श्री नरसिंह कवचम्
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा |
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं || 1 ||
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम् |
ध्यान्त्वा नृसिंहम् देवेशं हेमा-सिंहासने स्थितम् || 2 ||
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् |
लक्ष्मीआलिङ्गितवामांगं विभूतिभिरुपाश्रितम् || 3 ||
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् |
सरोजशोभितोऽर्कसं रत्नकेयूरमुद्रितम् || 4 ||
तप्तकांचनसङ्काशं पीतनिर्मलवासनम् |
इन्द्रादिसुरमौलीस्थस्फुरन्माणिक्यदीप्तिभिः || 5 ||
विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः |
गरुतमाता सविनयं स्तूयमानं मुदान्वितम् || 6 ||
स्वहृदकमलसंवासाṁ कृत्वा तु कवचं पठेत् |
नृसिंहो मे शिरः पातु लोकवक्षात्मसंभवः || 7 ||
सर्वगोऽपि स्तम्भवासाः फलं मे रक्षतु ध्वनिम् |
नृसिंहो मे दृष्टौ पातु सोमसूर्याग्निलोचनः || 8 ||
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियम् |
नासां मे सिंहनास्तु मुखं लक्ष्मीदृशमुप्रियम् || 9 ||
सर्वविद्याधिपः पातु नृसिंहो रसनां मम |
वक्त्रं पातु इन्दुवदनः सदा प्रह्लादवन्दितः || 10 ||
नृसिंहः पातु मे कण्ठं स्कन्धौ भूमिभरणान्तरकृत् |
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ || 11 ||
करौ मे देववरदो नृसिंहः पातु सर्वतः |
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः || 12 ||
मध्यम् पातु हिरेण्याक्षवक्षःकुक्षिविदारणः |
नाभिं मे पातु नृहरीः स्वनाभि ब्रह्मसंस्तुतः || 13 ||
ब्रह्माण्डकोटयः कटीयां यस्यासौ पातु मे कटीम् |
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक् || 14 ||
ऊरू मनोभवः पातु जानूनि नररूपधृक् |
जङ्घे पातु धराभारहर्ता यःसौ नृकेसरी || 15 ||
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः |
सहस्त्रशीर्षा पुरुषः पातु मे सर्वशस्तनुं || 16 ||
महोग्रः पूरवतः पातु महवीराग्रजोऽग्नितः |
महाविष्णुः दक्षिणे तु महाज्वालस्तु नैरृतौ || 17 ||
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः |
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः || 18 ||
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः |
संसारभयदः पातु मृत्युर्मृत्युः नृकेसरी || 19 ||
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् |
भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते || 20 ||
पुत्रवान् धनवान् लोके दीर्घायुरुपजायतें |
यं यं कामयते कामं तं तं प्राप्तोत्यसंशयम् || 21 ||
सर्वत्र जयमाप्नोति सर्वत्र विजयī भवेत् |
भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणम् || 22 ||
वृश्चिकोरगसंभूतविषापहरणं परम |
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् || 23 ||
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् |
करमूले धृतं येन सिद्ध्येयं कर्मसिद्धयः || 24 ||
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् |
एकसंध्यं त्रिसंध्यं वा यः पठेन्नियतं नरः || 25 ||
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति |
द्वात्रिंशत्सहस्राणि पठेच्छुद्धात्मनां नराणाम् || 26 ||
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते |
अनेन मन्त्रराजेण कृत्वा भस्माभिमन्त्रणम् || 27 ||
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् |
त्रिवारं जपमाणस्तु दत्तं वारीभिमन्त्र्य च || 28 ||
प्राशयेत्त्यः नरः मन्त्रं नृसिंहध्यानमाचरेत् |
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसंभावाः || 29 ||
किमत्र बहुनोक्तेना नृसिंहसदृशो भवेत् |
मनोसा चिन्तितं यत्तु स तत्साप्नोत्यसंशयम् || 30 ||
गर्जन्तं गर्जयन्तं निजभुजपटलं फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तं |
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
विक्षन्तं घूर्णयन्तं शरणिकरशतैर्दिव्यसिंहम् नमामि ||
इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् |