VividhGyan Logo

108 Names of Shri Jayendra Saraswati - Ashtottara Shatanamavali

Audio Play to listen

॥ srijayendrasarasvati astottarasatanamavalih ॥

॥ srigurunamavalih ॥

srikancikamakotipithadhipati jagadguru srijayendrasarasvati
sripadanamastottarasatanamavalih ।

jayakhyaya prasiddhendrasarasvatyai namo namah ।
tamo’pahagramaratna sambhutaya namo namah ।
mahadeva mahidevatanujaya namo namah ।
sarasvatigarbhasuktimuktaratnaya te namah ।
subrahmanyabhidhanitakaumaraya namo namah । 5 ।

madhyarjunagajaranyadhitavedaya te namah ।
svavrttapranitasesadhyapakaya namo namah ।
taponisthagurujnatavaibhavaya namo namah ।
gurvajnapalanaratapitrdattaya te namah ।
jayabde svikrtaturiyasramaya namo namah । 10 ।

jayakhyaya svaguruna diksitaya namah ।
brahmacaryadeva labdhapravrajyaya namo namah ।
sarvatirthatate labdhacaturthasramine namah ।
kasayavasassamvitasariraya namo namah ।
vakyajnacaryopadistamahavakyaya te namah । 15 ।

nityam gurupadadvandvanatisilaya te namah ।
lilaya vamahastagradhrtadandaya te namah ।
bhaktopahrtabilvadimaladhartre namo namah ।
jambiratulasimalabhusitaya namo namah ।
kamakotimahapithadhisvaraya namo namah । 20 ।

suvrttanrhrdakasanivasaya namo namah ।
padanatajanaksemasadhakaya namo namah ।
jnanadanoktamadhurabhasanaya namo namah ।
gurupriya brahmasutravrttikartre namo namah ।
jagadguruvaristhaya mahate mahase namah । 25 ।

bharatiyasadacaraparitratre namo namah ।
maryadollanghijanatasuduraya namo namah ।
sarvatra samabhavaptasauhrdaya namo namah ।
viksavivasitasesabhavukaya namo namah ।
srikamakotipithagryaniketaya namo namah । 30 ।

karunyapurapurnantahkaranaya namo namah ।
sricandrasekharacittabjahladakaya namo namah ।
puritasvaguruttamsasankalpaya namo namah ।
trivaram candramaulisapujakaya namo namah ।
kamaksidhyanasamlinamanasaya namo namah । 35 ।

sunirmitasvarnarathavahitambaya te namah ।
pariskrtakhilandesitatankaya namo namah ।
ratnabhusitanrtyesahastapadaya te namah ।
venkatadrisakaruna”plavitaya namo namah ।
kasyam srikamakotisalayakartre namo namah । 40 ।

kamaksyambalayasvarnacchadakaya namo namah ।
kumbhabhisekasandiptalayavrataya te namah ।
kalatyam sankarayasahstambhakartre namo namah ।
rajarajakhyacolasya svarnamaulikrte namah ।
gosalanirmitikrtagoraksaya namo namah । 45 ।

tirthesu bhagavatpadasmrtyalayakrte namah ।
sarvatra sankaramathanirvahitre namo namah ।
vedasastradhitiguptidiksitaya namo namah ।
dehalyam skandagiryakhyalayakartre namo namah ।
bharatiyakalacaraposakaya namo namah । 50 ।

stotranitigranthapatharucidaya namo namah ।
yuktya hariharabhedadarsayitre namo namah ।
svabhyastaniyamonnitadhyanayogaya te namah ।
paradhama parakasalinacittaya te namah ।
anaratatapasyaptadivyasobhaya te namah । 55 ।

samadisadgunayata svacittaya namo namah ।
samastabhaktajanataraksakaya namo namah ।
svasariraprabhadhutahemabhase namo namah ।
agnitaptasvarnapattatulyaphalaya te namah ।
vibhutivilasacchubhralalataya namo namah । 60 ।

parivradganasamsevyapadabjaya namo namah ।
artartisravanapoharatacittaya te namah ।
graminajanatavrttikalpakaya namo namah ।
janakalyanaracanacaturaya namo namah ।
janajagaranasaktidayakaya namo namah । 65 ।

sankaropajnasupathasancaraya namo namah ।
advaitasastraraksayam sulagnaya namo namah ।
pracyapraticyavijnanayojakaya namo namah ।
gairvanavanisamraksadhurinaya namo namah ।
bhagavatpujyapadanamaparakrtaye namah । 70 ।

svapadayatraya putabharataya namo namah ।
nepalabhupamahitapadabjaya namo namah ।
cintitaksanasampurnasankalpaya namo namah ।
yathajnakarmakrdvargotsahakaya namo namah ।
madhurabhasanapritasvasritaya namo namah । 75 ।

sarvada subhamastvityasamsakaya namo namah ।
citriyamanajanatasandrstaya namo namah ।
saranagatadinartaparitratre namo namah ।
saubhagyajanakapangaviksanaya namo namah ।
duravasthitahrttapasamakaya namo namah । 80 ।

duryojyavimatavratasamanvayakrte namah ।
nirastalasyamohasaviksepaya namo namah ।
anugantrdurasadyapadavegaya te namah ।
anyairajnatasankalpavicitraya namo namah ।
sada hasanmukhabjanitasesasuce namah । 85 ।

navasastitamacaryasankaraya namo namah ।
vividhaptajanaprarthyasvagrhagataye namah ।
jaitrayatravyajakrstajanasvantaya te namah ।
vasisthadhaumyasadrsadesikaya namo namah ।
asakrtksetratirthadiyatratrptaya te namah । 90 ।

sricandrasekharaguroh ekasisyaya te namah ।
gurorhrdgatasankalpakriyanvayakrte namah ।
guruvaryakrpalabdhasamabhavaya te namah ।
yogalingendumaulisapujakaya namo namah ।
vayovrddhanathajanasrayadaya namo namah । 95 ।

avrttikopadrutanam vrttidaya namo namah ।
svagurupajnaya visvavidyalayakrte namah ।
visvarastriyasadgranthakosagarakrte namah ।
vidyalayesu saddharmabodhadatre namo namah ।
devalayesvarcakadivrttidatre namo namah । 100 ।

kailase bhagavatpadamurtisthapakaya te namah ।
kailasamanasasaroyatraputahrde namah ।
asame balasaptadrinathalayakrte namah ।
sistavedadhyapakanam manayitre namo namah ।
maharudratirudradi tositesaya te namah । 105 ।

asakrcchatacandibhirarhitambaya te namah ।
dravidagamagatṝnam khyapayitre namo namah ।
sistasankaravijayasvarcyamanapade namah । 108 ।

parityajya maunam vatadhahsthitim ca
vrajan bharatasya pradesatpradesam ।
madhusyandivaca janandharmamarge
nayan srijayendro gururbhati citte

॥ sriguru sricandrasekharendrasarasvati sricaranasmrtih ॥

srijagadguru srikancikamakotipithadhipati srisankaracarya
srijayendrasarasvati sricaranaih pranita ।

aparakarunasindhum jnanadam santarupinam ।
sricandrasekharagurum pranamami mudanvaham ॥ 1 ॥

lokaksemahitarthaya gurubhirbahusatkrtam ।
smrtva smrtva namamastan janmasaphalyahetave ॥ 2 ॥

guruvarasabhadvara sastrasamraksanam krtam ।
anuradhasabhadvara vedasamraksanam krtam ॥ 3 ॥

margasirse masavare stotrapathapracaranam ।
vedabhasyapracarartham ratnosavanidhih krtah ॥ 4 ॥

karmakandapracaraya vedadharmasabha krta ।
vedantarthavicaraya vidyaranyanidhih krtah ॥ 5 ॥

silalekhapracararthamuttankita nidhih krtah ।
gobrahmanahitarthaya vedaraksanagonidhih ॥ 6 ॥

gosala pathasala ca gurubhistatra nirmite ।
balikanam vivahartham kanyadananidhih krtah ॥ 7 ॥

devarcakanam sahyartham kaccimudurnidhih krtah ।
balavrddhaturanam ca vyavastha paripalane ॥ 8 ॥

anathapretasamskaradasvamedhaphalam bhavet ।
iti vakyanusarena vyavastha tatra kalpita ॥ 9 ॥

yatra sribhagavatpadaih ksetraparyatanam krtam ।
tatra tesam smaranaya silamurtinivesita ॥ 10 ॥

bhaktavanchabhisiddhyartham namatarakalekhanam ।
rajatam ca ratham krtva kamaksyah parivahanam ॥ 11 ॥

kamaksyambavimanasya svarnenavaranam krtam ।
mulasyotsavakamaksyah svarnavarma pariskrtih ॥ 12 ॥
lalitanamasahasrasvarnamalavibhusanam ।
sridevyah parvakalesu suvarnarathacalanam ॥ 13 ॥

cidambaranatesasya sadvaiduryakiritakam ।
kare’bhayaprade pade kuncite ratnabhusanam ॥ 14 ॥

mustitanduladanena daridranam ca bhojanam ।
rugnalaye bhagavatah prasadaviniyojanam ॥ 15 ॥

jagaddhitaisibhirdinajanavanaparayanaih ।
gurubhiscarite marge vicarema muda sada ॥ 16 ॥

108 Names of Shri Jayendra Saraswati - Ashtottara Shatanamavali About

Shri Jayendra Saraswati Ashtottara Shatanamavali is a devotional hymn comprising 108 divine names dedicated to Jagadguru Sri Jayendra Saraswati, the 69th Shankaracharya of the Kanchi Kamakoti Peetham. Known for his deep spiritual wisdom, social reforms, and efforts to spread the teachings of Adi Shankaracharya, he played a significant role in modernizing the mutt and extending its reach to all sections of society.

Meaning

This hymn praises the qualities, spiritual leadership, and accomplishments of Shri Jayendra Saraswati. It reflects his role in fostering spiritual growth, social outreach, educational initiatives, and his ability to attract followers through his compassionate and reformist approach.

Benefits

  • Enhances spiritual devotion and understanding
  • Encourages social welfare and inclusiveness
  • Inspires educational pursuits and knowledge dissemination
  • Provides blessings for personal and communal growth
  • Strengthens faith in the teachings of Adi Shankaracharya

Significance

Recitation of Shri Jayendra Saraswati Ashtottara Shatanamavali is considered auspicious for devotees seeking blessings for spiritual growth, social harmony, and success in various endeavors. It honors the legacy of a modern spiritual reformer who bridged tradition and contemporary needs.