VividhGyan Logo

Sri Tripura Bhairavi Kavacham

Audio Play to listen

śrīpārvatyuvāca

dēvadēva mahādēva sarvaśāstraviśārada |
kr̥pāṁ kuru jagannātha dharmajñōsi mahāmatē || 1 ||

bhairavī yā purā prōktā vidyā tripurapūrvikā |
tasyāstu kavacaṁ divyaṁ mahyaṁ kathaya tattvataḥ || 2 ||

tasyāstu vacanaṁ śrutvā jagāda jagadīśvaraḥ |
adbhutaṁ kavacaṁ dēvyā bhairavyā divyarūpi vai || 3 ||

īśvara uvāca

kathayāmi mahāvidyākavacaṁ sarvadurlabham |
śr̥ṇuṣva tvaṁ ca vidhinā śrutvā gōpyaṁ tavāpi tat || 4 ||

yasyāḥ prasādātsakalaṁ bibharmi bhuvanatrayam |
yasyāḥ sarvaṁ samutpannaṁ yasyāmadyāpi tiṣṭhati || 5 ||

mātā pitā jagaddhanyā jagadbrahmasvarūpiṇī |
siddhidātrī ca siddhāssyādasiddhā duṣṭajantuṣu || 6 ||

sarvabhūtapriyaṅkarī sarvabhūtasvarūpiṇī |
kakārī pātu māṁ dēvī kāminī kāmadāyinī || 7 ||

ēkārī pātu māṁ dēvī mūlādhārasvarūpiṇī |
īkārī pātu māṁ dēvī bhūrisarvasukhapradā || 8 ||

lakārī pātu māṁ dēvī indrāṇīvaravallabhā |
hrīṅkārī pātu māṁ dēvī sarvadā śambhusundarī || 9 ||

ētairvarṇairmahāmāyā śāmbhavī pātu mastakam |
kakārī pātu māṁ dēvī śarvāṇī haragēhinī || 10 ||

makārī pātu māṁ dēvī sarvapāpapraṇāśinī |
kakārī pātu māṁ dēvī kāmarūpadharā sadā || 11 ||

kākārī pātu māṁ dēvī śambarāripriyā sadā |
pakārī pātu māṁ dēvī dharādharaṇirūpadhr̥k || 12 ||

hrīṅkārī pātu māṁ dēvī ākārārdhaśarīriṇī |
ētairvarṇairmahāmāyā kāmarāhupriyā:’vatu || 13 ||

makāraḥ pātu māṁ dēvī sāvitrī sarvadāyinī |
kakāraḥ pātu sarvatra kalāmbā sarvarūpiṇī || 14 ||

lakāraḥ pātu māṁ dēvī lakṣmīḥ sarvasulakṣaṇā |
ōṁ hrīṁ māṁ pātu sarvatra dēvī tribhuvanēśvarī || 15 ||

ētairvarṇairmahāmāyā pātu śaktisvarūpiṇī |
vāgbhavā mastakaṁ pātu vadanaṁ kāmarājitā || 16 ||

śaktisvarūpiṇī pātu hr̥dayaṁ yantrasiddhidā |
sundarī sarvadā pātu sundarī parirakṣatu || 17 ||

raktavarṇā sadā pātu sundarī sarvadāyinī |
nānālaṅkārasamyuktā sundarī pātu sarvadā || 18 ||

sarvāṅgasundarī pātu sarvatra śivadāyinī |
jagadāhlādajananī śambhurūpā ca māṁ sadā || 19 ||

sarvamantramayī pātu sarvasaubhāgyadāyinī |
sarvalakṣmīmayī dēvī paramānandadāyinī || 20 ||

pātu māṁ sarvadā dēvī nānāśaṅkānidhiḥ śivā |
pātu padmanidhir dēvī sarvadā śivadāyinī || 21 ||

pātu māṁ dakṣiṇāmūrti ṛṣiḥ sarvatra mastakē |
paṅktiścandaḥ svarūpā tu mukhē pātu surēśvarī || 22 ||

gandhāṣṭakātmikā pātu hr̥dayaṁ śaṅkarī sadā |
sarvasammōhani pātu pātu saṅkṣōbhiṇī sadā || 23 ||

sarvasiddhipradā pātu sarvākārṣaṇakārīṇi |
kṣōbhiṇī sarvadā pātu vaśinī sarvadāvatu || 24 ||

ākarṣiṇī sadā pātu sadā sammōhani tathā |
rati kēvi sadā pātu bhagāṅgā sarvadāvatu || 25 ||

māhēśvarī sadā pātu kaumāri sarvadāvatu |
sarvāhlādanakārī māṁ pātu sarvavaśāṅkarī || 26 ||

kṣēmāṅkarī sadā pātu sarvāṅgaṁ sundarī tathā |
sarvāṅgaṁ yuvatī sarvaṁ sarvasaubhāgyadāyinī || 27 ||

vāgdēvī sarvadā pātu vāṇī māṁ sarvadāvatu |
vaśinī sarvadā pātu mahāsiddhipradāvatu || 28 ||

sarvavidrāviṇī pātu gaṇanāthā sadā vatu |
durgādēvī sadā pātu vaṭukaḥ sarvadāvatu || 29 ||

kṣētrapālaḥ sadā pātu pātu cāśāntidā |
anantaḥ sarvadā pātu varāhaḥ sarvadāvatu || 30 ||

pṛthivī sarvadā pātu svarṇasiṁhāsanastathā |
raktāmṛtaśca satataṁ pātu māṁ sarvakālataḥ || 31 ||

sudhārṇavaḥ sadā pātu kalpavṛkṣaḥ sadāvatu |
śvētacchatraṁ sadā pātu ratnādīpaḥ sadāvatu || 32 ||

satataṁ nandanōdyānaṁ pātu māṁ sarvasiddhaye |
dikpālāḥ sarvadā pāntu dvandvāghāḥ sakalāstathā || 33 ||

vāhanāni sadā pāntu sarvadā:’strāṇi pātu māṁ |
śastrāṇi sarvadā pāntu yōginyāḥ pāntu sarvadā || 34 ||

siddhāḥ pāntu sadā dēvī sarvasiddhipradāvatu |
sarvāṅgasundarī dēvī sarvadāvatu māṁ tathā || 35 ||

ānandarūpiṇī dēvī citsvarūpā cidātmikā |
sarvadā sundarī pātu sundarī bhavasundarī || 36 ||

prathadēvalayē ghorē saṅkaṭē durgamē girau |
araṇyē prāntarē vā:’pi pātu māṁ sundarī sadā || 37 ||

idaṁ kavacamityuktaṁ mantrōddhāraśca pārvati |
yaḥ paṭhētprayatō bhūtvā trisandhyam niyataḥ śuciḥ || 38 ||

tasya sarvārthasiddhiḥ syātyadyaṁ manasi vartatē |
gōracanākuṅkumēnā raktacandanēnā vā || 39 ||

svayambhūkusumāiḥśuklāiḥ bhūmiputrē śanau surē |
śmashānē prāntarē vā pi śūnyāgārē śivālaya || 40 ||

svaśaktyā gurunā yantraṁ pūjayitvā kumārikāṁ |
tanamuṁ pūjayitvā ca gurupaṅktiṁ tathaiva ca || 41 ||

dēvyai balīṁ nivedyātha naramājārasūkāraiḥ |
nakulairmahiṣairmēṣaiḥ pūjayitvā vidhanatah || 42 ||

dhṛtvā suvarṇamadhyasthaṁ kaṇṭhē vā dakṣiṇē bhujē |
sutithau śubhanakṣatrē sūryasyodayanē tathā || 43 ||

dhārayitvā ca kavacaṁ sarvasiddhiṁ labhēnnaraḥ |
kavacasyaca māhātmyaṁ nāhaṁ varṣaśatairapi || 44 ||

śakṣōmi tu maheśāni vaktuṁ tasya phalaṁ tu yat |
na durabhikṣaphalaṁ tatra na śatrōḥ pīḍanaṁ tathā || 45 ||

sarvavighnapraśamanaṁ sarvavyādhinaśanam |
sarvarakṣākaraṁ jantōścatūrvargaphalapradaṁ || 46 ||

yatra kutra na vaktavyaṁ na dātvyaṁ kadācana |
mantraprāpya vidhānēna pūjayēt satataṁ sudhīḥ || 47 ||

tatrāpi duralabhaṁ manyē kavacaṁ dēvahṛpiṇaṁ |
gurō: prasādamāsādya vidyāṁ prāpya sugōpītām || 48 ||

tatrāpi kavacaṁ divyaṁ dulabhaṁ bhuvanatrayē |
ślōkaṁ vā stavamēkā vā yaḥ paṭhētprajatō śuciḥ || 49 ||

tasya sarvārthasiddhiḥ syātyaṁ śaṅkarēṇa prabhāṣitam |
gururadēvō haraḥ sākṣātpatni tasya ca pārvati || 50 ||

abhedēnā yajēd yastu tasya siddhiradūratḥ || 51 ||

iti śrīrudrayāmālē bhairavabhairavīsaṁvāde śrī tripurābhairavī kavacam ||

Sri Tripura Bhairavi Kavacham About

Sri Tripura Bhairavi Kavacham is a sacred hymn dedicated to Goddess Tripura Bhairavi, the fifth Mahavidya and consort of Bhairava, a fierce form of Lord Shiva. She represents the three states of consciousness — waking, dreaming, and deep sleep — and is revered for her power to guide devotees toward spiritual awakening and liberation.

Meaning

The kavach highlights Tripura Bhairavi's fierce yet compassionate nature, her role in harmonizing the three energies of creation, preservation, and destruction, and her protection of all chakras leading to self-realization. Chanting this kavach is said to invoke the deity’s blessings for courage, mental clarity, spiritual knowledge, and overall success.

Benefits

  • Provides protection against negative energies and evil forces
  • Grants courage, strength, and mental focus
  • Enhances spiritual awakening and self-realization
  • Removes obstacles and fears
  • Bestows overall prosperity and well-being

Significance

Sri Tripura Bhairavi Kavacham is highly revered by tantric practitioners and devotees seeking the blessings of the Mahavidya for spiritual power, protection, and transformation. It is considered a powerful mantra for overcoming life's difficulties and attaining liberation.