VividhGyan Logo

Sri Narasimha Kavacham

Audio Play to listen

nr̥siṁhakavacaṁ vakṣyē prahlādēnōditaṁ purā |
sarvarakṣākaraṁ puṇyaṁ sarvōpadravanāśanam || 1 ||

sarvasampatkaraṁ caiva svargamōkṣapradāyakam |
dhyātvā nr̥siṁhaṁ dēvēśaṁ hēmasiṁhāsanasthitam || 2 ||

vivr̥tāsyaṁ trinayanaṁ śaradindusamaprabham |
lakṣmyāliṅgitavāmāṅgaṁ vibhūtibhirupāśritam || 3 ||

caturbhujaṁ kōmalāṅgaṁ svarṇakuṇḍalaśōbhitam |
sarōjaśōbhitōraskaṁ ratnakēyūramudritam || 4 ||

taptakāñcanasaṅkāśaṁ pītanirmalavāsanam |
indrādisuramaulisthasphuranmāṇikyadīptibhiḥ || 5 ||

virājitapadadvandvaṁ śaṅkhacakrādihētibhiḥ |
garutmatā savinayaṁ stūyamānaṁ mudānvitam || 6 ||

svahr̥tkamalasaṁvāsaṁ kr̥tvā tu kavacaṁ paṭhēt |
nr̥siṁhō mē śiraḥ pātu lōkarakṣātmasaṁbhavaḥ || 7 ||

sarvagō:’pi staṁbhavāsaḥ phālaṁ mē rakṣatu dhvanim |
nr̥siṁhō mē dr̥śau pātu sōmasūryāgnilōcanaḥ || 8 ||

smr̥tiṁ mē pātu nr̥harirmunivaryastutipriyaḥ |
nāsāṁ mē siṁhanāsastu mukhaṁ lakṣmīmukhapriyaḥ || 9 ||

sarvavidyādhipaḥ pātu nr̥siṁhō rasanāṁ mama |
vaktraṁ pātvinduvadanaḥ sadā prahlādavanditaḥ || 10 ||

nr̥siṁhaḥ pātu mē kaṇṭhaṁ skandhau bhūbharaṇāntakr̥t |
divyāstraśōbhitabhujō nr̥siṁhaḥ pātu mē bhujau || 11 ||

karau mē dēvavaradō nr̥siṁhaḥ pātu sarvataḥ |
hr̥dayaṁ yōgisādhyaśca nivāsaṁ pātu mē hariḥ || 12 ||

madhyaṁ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ |
nābhiṁ mē pātu nr̥hariḥ svanābhi brahmasaṁstutaḥ || 13 ||

brahmāṇḍakōṭayaḥ kaṭyāṁ yasyāsau pātu mē kaṭim |
guhyaṁ mē pātu guhyānāṁ mantrāṇāṁ guhyarūpadhr̥k || 14 ||

ūrū manōbhavaḥ pātu jānunī nararūpadhr̥k |
jaṅghē pātu dharābhārahartā yō:’sau nr̥kēsarī || 15 ||

surarājyapradaḥ pātu pādau mē nr̥harīśvaraḥ |
sahasraśīrṣā puruṣaḥ pātu mē sarvaśastanum || 16 ||

mahōgraḥ pūrvataḥ pātu mahāvīrāgrajō:’gnitaḥ |
mahāviṣṇurdakṣiṇē tu mahājvālastu nairr̥tau || 17 ||

paścimē pātu sarvēśō diśi mē sarvatōmukhaḥ |
nr̥siṁhaḥ pātu vāyavyāṁ saumyāṁ bhūṣaṇavigrahaḥ || 18 ||

īśānyāṁ pātu bhadrō mē sarvamaṅgaladāyakaḥ |
saṁsārabhayadaḥ pātu mr̥tyōrmr̥tyurnr̥kēsarī || 19 ||

idaṁ nr̥siṁhakavacaṁ prahlādamukhamaṇḍitam |
bhaktimānyaḥ paṭhēnnityaṁ sarvapāpaiḥ pramucyatē || 20 ||

putravān dhanavān lōkē dīrghāyurupajāyatē |
yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōtyasaṁśayam || 21 ||

sarvatra jayamāpnōti sarvatra vijayī bhavēt |
bhūmyantarikṣadivyānāṁ grahāṇāṁ vinivāraṇam || 22 ||

vr̥ścikōragasaṁbhūtaviṣāpaharaṇaṁ param |
brahmarākṣasayakṣāṇāṁ dūrōtsāraṇakāraṇam || 23 ||

bhūrjē vā tālapatrē vā kavacaṁ likhitaṁ śubham |
karamūlē dhr̥taṁ yēna sidhyēyuḥ karmasiddhayaḥ || 24 ||

dēvāsuramanuṣyēṣu svaṁ svamēva jayaṁ labhēt |
ēkasandhyaṁ trisandhyaṁ vā yaḥ paṭhēnniyatō naraḥ || 25 ||

sarvamaṅgalamāṅgalyaṁ bhuktiṁ muktiṁ ca vindati |
dvātriṁśatisahasrāṇi paṭhēcchuddhātmanāṁ nr̥ṇām || 26 ||

kavacasyāsya mantrasya mantrasiddhiḥ prajāyatē |
anēna mantrarājēna kr̥tvā bhasmābhimantraṇam || 27 ||

tilakaṁ vinyasēdyastu tasya grahabhayaṁ harēt |
trivāraṁ japamānastu dattaṁ vāryabhimantrya ca || 28 ||

prāśayēdyō narō mantraṁ nr̥siṁhadhyānamācarēt |
tasya rōgāḥ praṇaśyanti yē ca syuḥ kukṣisaṁbhavāḥ || 29 ||

kimatra bahunōktēna nr̥siṁhasadr̥śō bhavēt |
manasā cintitaṁ yattu sa taccāpnōtyasaṁśayam || 30 ||

garjantaṁ garjayantaṁ nijabhujapaṭalaṁ sphōṭayantaṁ haṭhantaṁ
rūpyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣēpayantaṁ kṣipantam |
krandantaṁ rōṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīkṣantaṁ ghūrṇayantaṁ śaranikaraśatairdivyasiṁhaṁ namāmi ||

iti śrībrahmāṇḍapurāṇē prahlādōktaṁ śrī nr̥siṁha kavacam |

Sri Narasimha Kavacham About

Sri Narasimha Kavacham is a powerful protective hymn from the Brahmanda Purana, spoken by Prahlada Maharaja, dedicated to Lord Narasimha, the fierce man-lion incarnation of Lord Vishnu. The kavach serves as a divine armor, shielding devotees from all forms of fear, danger, negative energies, and obstacles.

Meaning

The hymn describes Lord Narasimha as seated on a golden throne, embodying compassion and supreme power. It requests protection of every part of the body, elimination of sins and obstacles, and bestowing of longevity, prosperity, spiritual growth, and ultimate liberation. Regular chanting is believed to bring mental peace, success in endeavors, and divine grace.

Benefits

  • Protection against evil forces, fears, and diseases
  • Removal of obstacles and negative karmas
  • Brings success, mental peace, and prosperity
  • Grants longevity and spiritual liberation
  • Enhances courage, strength, and devotion

Significance

Sri Narasimha Kavacham is chanted by devotees seeking protection and blessings of Lord Narasimha, especially during difficult times. It is one of the most potent mantras for spiritual protection, healing, and overcoming fear.