VividhGyan Logo

श्री त्रिपुरा भैरवी कवचम्

श्रीपार्वत्युवाच

देवदेव महादेव सर्वशास्त्रविशारदा |
कृपां कुरु जगन्नाथ धर्मज्ञोऽसि महामते || 1 ||

भैरवी या पुरा प्रोक्ता विद्यां त्रिपुरपूर्विका |
तस्यास्तु कवचं दिव्यं मह्यं कथय तत्त्वतः || 2 ||

तस्यास्तु वचनं श्रुत्वा जगादा जगदीश्वरः |
अद्भुतं कवचं देवीया भैरव्यां दिव्यारूपी वै || 3 ||

ईश्वर उवाच

कथयामि महाविद्याकवचं सर्वदुर्लभम् |
श्रुणुष्व त्वं च विधिना श्रुत्वा गोप्यम् तवापि तत् || 4 ||

यस्याः प्रसादात्सकलं बिभर्मि भुवनत्रयं |
यस्याः सर्वं समुत्पन्नं यस्या्मद्यापि तिष्ठति || 5 ||

माता पिता जगद्धन्या जगद्ब्रह्मस्वरूपीणी |
सिद्धिदात्री च सिद्धाःस्यादसिद्धा दुष्टजन्तुषु || 6 ||

सर्वभूतप्रियंकरि सर्वभूतस्वरूपीणी |
ककारी पातु मां देवी कामिनी कामदायिनी || 7 ||

इकारी पातु मां देवी मूलाधारस्वरूपीणी |
ईकारी पातु मां देवी भूयसर्वसुखप्रदा || 8 ||

लकारी पातु मां देवी इन्द्राणीवरवल्लभा |
ह्रींकारी पातु मां देवी सर्वदा शम्भुसुंदरी || 9 ||

एतैर्वर्णैर्महामायां शाम्भवी पातु मस्तकं |
ककारी पातु मां देवी शर्वाणी हरगेहिनी || 10 ||

मकारी पातु मां देवी सर्वपापप्रणाशिनी |
ककारी पातु मां देवी कामरूपधरासदा || 11 ||

काकारी पातु मां देवी शम्बरारिप्रिया सदा |
पकारी पातु मां देवी धराधरणिरूपधृक् || 12 ||

ह्रींकारी पातु मां देवी आचारार्धशरीरिणी |
एतैर्वर्णैर्महामायां कामराहुप्रियःऽवतु || 13 ||

मकारः पातु मां देवी सावित्री सर्वदायिनी |
ककारः पातु सर्वत्र कलाम्बा सर्वरूपिणी || 14 ||

लकारः पातु मां देवी लक्ष्मीः सर्वसुलक्षणा |
ॐ ह्रीं मां पातु सर्वत्र देवी त्रिभुवनेश्वरि || 15 ||

एतैर्वर्णैर्महामायां पातु शक्तिस्वरूपीणी |
वाग्भवा मस्तकं पातु वदनं कामराजिता || 16 ||

शक्तिस्वरूपीणी पातु हृदयं यन्त्रसिद्धिदा |
सुंदरी सर्वदा पातु सुंदरी परिरक्षतु || 17 ||

रक्तवर्णा सदा पातु सुंदरी सर्वदायिनी |
नानालंकारसमयुक्ता सुंदरी पातु सर्वदा || 18 ||

सर्वाङ्गसुंदरी पातु सर्वत्र शिवदायिनी |
जगदाह्लादजननी शम्भरूपा च मां सदा || 19 ||

सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिनी |
सर्वलक्ष्मिमयी देवी परमाणन्ददायिनी || 20 ||

पातु मां सर्वदा देवी नानाशङ्कानिधिः शिवा |
पातु पद्मनिधिर्देवी सर्वदा शिवदायिनी || 21 ||

पातु मां दक्षिणामूर्ति ऋषिः सर्वत्र मस्तके |
पङ्क्तिश्चन्दः स्वरूपा तु मुखे पातु सुरेश्वरी || 22 ||

गन्धाश्टकात्मिका पातु हृदयं शङ्करी सदा |
सर्वसम्मोहनि पातु पातु सङ्क्षोभिणी सदा || 23 ||

सर्वसिद्धिप्रदा पातु सर्वाकार्षणकारीणि |
क्षोभिणी सर्वदा पातु वशिनी सर्वदावतु || 24 ||

आकर्षिणी सदा पातु सदा सम्मोहनि तथा |
रतिकेवि सदा पातु भगाङ्गा सर्वदावतु || 25 ||

माहेश्वरी सदा पातु कौमारी सर्वदावतु |
सर्वाह्लादनकारी मां पातु सर्ववशाङ्करी || 26 ||

क्षेमाङ्करी सदा पातु सर्वाङ्गं सुंदरी तथा |
सर्वाङ्गं युवती सर्वं सर्वसौभाग्यदायिनी || 27 ||

वाग्देवी सर्वदा पातु वाणी मां सर्वदावतु |
वशिनी सर्वदा पातु महासिद्धिप्रदावतु || 28 ||

सर्वविद्राविणी पातु गणनाथा सदा वतु |
दुर्गादेवी सदा पातु वटुकः सर्वदावतु || 29 ||

क्षेत्रपालः सदा पातु पातु चाशान्तिदा |
अनन्तः सर्वदा पातु वराहः सर्वदावतु || 30 ||

पृथिवी सर्वदा पातु स्वर्णसिंहासनस्तथा |
रक्तामृतश्च सततं पातु मां सर्वकालतः || 31 ||

सुधार्णवः सदा पातु कल्पवृक्षः सदावतु |
श्वेतच्छत्रं सदा पातु रत्नदीपः सदावतु || 32 ||

सततं नन्दनोद्याणं पातु मां सर्वसिद्धये |
दिक्पालाः सर्वदा पान्तु द्वन्द्वौघाः सकलास्तथा || 33 ||

वाहनानि सदा पान्तु सर्वदा:’स्त्राणि पातु मां |
शस्त्राणि सर्वदा पान्तु योगिन्याः पान्तु सर्वदा || 34 ||

सिद्धाः पान्तु सदा देवी सर्वसिद्धिप्रदावतु |
सर्वाङ्गसुंदरी देवी सर्वदावतु मां तथा || 35 ||

आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका |
सर्वदा सुंदरी पातु सुंदरी भवसुंदरी || 36 ||

प्रथग्देवलये घोरे सङ्कटे दुर्गमे गिरौ |
अरण्ये प्रान्तरे वा:’पि पातु मां सुंदरी सदा || 37 ||

इदं कवचमित्युक्तं मन्त्रोद्धारश्च पार्वति |
य: पठेत्प्रयतो भूत्वा त्रिसन्ध्यम् नियत: शुचि: || 38 ||

तस्य सर्वार्थसिद्धि: स्यात्यद्यन्मनसि वर्तते |
गोरचनाकुङ्कुमेना रक्तचन्दनेना वा || 39 ||

स्वयम्भूकुसुमैःशुक्लैः भूमिपुत्रे शनौ सुरे |
श्मशाने प्रान्तरे वा पि शून्यागारे शिवालये || 40 ||

स्वशक्त्या गुरुणा यन्त्रं पूजयित्वा कुमारिकां |
तनमुनं पूजयित्वा च गुरुपङ्क्तिं तथैव च || 41 ||

देव्यै बलीं निवेद्याथ नरमाजारसूकरैः |
नकुलैर्महिषैर्मेषैः पूजयित्वा विधानतः || 42 ||

धृत्वा सुवर्णमध्यस्थं कण्ठे वा दक्षिणे भुजे |
सुतिथौ शुभनक्षत्रे सूर्यस्योदयने तथा || 43 ||

धारयित्वा च कवचं सर्वसिद्धिं लभेन्नरः |
कवचस्य च माहात्म्यं नाहं वर्षशतैरपि || 44 ||

शक्षोमि तु महेशानि वक्तुं तस्य फलं तु यत् |
न दुरभिक्षफलं तत्र न शत्रो: पीडनं तथा || 45 ||

सर्वविघ्नप्रशमनं सर्वव्याधिनाशनम् |
सर्वरक्षाकरं जन्तोश्चतुर्वर्गफलप्रदं || 46 ||

यत्र कुत्त्र न वक्तव्यं न दातव्यं कदाचना |
मन्त्रप्राप्य विधानेन पूजयेत्सततं सुधीः || 47 ||

तत्रापि दुरलभं मन्ये कवचं देवहृपिणं |
गुरो: प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् || 48 ||

तत्रापि कवचं दिव्यं दुलभं bhuvanatraye |
श्लोकं वा स्तवमेका वा य: पठेत्प्रयतो शुचि: || 49 ||

तस्य सर्वार्थसिद्धि: स्यात्शङ्करेण प्रभाषितम् |
गुरुरदेवो हरा: साक्षात्पत्नि तस्य च पार्वति || 50 ||

अभेदेना यजेद्यस्तु तस्य सिद्धिरदूरतः || 51 ||

इति श्रीरुद्रयामले भैरवभैरवीसंवादे श्री त्रिपुराभैरवी कवचम् ||

भाषा बदलें: