VividhGyan Logo

Sri Tulsi Kavacham

अस्य श्रीतुलसीकवचस्तोत्रमंत्रस्य श्रीमहादेव ऋषि:, अनुष्टुप्चन्द: श्रीतुलसीदेवता, मम इच्छितकामना सिद्ध्यर्थे जपे विनियोग: |

तुलसी श्रीमहादेवी नम: पंकजधारिणि |
शिरो मे तुलसी पातु फालं पातु यशस्विनी || 1 ||

द्र्षौ मे पद्मनयनां श्रीसखी श्रवणे मम |
घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम || 2 ||

जिव्हां मे पातु शुभदा कण्ठं विद्यामयी मम |
स्कन्धौ काल्हारिणी पातु हृदयं विष्णुवल्लभा || 3 ||

पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी |
कटिं कुण्डलिनी पातु ऊरु नारदवन्दिता || 4 ||

जननी जानुनी पातु जंघे सकलवन्दिता |
नारायणप्रियां पादौ सर्वांगं सर्वरक्षिणी || 5 ||

सङ्कटे विषमे दुर्गे भये वादे महाहवे |
नित्यम् ही संध्ययोः पातु तुलसी सर्वतः सदा || 6 ||

इतीदं परमं गुह्यं तुलस्याः कवचामृतम् |
मर्त्यानाममृतार्थाय भीतानामभयाय च || 7 ||

मुक्ताय च मुमुक्षूनां ध्यानिनां ध्यानयोगकृत |
वशाय वश्यकामानां विद्यायै वेदवादिनाम् || 8 ||

द्रविणाय दारिद्राणां पापिनां पापशान्तये |
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् || 9 ||

पशव्यम् पशुकामानां पुत्रदं पुत्रकांक्षिणाम् |
राज्याय भ्रष्टराज्यानामशान्तानां च शान्तये || 10 ||

भक्तार्थं विष्णुभक्तानां विष्णौ सर्वान्तरोत्मनि |
जाप्यं त्रिवर्गसिद्ध्यार्थं गृहस्थेन विशेषतः || 11 ||

उद्यान्तं चण्डकिरणमुपस्थाय कृतांजलि: |
तुलसी काणने तिष्ठान्नासीनो वा जपेदीदं || 12 ||

सर्वांकामानवाप्नोति तथैव मम संनिधिम् |
मम प्रियकरं नित्यं हरिभक्तिवर्धनम् || 13 ||

या स्यन्मृतप्रजानारी तस्यां अंगं प्रमार्जयेत् |
सा पुत्रं लभते दीर्घजीविनं चाप्यारोगिणम् || 14 ||

वन्ध्यायां मार्जयेदङ्गं कुशैरमंत्रेण साधक: |
सा:’पि संवत्सरादेवा गर्भं धत्ते मनोरहम् || 15 ||

अश्वत्थे राजवश्यार्थी जपेदग्ने: सुरूपभाक् |
पलाशमूले विद्यार्थी तेजो:अर्थ्याभिमुखो रवेर् || 16 ||

कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहे मम |
श्रीकामो विष्णुगेहे च उद्यानै स्त्रीवशा भवेत् || 17 ||

किमत्र बहुनोक्तेना शृणु सैनिकेश तत्त्वतः |
यं यं काममभिध्यायेत् तं तं प्राप्नोत्यसंशयम् || 18 ||

मम गेहगतस्त्वं तु तारकस्य वधेच्छया |
जपन् स्तोत्रं च कवचं तुलसीगतमानस: || 19 ||

मण्डलात्तारकं हन्ता भविष्यसि न संशय: || 20 ||

इति श्रीब्रह्माण्डपुराणे तुलसीमहात्म्ये तुलसीकवचं सम्पूर्णम् |

भाषा बदलें: