VividhGyan Logo

108 Names of Shri Chandrashekhar Indra Saraswati

Audio Play to listen

॥ Shri Chandrasekharendra Sarasvatya Stottarasatanamavalih ॥

Mahasvamipada Stottarasatanamavalih

Srikancikamakotipithadhisvara jagadguru
srisricandrasekharendrasarasvati astottarasata namavalih ।

Om srikancikamakotipithadhisvaraya namah ।
Om sricandrasekharendrasarasvatigurubhyo namah ।
Om samnyasasramasikharaya namah ।
Om kasayadandadharine namah ।
Om sarvapidapaharine namah ।
Om svaminathagurave namah ।
Om karunasagaraya namah ।
Om jagadakarsanasaktimate namah ।
Om sarvasaracarahrdayasthaya namah ।
Om bhaktaparipalakasresthaya namah । 10 ।

Om dharmaparipalakaya namah ।
Om srijayendrasarasvatyacaryaya namah ।
Om srivijayendrasarasvatipujitaya namah ।
Om sivasaktisvarupaya namah ।
Om bhaktajanapriyaya namah ।
Om brahmavisnusivaikyasvarupaya namah ।
Om kanciksetravasaya namah ।
Om kailasasikharavasaya namah ।
Om svadharmapariposakaya namah ।
Om caturvarnyasamraksakaya namah । 20 ।

Om lokaraksanasankalpaya namah ।
Om brahmanisthaparaya namah ।
Om sarvapapaharaya namah ।
Om dharmaraksanasantustaya namah ।
Om bhaktarpitadhanasvikartre namah ।
Om sarvopanisatsarajnaya namah ।
Om sarvasastragamyaya namah ।
Om sarvalokapitamahaya namah ।
Om bhaktabhistapradayakaya namah ।
Om brahmanyaposakaya namah । 30 ।

Om nanavidhapusparcitapadaya namah ।
Om rudraksakiritadharine namah ।
Om bhasmoddhulitavigrahaya namah ।
Om sarvajnaya namah ।
Om sarvacaracaravyapakaya namah ।
Om anekasisyaparipalakaya namah ।
Om manascancalyanivartakaya namah ।
Om abhayahastaya namah ।
Om bhayapahaya namah ।
Om yajnapurusaya namah । 40 ।

Om yajnanusthanarucipradaya namah ।
Om yajnasampannaya namah ।
Om yajnasahayakaya namah ।
Om yajnaphaladaya namah ।
Om yajnapriyaya namah ।
Om upamanarahitaya namah ।
Om sphatikatulasirudraksaharadharine namah ।
Om caturvarnyasamadrstaye namah ।
Om rgya़jussamatharvanacaturvedasamraksakaya namah ।
Om daksinamurtisvarupaya namah । 50 ।

Om jagratsvapnasusuptyavasthatitaya namah ।
Om kotisuryatulyatejomayasariraya namah ।
Om sadhusanghasamraksakaya namah ।
Om asvagajagopujanirvartakaya namah ।
Om gurupadukapujadhurandharaya namah ।
Om kanakabhisiktaya namah ।
Om svarnabilvadalapujitaya namah ।
Om sarvajivamoksadaya namah ।
Om mukavagdananipunaya namah ।
Om netradiksadanaya namah । 60 ।

Om dvadasalingasthapakaya namah ।
Om ganarasajnaya namah ।
Om brahmajnanopadesakaya namah ।
Om sakalakalasiddhidaya namah ।
Om caturvarnyapujitaya namah ।
Om anekabhasasambhasanakovidaya namah ।
Om astasiddhipradayakaya namah ।
Om srisaradamathasusthitaya namah ।
Om nityannadanasupritaya namah ।
Om prarthanamatrasulabhaya namah । 70 ।

Om padayatrapriyaya namah ।
Om nanavidhamatapanditaya namah ।
Om srutismrtipuranajnaya namah ।
Om devayaksakinnarakimpurusapujyaya namah ।
Om sravananandakarakirtaye namah ।
Om darsananandaya namah ।
Om advaitanandabharitaya namah ।
Om avyajakarunamurtaye namah ।
Om saivavaisnavadimanyaya namah ।
Om sankaracaryaya namah । 80 ।

Om dandakamandaluhastaya namah ।
Om vinamrdangadisakalavadyanadasvarupaya namah ।
Om ramakatharasikaya namah ।
Om vedavedangagamadi sakalakalasadahpravartakaya namah ।
Om hrdayaguhasayaya namah ।
Om satarudriyavarnitasvarupaya namah ।
Om kedaresvaranathaya namah ।
Om avidyanasakaya namah ।
Om niskamakarmopadesakaya namah ।
Om laghubhaktimargopadesakaya namah । 90 ।

Om lingasvarupaya namah ।
Om salagramasuksmasvarupaya namah ।
Om kalatyamsankarakirtistambhanirmanakartre namah ।
Om jitendriyaya namah ।
Om saranagatavatsalaya namah ।
Om srisailasikharavasaya namah ।
Om damarukanadavinodaya namah ।
Om vrsabharudhaya namah ।
Om durmatanasakaya namah ।
Om abhicarikadosahartre namah । 100 ।

Om mitaharaya namah ।
Om mrtyuvimocanasaktaya namah ।
Om sricakrarcanatatparaya namah ।
Om dasanugrahakarakaya namah ।
Om anuradhanaksatrajataya namah ।
Om sarvalokakhyatasilaya namah ।
Om venkatesvaracaranapadmasatpadaya namah ।
Om sritripurasundarisametasricandramaulisvarapujapriyaya namah । 108 ।

iti srikancikamakotipithadhisvara jagadguru sankaracarya
sricandrasekharendrasarasvatyastottarasatanamavalih sampurna ॥

108 Names of Shri Chandrashekhar Indra Saraswati About

Sri Chandrashekharendra Saraswati VIII, also known as Mahaperiyava or the Sage of Kanchi, was the 68th Jagadguru of the Kanchi Kamakoti Peetham. Born on May 20, 1894, in Villupuram, Tamil Nadu, India, he belonged to a Kannada Smartha Brahmin family. He was ordained as the 68th Acharya in 1907 and led the Peetham for 87 years, spreading the teachings of Advaita Vedanta and Hindu philosophy.

Meaning

His teachings emphasized the Advaita philosophy, which advocates non-dualism and the oneness of the soul with the ultimate reality, Brahman. He focused on preserving Vedic traditions and cultivating humility, devotion, and simplicity among devotees, making spiritual knowledge accessible to all.

Benefits

  • Preserved and propagated ancient Vedic knowledge and dharma
  • Revitalized spiritual education and Vedic studies
  • Inspired millions towards simplicity, humility, and devotion
  • Influenced cultural and religious revival across India

Significance

Sri Chandrashekharendra Saraswati is revered as one of modern Hinduism's most respected saints. His teachings continue to inspire spiritual seekers and scholars worldwide. He played a key role in maintaining the traditions of Shankaracharya and uplifting Hindu dharma.