श्री चंद्रशेखर इंद्र सरस्वती के 108 नाम
॥ श्री चंद्रशेखरेन्द्र सरस्वत्या स्तोत्तरशतनामावलिः ॥
महास्वामिपाद स्तोत्तरशतनामावलिः
श्रीकांचिकामकोटिपीठाधिश्वर जगद्गुरु
श्रीश्रीचंद्रशेखरेन्द्रसरस्वती अस्तोत्तरशत नामावलिः ।
ॐ श्रीकांचिकामकोटिपीठाधिश्वराय नमः ।
ॐ श्रीचंद्रशेखरेन्द्रसरस्वतिगुरुभ्यो नमः ।
ॐ संन्यासाश्रमशिखराय नमः ।
ॐ कषायदण्डधारिणे नमः ।
ॐ सर्वपीडापहारिणे नमः ।
ॐ स्वामिनाथगुरवे नमः ।
ॐ करुणासागराय नमः ।
ॐ जगदाकर्षणशक्तिमते नमः ।
ॐ सर्वसाराचारहृदयस्थाय नमः ।
ॐ भक्तपरिपालकश्रेष्ठाय नमः । 10 ।
ॐ धर्मपरिपालकाय नमः ।
ॐ श्रीजयेन्द्रसरस्वत्याचार्याय नमः ।
ॐ श्रीविजयेन्द्रसरस्वतिपूजिताय नमः ।
ॐ शिवशक्तिस्वरूपाय नमः ।
ॐ भक्तजनप्रियाय नमः ।
ॐ ब्रह्मविष्णुशिवैक्यस्वरूपाय नमः ।
ॐ कांचिक्षेत्रवासाय नमः ।
ॐ कैलाससिखरवासाय नमः ।
ॐ स्वधर्मपरिपोषकाय नमः ।
ॐ चतुर्वर्ण्यसंरक्षकाय नमः । 20 ।
ॐ लोकरक्षणसंकल्पाय नमः ।
ॐ ब्रह्मनिष्ठपराय नमः ।
ॐ सर्वपापहराय नमः ।
ॐ धर्मरक्षणसंतुष्टाय नमः ।
ॐ भक्तार्पितधनस्विकर्त्रे नमः ।
ॐ सर्वोपनिषत्सारज्ञाय नमः ।
ॐ सर्वशास्त्रगम्याय नमः ।
ॐ सर्वलोकपितामहाय नमः ।
ॐ भक्ताभिष्टप्रदायकाय नमः ।
ॐ ब्राह्मण्यपोषकाय नमः । 30 ।
ॐ नानाविधपुष्पार्चितपादाय नमः ।
ॐ रुद्राक्षकिरीटधारिणे नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वचराचरव्यापकाय नमः ।
ॐ अनेकशिष्यपरिपालकाय नमः ।
ॐ मनश्चञ्चल्यनिवर्तकाय नमः ।
ॐ अभयहस्ताय नमः ।
ॐ भयापहाय नमः ।
ॐ यज्ञपुरुषाय नमः । 40 ।
ॐ यज्ञानुष्ठानरुचिप्रदाय नमः ।
ॐ यज्ञसम्पन्नाय नमः ।
ॐ यज्ञसहायकाय नमः ।
ॐ यज्ञफलदाय नमः ।
ॐ यज्ञप्रियाय नमः ।
ॐ उपमानरहिताय नमः ।
ॐ स्फटिकतुलसीरुद्राक्षहारधारिणे नमः ।
ॐ चतुर्वर्ण्यसमदृष्टये नमः ।
ॐ ऋग्यजुस्सामाथर्वनचतुर्वेदसंरक्षकाय नमः ।
ॐ दक्षिणामूर्तिस्वरूपाय नमः । 50 ।
ॐ जाग्रत्स्वप्नसुषुप्त्यवस्थातिताय नमः ।
ॐ कोटिसूर्यतुल्यतेजोमयशरीराय नमः ।
ॐ साधुसंघसंरक्षकाय नमः ।
ॐ अश्वगजगोपूजनिर्वर्तकाय नमः ।
ॐ गुरुपादुकापूजाधुरंधराय नमः ।
ॐ कनकाभिषिक्ताय नमः ।
ॐ स्वर्णबिल्वदलपूजिताय नमः ।
ॐ सर्वजीवमोक्षदाय नमः ।
ॐ मुकवागदाननिपुणाय नमः ।
ॐ नेत्रदीक्षादानाय नमः । 60 ।
ॐ द्वादशलिंगस्थापकाय नमः ।
ॐ गणरसज्ञाय नमः ।
ॐ ब्रह्मज्ञानोपदेशकाय नमः ।
ॐ सकलकलासिद्धिदाय नमः ।
ॐ चतुर्वर्ण्यपूजिताय नमः ।
ॐ अनेकभाषासम्भाषणकोविदाय नमः ।
ॐ अष्टसिद्धिप्रदायकाय नमः ।
ॐ श्रीशारदामठसुस्थिताय नमः ।
ॐ नित्यान्नदानसुप्रीताय नमः ।
ॐ प्रार्थनामात्रसुलभाय नमः । 70 ।
ॐ पादयात्राप्रियाय नमः ।
ॐ नानाविधमतपण्डिताय नमः ।
ॐ श्रुतिस्मृतिपुराणज्ञाय नमः ।
ॐ देवयक्षकिन्नरकिम्पुरुषपूज्याय नमः ।
ॐ श्रवणानन्दकरकीर्तये नमः ।
ॐ दर्शनानन्दाय नमः ।
ॐ अद्वैतानन्दभरिताय नमः ।
ॐ अव्याजकरुणामूर्तये नमः ।
ॐ शैववैष्णवादिमान्याय नमः ।
ॐ शंकराचार्याय नमः । 80 ।
ॐ दण्डकमण्डलुहस्ताय नमः ।
ॐ वीणामृदंगादिसकलवाद्यनादस्वरूपाय नमः ।
ॐ रामकथारसिकाय नमः ।
ॐ वेदवेदांगगमादि सकलकलासदाः प्रवर्तकाय नमः ।
ॐ हृदयगुहासयाय नमः ।
ॐ शतरुद्रीयवर्णितस्वरूपाय नमः ।
ॐ केदारेश्वरनाथाय नमः ।
ॐ अविद्यानाशकाय नमः ।
ॐ निष्कामकर्मोपदेशकाय नमः ।
ॐ लघुभक्तिमार्गोपदेशकाय नमः । 90 ।
ॐ लिंगस्वरूपाय नमः ।
ॐ शालग्रामसूक्ष्मस्वरूपाय नमः ।
ॐ कालत्यांशंकरकीर्तिस्तम्भनिर्माणकर्त्रे नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ श्रीशैलसिखरवासाय नमः ।
ॐ डमरुकानादविनोदाय नमः ।
ॐ वृषभरुढाय नमः ।
ॐ दुर्मतिनाशकाय नमः ।
ॐ अभिचारिकादोषहर्त्रे नमः । 100 ।
ॐ मिताहाराय नमः ।
ॐ मृत्युविमोचनशक्ताय नमः ।
ॐ श्रीचक्रार्चनतत्पराय नमः ।
ॐ दासानुग्रहकारकाय नमः ।
ॐ अनुराधानक्षत्रजाताय नमः ।
ॐ सर्वलोकाख्यातशीलाय नमः ।
ॐ वेंकटेश्वरचरणपद्मशत्पदाय नमः ।
ॐ श्रीत्रिपुरसुन्दरीसमेतश्रीचन्द्रमौलिश्वरपूजप्रियाय नमः । 108 ।
इति श्रीकांचिकामकोटिपीठाधिश्वर जगद्गुरु शंकराचार्य
श्रीचंद्रशेखरेन्द्रसरस्वत्यास्तोत्तरशतनामावलिः संपूर्ण ॥