Sri Tulsi Kavacham
Audio Play to listen
asya śrītulasīkavacastōtramantrasya śrīmahādēva r̥ṣiḥ, anuṣṭupchandaḥ śrītulasīdēvatā, mama īpsitakāmanā siddhyarthē japē viniyōgaḥ |
tulasī śrīmahādēvi namaḥ paṅkajadhāriṇi |
śirō mē tulasī pātu phālaṁ pātu yaśasvinī || 1 ||
dr̥śau mē padmanayanā śrīsakhī śravaṇē mama |
ghrāṇaṁ pātu sugandhā mē mukhaṁ ca sumukhī mama || 2 ||
jihvāṁ mē pātu śubhadā kaṇṭhaṁ vidyāmayī mama |
skandhau kalhāriṇī pātu hr̥dayaṁ viṣṇuvallabhā || 3 ||
puṇyadā mē pātu madhyaṁ nābhiṁ saubhāgyadāyinī |
kaṭiṁ kuṇḍalinī pātu ūrū nāradavanditā || 4 ||
jananī jānunī pātu jaṅghē sakalavanditā |
nārāyaṇapriyā pādau sarvāṅgaṁ sarvarakṣiṇī || 5 ||
saṅkaṭē viṣamē durgē bhayē vādē mahāhavē |
nityaṁ hi sandhyayōḥ pātu tulasī sarvataḥ sadā || 6 ||
itīdaṁ paramaṁ guhyaṁ tulasyāḥ kavacāmr̥tam |
martyānāmamr̥tārthāya bhītānāmabhayāya ca || 7 ||
mōkṣāya ca mumukṣūṇāṁ dhyāyināṁ dhyānayōgakr̥t |
vaśāya vaśyakāmānāṁ vidyāyai vēdavādinām || 8 ||
draviṇāya daridrāṇāṁ pāpināṁ pāpaśāntayē |
annāya kṣudhitānāṁ ca svargāya svargamicchatām || 9 ||
paśavyaṁ paśukāmānāṁ putradaṁ putrakāṅkṣiṇām |
rājyāya bhraṣṭarājyānāmaśāntānāṁ ca śāntayē || 10 ||
bhaktyarthaṁ viṣṇubhaktānāṁ viṣṇau sarvāntarātmani |
jāpyaṁ trivargasiddhyarthaṁ gr̥hasthēna viśēṣataḥ || 11 ||
udyantaṁ caṇḍakiraṇamupasthāya kr̥tāñjaliḥ |
tulasī kānanē tiṣṭhānnāsīnō vā japēdidam || 12 ||
sarvānkāmānavāpnōti tathaiva mama sannidhim |
mama priyakaraṁ nityaṁ haribhaktivivardhanam || 13 ||
yā syānmr̥taprajānārī tasyā aṅgaṁ pramārjayēt |
sā putraṁ labhatē dīrghajīvinaṁ cāpyarōgiṇam || 14 ||
vandhyāyā mārjayēdaṅgaṁ kuśairmantrēṇa sādhakaḥ |
sā:’pi saṁvatsarādēva garbhaṁ dhattē manōharam || 15 ||
aśvatthē rājavaśyārthī japēdagnēḥ surūpabhāk |
palāśamūlē vidyārthī tējō:’rthyabhimukhō ravēḥ || 16 ||
kanyārthī caṇḍikāgēhē śatruhatyai gr̥hē mama |
śrīkāmō viṣṇugēhē ca udyānē strīvaśā bhavēt || 17 ||
kimatra bahunōktēna śr̥ṇu sainyēśa tattvataḥ |
yaṁ yaṁ kāmamabhidhyāyēttaṁ taṁ prāpnōtyasaṁśayam || 18 ||
mama gēhagatastvaṁ tu tārakasya vadhēcchayā |
japan stōtram ca kavacaṁ tulasīgatamānasaḥ || 19 ||
maṇḍalāttārakaṁ hantā bhaviṣyasi na saṁśayaḥ || 20 ||
iti śrībrahmāṇḍapurāṇē tulasīmahātmyē tulasīkavacaṁ sampūrṇam |
Sri Tulsi Kavacham About
Sri Tulsi Kavacham is a sacred hymn dedicated to Goddess Tulsi, the divine embodiment of the holy basil plant, revered for its spiritual and medicinal qualities. The kavacham is chanted to receive the blessings of Lord Vishnu and Goddess Tulsi for protection, health, and spiritual upliftment.
Meaning
This hymn invokes the divine protection of Goddess Tulsi and Lord Vishnu, aiming to shield the devotee from ghosts, negative energies, diseases, and black magic. Recitation is believed to purify the body and soul, bring mental peace, fulfill wishes, and grant spiritual progress.
Benefits
- Protects from ghost and spirit obstacles
- Removes negative energies and black magic effects
- Heals chronic diseases and purifies body and soul
- Brings mental peace and spiritual growth
- Fulfills desires and grants blessings of Lord Vishnu
Significance
Sri Tulsi Kavacham is widely recited in Hindu households that worship the Tulsi plant. It is considered a powerful prayer for removing obstacles caused by negative forces and for attaining protection, prosperity, and spiritual benefits through the grace of Goddess Tulsi and Lord Vishnu.
