनक्षितसाधकाय नमो नमः ।
ज्ञानदनोक्तमधुरभासनाय नमो नमः ।
गुरुप्रिय ब्रह्मसुत्रवृत्तिकर्त्रे नमो नमः ।
जगद्गुरुवरीस्थाय महते महासे नमः । 25 ।

भारतीयसदाचारपरित्रात्रे नमो नमः ।
मर्यादोल्लंघजानतासुदुराय नमो नमः ।
सर्वत्र समभावाप्तसौहृदाय नमो नमः ।
विक्सविवसितसेसभावुकाय नमो नमः ।
श्रीकामकोटिपीठागृहणिकेताय नमो नमः । 30 ।

करुण्यपूरपूर्णान्तःकरणाय नमो नमः ।
श्रीचन्द्रशेखरचित्तब्जहलदकाय नमो नमः ।
पुरीतस्वगुरुत्तमस्संकल्पाय नमो नमः ।
त्रिवारं चन्द्रमौलिसपूजकाय नमो नमः ।
कामाक्षध्यानसम्लिनमनसाया नमो नमः । 35 ।

सुनीमितस्वर्णरथवाहिताम्बाय ते नमः ।
परिस्कृतखिलन्देशितातंकाय नमो नमः ।
रत्नाभूषितानृत्येषःसप्तपदाय ते नमः ।
वेङ्कटदृशकारुणप्लविताय नमो नमः ।
कस्यं श्रीकामकोटिसालयकर्त्रे नमो नमः । 40 ।

कामक्ष्यांबालयसर्णच्छादकाय नमो नमः ।
कुम्भाभिषेकसन्दीप्तालयव्रताय ते नमः ।
कलात्यं संकरयसहस्तंभकर्त्रे नमो नमः ।
राजराजख्याचोलस्य स्वर्नमौलिकृते नमः ।
गोसलनिर्मितिक्रतगोरक्षकाय नमो नमः । 45 ।

तीर्थेषु भगवान्पादस्मृतालयकर्त्रे नमः ।
सर्वत्र सांकरमथानिर्वाहित्रे नमो नमः ।
वेदशास्त्रधितिगुप्तिदिक्षिताय नमो नमः ।
देहालयं स्कन्दगीर्याख्यालयकर्त्रे नमो नमः ।
भारतीयकालचारपोषकाय नमो नमः । 50 ।

स्तोत्रनितिग्रन्थपठारुचिदाय नमो नमः ।
युक्त्या हरिहरभेदादर्सयित्रे नमो नमः ।
स्वाभ्यस्तनियमोन्नितध्यानयोगाय ते नमः ।
परधम परकसलीनचित्ताय ते नमः ।
अनरततापस्यप्तादिव्यासोभावाय ते नमः । 55 ।

समादिसद्गुणयतस्वचित्ताय नमो नमः ।
समस्तभक्तजनतरक्षकाय नमो नमः ।
स्वसरिरप्रभधुतहेमभासे नमो नमः ।
अग्नितप्तस्वर्णपत्ततुल्यफल्याय ते नमः ।
विभुवतिविलसच्छुभ्रललाटाय नमो नमः । 60 ।

परिव्रद्गणसंसेव्यपदाब्जयाय नमो नमः ।
अर्तार्तिस्रवनपोरहरतचित्ताय ते नमः ।
ग्रामीणजनतावृत्तिकल्पकाय नमो नमः ।
जनकल्याणरचनचतुराय नमो नमः ।
जनजागरणसक्तिदायकाय नमो नमः । 65 ।

संकरोपज्ञानसुपथसंचराय नमो नमः ।
अद्वैतशास्त्ररक्षणसुलङ्घनाय नमो नमः ।
प्रच्यप्रतिच्यविज्ञानयोजकाय नमो नमः ।
गैरवानवनिसंरक्षधुरिनाय नमो नमः ।
भगवत्पुज्यपदानामपारकृतये नमः । 70 ।

स्वपादयात्राय पुत्रभरताय नमो नमः ।
नेपालभूपमहितपदाब्जयाय नमो नमः ।
चिन्तितक्षणसंपूर्णसंकल्पाय नमो नमः ।
यथाज्ञानकर्मकृद्वर्गोत्साहकाय नमो नमः ।
मधुरभासनप्रीतस्वस्रिताय नमो नमः । 75 ।

सर्वदा शुभमास्त्वित्यसंसकाय नमो नमः ।
चित्रियमानजनतासंदृष्टाय नमो नमः ।
सरणागतदिनर्तपरित्रात्रे नमो नमः ।
सौभाग्यजनकपाङ्गविक्षणाय नमो नमः ।
दुरावस्थितहृत्तपसमाकाय नमो नमः । 80 ।

दुर्योज्यमिमतव्रतसमान्वयकर्त्रे नमः ।
निरस्तलस्यमोहासविक्षेपाय नमो नमः ।
अनुगन्त्रदुरासद्यपदावेगाय ते नमः ।
अन्यैराज्ञतसंकल्पविचित्राय नमो नमः ।
सदा हसनमुखभजनितसेसुस्ने नमः । 85 ।

नवास्सतितमाचारसङ्कराय नमो नमः ।
विविधप्टजनप्रार्थ्यास्वगृहगताय नमः ।
जैत्रयात्रव्याजकृष्टजनसन्ताय ते नमः ।
वासिष्ठधौम्यासदृशदेसिकाय नमो नमः ।
असक्र्त्क्षेत्रतीर्थदियात्रात्रप्ताय ते नमः । 90 ।

श्रीचन्द्रशेखरगुरोः एकसिष्याय ते नमः ।
गुरोरहृद्गतसंकल्पक्रीयान्वयकर्त्रे नमः ।
गुरुवर्यकृपालभ्धसामभावाय ते नमः ।
योगलिङ्गेन्दुमौलिसपूजकाय नमो नमः ।
वयोवृद्धनाथजनस्रायदाय नमो नमः । 95 ।

आवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः ।
स्वगुरुपाज्ञाय विश्वविश्विद्यालयकर्त्रे नमः ।
विश्वराष्ट्रियसदग्रन्थकोसाकारकर्त्रे नमः ।
विद्यालयेसु सद्धर्मबोधदात्रे नमः ।
देवलयेश्वरचाकदिवृत्तिदात्रे नमः । 100 ।

कैलासे भगवद्पादमूर्तिस्तापकाय ते नमः ।
कैलासमानससरोयात्रापुत्रहृदे नमः ।
अस्मे बलसप्तद्रिनाथालयकर्त्रे नमः ।
सिष्टावेदाध्यापकानां मनायित्रे नमः ।
महारुद्रतिरुद्रादितोषितसये ते नमः । 105 ।

असक्र्च्छाटचण्डिभिरर्हिताम्बाय ते नमः ।
द्राविडगमागतृणां ख्यापयित्रे नमो नमः ।
सिष्टसङ्करविजयस्वरच्यमनपदे नमः 108 ।

परित्यज्य मौनं वातधाहस्थितिं च
व्रजन् भरतस्य प्रादेशत्प्रदेशं ।
मधुस्यन्दिवच जनन्धर्ममार्गे
नयनं श्रीजयेन्द्रो गुरुर्भाति चित्ते

॥ श्रीगुरु श्रीचन्द्रशेखरेन्द्रसरस्वती श्रीचरणस्मृतिः ॥

सृजगद्गुरु श्रीकंकमकोटिपीठाधिपति श्रीशङ्कराचार्य
श्रीजयेंद्रसरस्वती श्रीचरणैः प्रणित ।

अपरकरुणासिन्दुम् ज्ञानदं संतरूपिनम् ।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ 1 ॥

लोकक्षेमहितार्थाय गुरुभिर्बहुसत्कृतम् ।
स्मृत्वा स्मृत्वा नममस्तं जन्मसाफल्यहेतवे ॥ 2 ॥

गुरुवारसभाद्वार शास्त्रसंरक्षणं कृतम् ।
अनुराधासभाद्वार वेदसंरक्षणं कृतम् ॥ 3 ॥

मार्गशीर्ष मासस्य स्तोत्रपाठप्रचारणम् ।
वेदभास्यप्रचारार्थं रत्नोशवनिधिः कृतः ॥ 4 ॥

कर्मकाण्डप्रचाराय वेदधर्मसभा कृताः ।
वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ 5 ॥

शिलालेखप्रचारार्थमुत्तङ्कित निधिः कृतः ।
गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ 6 ॥

गोशालापाठशाला च गुरुभिस्तत्र निर्मिते ।
बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ 7 ॥

देवर्चकानां सह्यार्थं कच्चिमुदुर्निधिः कृतः ।
बालवृद्धतरुणानां च व्यवस्था पालने ॥ 8 ॥

अनाथप्रेतसंस्कारदश्वमेधफलम् भवेत् ।
इति वाक्यानुसारेन व्यवस्था तत्र कल्पिता ॥ 9 ॥

यत्र श्रीभगवत्पदैः क्षेत्रपर्यटनं कृतम् ।
तत्र तेषां स्मरणाय शिलामूर्ति नियवेषिता ॥ 10 ॥

भक्तवञ्चाभिसिद्ध्यार्थं नामताराकलेखनम् ।
रजतम् च रथं कृत्वा कामाक्षः परिवहनम् ॥ 11 ॥

कामाक्षम्भविमनस त्र स्वर्णावरणं कृतम् ।
मूलस्योत्सवकामाक्षः स्वर्णवर्मा परिस्कृतिः ॥ 12 ॥

ललितनामसहस्रस्वरनामालाभूषणम् ।
श्रीदेव्यः पर्यकालेषु सुवर्णरथचलनम् ॥ 13 ॥

सिदम्बरनटेसस्य सद्वैदुर्यक्षितकम् ।
कारे अभयप्रदे पदे कुञ्चिते रत्नभूषणम् ॥ 14 ॥

मुष्टिताण्डुलदनेन दरिद्राणां च भोजनम् ।
रुग्णालये भगवतः प्रसादविनियोगम् ॥ 15 ॥

जगद्धितैःसिभिर्दिनजनवनपरायणैः ।
गुरुभिस्मारिते मार्गे विचरेमा मुद सदा ॥ 16 ॥

भाषा बदलें: