VividhGyan Logo

Sri Tripura Bhairavi Kavacham

śrīpārvatyuvāca

dēvadēva mahādēva sarvaśāstraviśārada |
kr̥pāṁ kuru jagannātha dharmajñōsi mahāmatē || 1 ||

bhairavī yā purā prōktā vidyā tripurapūrvikā |
tasyāstu kavacaṁ divyaṁ mahyaṁ kathaya tattvataḥ || 2 ||

tasyāstu vacanaṁ śrutvā jagāda jagadīśvaraḥ |
adbhutaṁ kavacaṁ dēvyā bhairavyā divyarūpi vai || 3 ||

īśvara uvāca

kathayāmi mahāvidyākavacaṁ sarvadurlabham |
śr̥ṇuṣva tvaṁ ca vidhinā śrutvā gōpyaṁ tavāpi tat || 4 ||

yasyāḥ prasādātsakalaṁ bibharmi bhuvanatrayam |
yasyāḥ sarvaṁ samutpannaṁ yasyāmadyāpi tiṣṭhati || 5 ||

mātā pitā jagaddhanyā jagadbrahmasvarūpiṇī |
siddhidātrī ca siddhāssyādasiddhā duṣṭajantuṣu || 6 ||

sarvabhūtapriyaṅkarī sarvabhūtasvarūpiṇī |
kakārī pātu māṁ dēvī kāminī kāmadāyinī || 7 ||

ēkārī pātu māṁ dēvī mūlādhārasvarūpiṇī |
īkārī pātu māṁ dēvī bhūrisarvasukhapradā || 8 ||

lakārī pātu māṁ dēvī indrāṇīvaravallabhā |
hrīṅkārī pātu māṁ dēvī sarvadā śambhusundarī || 9 ||

ētairvarṇairmahāmāyā śāmbhavī pātu mastakam |
kakārī pātu māṁ dēvī śarvāṇī haragēhinī || 10 ||

makārī pātu māṁ dēvī sarvapāpapraṇāśinī |
kakārī pātu māṁ dēvī kāmarūpadharā sadā || 11 ||

kākārī pātu māṁ dēvī śambarāripriyā sadā |
pakārī pātu māṁ dēvī dharādharaṇirūpadhr̥k || 12 ||

hrīṅkārī pātu māṁ dēvī ākārārdhaśarīriṇī |
ētairvarṇairmahāmāyā kāmarāhupriyā:’vatu || 13 ||

makāraḥ pātu māṁ dēvī sāvitrī sarvadāyinī |
kakāraḥ pātu sarvatra kalāmbā sarvarūpiṇī || 14 ||

lakāraḥ pātu māṁ dēvī lakṣmīḥ sarvasulakṣaṇā |
ōṁ hrīṁ māṁ pātu sarvatra dēvī tribhuvanēśvarī || 15 ||

ētairvarṇairmahāmāyā pātu śaktisvarūpiṇī |
vāgbhavā mastakaṁ pātu vadanaṁ kāmarājitā || 16 ||

śaktisvarūpiṇī pātu hr̥dayaṁ yantrasiddhidā |
sundarī sarvadā pātu sundarī parirakṣatu || 17 ||

raktavarṇā sadā pātu sundarī sarvadāyinī |
nānālaṅkārasamyuktā sundarī pātu sarvadā || 18 ||

sarvāṅgasundarī pātu sarvatra śivadāyinī |
jagadāhlādajananī śambhurūpā ca māṁ sadā || 19 ||

sarvamantramayī pātu sarvasaubhāgyadāyinī |
sarvalakṣmīmayī dēvī paramānandadāyinī || 20 ||

pātu māṁ sarvadā dēvī nānāśaṅkānidhiḥ śivā |
pātu padmanidhir dēvī sarvadā śivadāyinī || 21 ||

pātu māṁ dakṣiṇāmūrti ṛṣiḥ sarvatra mastakē |
paṅktiścandaḥ svarūpā tu mukhē pātu surēśvarī || 22 ||

gandhāṣṭakātmikā pātu hr̥dayaṁ śaṅkarī sadā |
sarvasammōhani pātu pātu saṅkṣōbhiṇī sadā || 23 ||

sarvasiddhipradā pātu sarvākārṣaṇakārīṇi |
kṣōbhiṇī sarvadā pātu vaśinī sarvadāvatu || 24 ||

ākarṣiṇī sadā pātu sadā sammōhani tathā |
rati kēvi sadā pātu bhagāṅgā sarvadāvatu || 25 ||

māhēśvarī sadā pātu kaumāri sarvadāvatu |
sarvāhlādanakārī māṁ pātu sarvavaśāṅkarī || 26 ||

kṣēmāṅkarī sadā pātu sarvāṅgaṁ sundarī tathā |
sarvāṅgaṁ yuvatī sarvaṁ sarvasaubhāgyadāyinī || 27 ||

vāgdēvī sarvadā pātu vāṇī māṁ sarvadāvatu |
vaśinī sarvadā pātu mahāsiddhipradāvatu || 28 ||

sarvavidrāviṇī pātu gaṇanāthā sadā vatu |
durgādēvī sadā pātu vaṭukaḥ sarvadāvatu || 29 ||

kṣētrapālaḥ sadā pātu pātu cāśāntidā |
anantaḥ sarvadā pātu varāhaḥ sarvadāvatu || 30 ||

pṛthivī sarvadā pātu svarṇasiṁhāsanastathā |
raktāmṛtaśca satataṁ pātu māṁ sarvakālataḥ || 31 ||

sudhārṇavaḥ sadā pātu kalpavṛkṣaḥ sadāvatu |
śvētacchatraṁ sadā pātu ratnādīpaḥ sadāvatu || 32 ||

satataṁ nandanōdyānaṁ pātu māṁ sarvasiddhaye |
dikpālāḥ sarvadā pāntu dvandvāghāḥ sakalāstathā || 33 ||

vāhanāni sadā pāntu sarvadā:’strāṇi pātu māṁ |
śastrāṇi sarvadā pāntu yōginyāḥ pāntu sarvadā || 34 ||

siddhāḥ pāntu sadā dēvī sarvasiddhipradāvatu |
sarvāṅgasundarī dēvī sarvadāvatu māṁ tathā || 35 ||

ānandarūpiṇī dēvī citsvarūpā cidātmikā |
sarvadā sundarī pātu sundarī bhavasundarī || 36 ||

prathadēvalayē ghorē saṅkaṭē durgamē girau |
araṇyē prāntarē vā:’pi pātu māṁ sundarī sadā || 37 ||

idaṁ kavacamityuktaṁ mantrōddhāraśca pārvati |
yaḥ paṭhētprayatō bhūtvā trisandhyam niyataḥ śuciḥ || 38 ||

tasya sarvārthasiddhiḥ syātyadyaṁ manasi vartatē |
gōracanākuṅkumēnā raktacandanēnā vā || 39 ||

svayambhūkusumāiḥśuklāiḥ bhūmiputrē śanau surē |
śmashānē prāntarē vā pi śūnyāgārē śivālaya || 40 ||

svaśaktyā gurunā yantraṁ pūjayitvā kumārikāṁ |
tanamuṁ pūjayitvā ca gurupaṅktiṁ tathaiva ca || 41 ||

dēvyai balīṁ nivedyātha naramājārasūkāraiḥ |
nakulairmahiṣairmēṣaiḥ pūjayitvā vidhanatah || 42 ||

dhṛtvā suvarṇamadhyasthaṁ kaṇṭhē vā dakṣiṇē bhujē |
sutithau śubhanakṣatrē sūryasyodayanē tathā || 43 ||

dhārayitvā ca kavacaṁ sarvasiddhiṁ labhēnnaraḥ |
kavacasyaca māhātmyaṁ nāhaṁ varṣaśatairapi || 44 ||

śakṣōmi tu maheśāni vaktuṁ tasya phalaṁ tu yat |
na durabhikṣaphalaṁ tatra na śatrōḥ pīḍanaṁ tathā || 45 ||

sarvavighnapraśamanaṁ sarvavyādhinaśanam |
sarvarakṣākaraṁ jantōścatūrvargaphalapradaṁ || 46 ||

yatra kutra na vaktavyaṁ na dātvyaṁ kadācana |
mantraprāpya vidhānēna pūjayēt satataṁ sudhīḥ || 47 ||

tatrāpi duralabhaṁ manyē kavacaṁ dēvahṛpiṇaṁ |
gurō: prasādamāsādya vidyāṁ prāpya sugōpītām || 48 ||

tatrāpi kavacaṁ divyaṁ dulabhaṁ bhuvanatrayē |
ślōkaṁ vā stavamēkā vā yaḥ paṭhētprajatō śuciḥ || 49 ||

tasya sarvārthasiddhiḥ syātyaṁ śaṅkarēṇa prabhāṣitam |
gururadēvō haraḥ sākṣātpatni tasya ca pārvati || 50 ||

abhedēnā yajēd yastu tasya siddhiradūratḥ || 51 ||

iti śrīrudrayāmālē bhairavabhairavīsaṁvāde śrī tripurābhairavī kavacam ||