Sri Tripura Bhairavi Kavacham
śrīpārvatyuvāca
dēvadēva mahādēva sarvaśāstraviśārada |
kr̥pāṁ kuru jagannātha dharmajñōsi mahāmatē || 1 ||
bhairavī yā purā prōktā vidyā tripurapūrvikā |
tasyāstu kavacaṁ divyaṁ mahyaṁ kathaya tattvataḥ || 2 ||
tasyāstu vacanaṁ śrutvā jagāda jagadīśvaraḥ |
adbhutaṁ kavacaṁ dēvyā bhairavyā divyarūpi vai || 3 ||
īśvara uvāca
kathayāmi mahāvidyākavacaṁ sarvadurlabham |
śr̥ṇuṣva tvaṁ ca vidhinā śrutvā gōpyaṁ tavāpi tat || 4 ||
yasyāḥ prasādātsakalaṁ bibharmi bhuvanatrayam |
yasyāḥ sarvaṁ samutpannaṁ yasyāmadyāpi tiṣṭhati || 5 ||
mātā pitā jagaddhanyā jagadbrahmasvarūpiṇī |
siddhidātrī ca siddhāssyādasiddhā duṣṭajantuṣu || 6 ||
sarvabhūtapriyaṅkarī sarvabhūtasvarūpiṇī |
kakārī pātu māṁ dēvī kāminī kāmadāyinī || 7 ||
ēkārī pātu māṁ dēvī mūlādhārasvarūpiṇī |
īkārī pātu māṁ dēvī bhūrisarvasukhapradā || 8 ||
lakārī pātu māṁ dēvī indrāṇīvaravallabhā |
hrīṅkārī pātu māṁ dēvī sarvadā śambhusundarī || 9 ||
ētairvarṇairmahāmāyā śāmbhavī pātu mastakam |
kakārī pātu māṁ dēvī śarvāṇī haragēhinī || 10 ||
makārī pātu māṁ dēvī sarvapāpapraṇāśinī |
kakārī pātu māṁ dēvī kāmarūpadharā sadā || 11 ||
kākārī pātu māṁ dēvī śambarāripriyā sadā |
pakārī pātu māṁ dēvī dharādharaṇirūpadhr̥k || 12 ||
hrīṅkārī pātu māṁ dēvī ākārārdhaśarīriṇī |
ētairvarṇairmahāmāyā kāmarāhupriyā:’vatu || 13 ||
makāraḥ pātu māṁ dēvī sāvitrī sarvadāyinī |
kakāraḥ pātu sarvatra kalāmbā sarvarūpiṇī || 14 ||
lakāraḥ pātu māṁ dēvī lakṣmīḥ sarvasulakṣaṇā |
ōṁ hrīṁ māṁ pātu sarvatra dēvī tribhuvanēśvarī || 15 ||
ētairvarṇairmahāmāyā pātu śaktisvarūpiṇī |
vāgbhavā mastakaṁ pātu vadanaṁ kāmarājitā || 16 ||
śaktisvarūpiṇī pātu hr̥dayaṁ yantrasiddhidā |
sundarī sarvadā pātu sundarī parirakṣatu || 17 ||
raktavarṇā sadā pātu sundarī sarvadāyinī |
nānālaṅkārasamyuktā sundarī pātu sarvadā || 18 ||
sarvāṅgasundarī pātu sarvatra śivadāyinī |
jagadāhlādajananī śambhurūpā ca māṁ sadā || 19 ||
sarvamantramayī pātu sarvasaubhāgyadāyinī |
sarvalakṣmīmayī dēvī paramānandadāyinī || 20 ||
pātu māṁ sarvadā dēvī nānāśaṅkānidhiḥ śivā |
pātu padmanidhir dēvī sarvadā śivadāyinī || 21 ||
pātu māṁ dakṣiṇāmūrti ṛṣiḥ sarvatra mastakē |
paṅktiścandaḥ svarūpā tu mukhē pātu surēśvarī || 22 ||
gandhāṣṭakātmikā pātu hr̥dayaṁ śaṅkarī sadā |
sarvasammōhani pātu pātu saṅkṣōbhiṇī sadā || 23 ||
sarvasiddhipradā pātu sarvākārṣaṇakārīṇi |
kṣōbhiṇī sarvadā pātu vaśinī sarvadāvatu || 24 ||
ākarṣiṇī sadā pātu sadā sammōhani tathā |
rati kēvi sadā pātu bhagāṅgā sarvadāvatu || 25 ||
māhēśvarī sadā pātu kaumāri sarvadāvatu |
sarvāhlādanakārī māṁ pātu sarvavaśāṅkarī || 26 ||
kṣēmāṅkarī sadā pātu sarvāṅgaṁ sundarī tathā |
sarvāṅgaṁ yuvatī sarvaṁ sarvasaubhāgyadāyinī || 27 ||
vāgdēvī sarvadā pātu vāṇī māṁ sarvadāvatu |
vaśinī sarvadā pātu mahāsiddhipradāvatu || 28 ||
sarvavidrāviṇī pātu gaṇanāthā sadā vatu |
durgādēvī sadā pātu vaṭukaḥ sarvadāvatu || 29 ||
kṣētrapālaḥ sadā pātu pātu cāśāntidā |
anantaḥ sarvadā pātu varāhaḥ sarvadāvatu || 30 ||
pṛthivī sarvadā pātu svarṇasiṁhāsanastathā |
raktāmṛtaśca satataṁ pātu māṁ sarvakālataḥ || 31 ||
sudhārṇavaḥ sadā pātu kalpavṛkṣaḥ sadāvatu |
śvētacchatraṁ sadā pātu ratnādīpaḥ sadāvatu || 32 ||
satataṁ nandanōdyānaṁ pātu māṁ sarvasiddhaye |
dikpālāḥ sarvadā pāntu dvandvāghāḥ sakalāstathā || 33 ||
vāhanāni sadā pāntu sarvadā:’strāṇi pātu māṁ |
śastrāṇi sarvadā pāntu yōginyāḥ pāntu sarvadā || 34 ||
siddhāḥ pāntu sadā dēvī sarvasiddhipradāvatu |
sarvāṅgasundarī dēvī sarvadāvatu māṁ tathā || 35 ||
ānandarūpiṇī dēvī citsvarūpā cidātmikā |
sarvadā sundarī pātu sundarī bhavasundarī || 36 ||
prathadēvalayē ghorē saṅkaṭē durgamē girau |
araṇyē prāntarē vā:’pi pātu māṁ sundarī sadā || 37 ||
idaṁ kavacamityuktaṁ mantrōddhāraśca pārvati |
yaḥ paṭhētprayatō bhūtvā trisandhyam niyataḥ śuciḥ || 38 ||
tasya sarvārthasiddhiḥ syātyadyaṁ manasi vartatē |
gōracanākuṅkumēnā raktacandanēnā vā || 39 ||
svayambhūkusumāiḥśuklāiḥ bhūmiputrē śanau surē |
śmashānē prāntarē vā pi śūnyāgārē śivālaya || 40 ||
svaśaktyā gurunā yantraṁ pūjayitvā kumārikāṁ |
tanamuṁ pūjayitvā ca gurupaṅktiṁ tathaiva ca || 41 ||
dēvyai balīṁ nivedyātha naramājārasūkāraiḥ |
nakulairmahiṣairmēṣaiḥ pūjayitvā vidhanatah || 42 ||
dhṛtvā suvarṇamadhyasthaṁ kaṇṭhē vā dakṣiṇē bhujē |
sutithau śubhanakṣatrē sūryasyodayanē tathā || 43 ||
dhārayitvā ca kavacaṁ sarvasiddhiṁ labhēnnaraḥ |
kavacasyaca māhātmyaṁ nāhaṁ varṣaśatairapi || 44 ||
śakṣōmi tu maheśāni vaktuṁ tasya phalaṁ tu yat |
na durabhikṣaphalaṁ tatra na śatrōḥ pīḍanaṁ tathā || 45 ||
sarvavighnapraśamanaṁ sarvavyādhinaśanam |
sarvarakṣākaraṁ jantōścatūrvargaphalapradaṁ || 46 ||
yatra kutra na vaktavyaṁ na dātvyaṁ kadācana |
mantraprāpya vidhānēna pūjayēt satataṁ sudhīḥ || 47 ||
tatrāpi duralabhaṁ manyē kavacaṁ dēvahṛpiṇaṁ |
gurō: prasādamāsādya vidyāṁ prāpya sugōpītām || 48 ||
tatrāpi kavacaṁ divyaṁ dulabhaṁ bhuvanatrayē |
ślōkaṁ vā stavamēkā vā yaḥ paṭhētprajatō śuciḥ || 49 ||
tasya sarvārthasiddhiḥ syātyaṁ śaṅkarēṇa prabhāṣitam |
gururadēvō haraḥ sākṣātpatni tasya ca pārvati || 50 ||
abhedēnā yajēd yastu tasya siddhiradūratḥ || 51 ||
iti śrīrudrayāmālē bhairavabhairavīsaṁvāde śrī tripurābhairavī kavacam ||