VividhGyan Logo

श्री छिन्नमस्त कावचम्

देव्युवाच |

कथिताश्छिन्नमस्तायā यā विद्याः सुगोपिताः |
त्वया नाथेन जीवेण श्रुताश्चाधिगतā मया || 1 ||

इदानीं श्रोतुमिच्छामि कावचं पूर्वसूचितम् |
त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो || 2 ||

भैरव उवाच |

शृणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते |
त्रैलोक्यविजयं नाम कावचं सर्वमोहनम् || 3 ||

सर्वविद्यामयं साक्षात्सुरात्सुरजयप्रदं |
धारणात्पठनादिष्टस्त्रैलोक्यविजयी विभु: || 4 ||

ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः |
कर्तā पातā च संहर्तā भुवनानां सुरेश्वरि || 5 ||

न देयं परशिष्येभ्यः:’भक्तेभ्यः:’पि विशेषतः |
देयं शिष्याय भक्ताय प्राणेभ्यः:’प्यधिकाय च || 6 ||

देव्याश्च छिन्नमस्तायाः कावचस्य च भैरवः |
ऋषिस्तु स्याद्विराट् छन्दो देवता छिन्नमस्तकाः || 7 ||

त्रैलोक्यविजये मुक्तौ विनियोगः प्रकिर्तितः |
हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा || 8 ||

ह्रां ह्रूं ऐं त्र्यक्सरी पातु भालं वक्त्रं दिगम्बरā |
श्रीं ह्रीं ह्रूं ऐं दृष्टौ पातु मुण्डं कर्त्रिधराऽपि सा || 9 ||

सा विद्यā प्रणवाद्यन्तā श्रुतियुग्मं सदा:’वतु |
वज्रवैरोचनीयē हुं फट् स्वाहā च ध्रुवादिकā || 10 ||

घ्राणं पातु छिन्नमस्तā मुण्डकत्रिविधारिणी |
श्रीमायाकूर्कवाग्बीजैर्वज्रवैरोचनीय हूम् || 11 ||

हूँ फट् स्वाहā महाविद्यā षोडशी ब्रह्मरूपिणī |
स्वपार्श्वे वर्णिनी चासृग्धारां पालयती मुदā || 12 ||

वदनं सर्वदा पातु छिन्नमस्तā स्वशक्तिकā |
मुंडकत्रिधरā रक्ता साधकाभिष्टदायिनी || 13 ||

वर्णिनी डाकिनीयुक्तā सापि मामभितो:’वतु |
रामाद्यā पातु जिव्हां च लज्जाद्यā पातु कण्ठकं || 14 ||

कूर्काद्यā हृदयं पातु वागाद्यā स्तनयुग्मकम् |
रामया पुटीता विद्यā पार्श्वौ पातु सुरेश्वरी || 15 ||

मायया पुटीता पातु नाभिदेशे दिगम्बरā |
कूर्केण पुटीता देवी पृषटदेशे सदा:’वतु || 16 ||

वाग्बीजपुटीता कैषा मध्यं पातु सशक्तिकā |
ईश्वरī कूर्कवाग्बीजैर्वज्रवैरोचनीय हूम् || 17 ||

हूँ फट् स्वाहā महाविद्यā कोटिसूर्यसामप्रभā |
छिन्नमस्तā सदा पायादू्रुयुग्मं सशक्तिकā || 18 ||

ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम् |
सर्वविद्यास्थिता नित्यā सर्वाङ्गं मे सदा:’वतु || 19 ||

प्राच्यां पायादेकलिङ्गā योगिनी पावके:’वतु |
डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् || 20 ||

नैरृत्यां सततं पातु भैरवी पश्चिमे:’वतु |
इन्द्राक्षी पातु वायव्ये:’सिताङ्गी पातु उत्तरé || 21 ||

संहारीणी सदा पातु शिवकोणे सकर्त्रिकā |
इत्यक्षटशक्तयः पान्तु दिग्विविधिक्षु सकर्त्रिकाः || 22 ||

क्रीं क्रीं क्रीं पातु सा पूर्वं ह्रीं ह्रीं मां पातु पावके |
ह्रूं ह्रूं मां दक्षिणे पातु दक्षिणे कालिकावतु || 23 ||

क्रीं क्रीं क्रीं चैव नैरृत्यां ह्रीं ह्रीं च पश्चिमे:’वतु |
हूँ हूँ पातु मरुत्कोणē स्वाहā पातु सदोत्तरē || 24 ||

महाकाली खड्गहस्तā रक्षःकोणē सदा:’वतु |
तारो मायā वधूः कूर्कं फट् कारो:’यं महामनु: || 25 ||

खड्गकत्रिधरā तारा चोर्द्वदेशं सदा:’वतु |
ह्रीं स्त्रीं हूँ फट् च पाताले मां पातु चैकलजटा सती |
तारा तु सहिता खे:’व्यानमहानीलसरस्वती || 26 ||

इति ते कथितं देवयाः कावचं मन्त्रविग्रहम् |
यद्धृत्वा पठनाद्भीमः क्रोधाख्यो भैरवः स्मृतः || 27 ||

सुरासुर मुनिंद्राणां कर्ता हर्ता भवेत्स्वयम् |
यस्याज्ञया मधुमती याति सा साधकालयम् || 28 ||

भूतिन्याद्याः च डाकिन्याः यक्षिण्याद्याः च खेचराः |
आज्ञां ग्रुणन्ति तास्तस्य कावचस्य प्रसादतः || 29 ||

एतदेव परमं ब्रह्म कावचं मन्मुखोदितम् |
देवीमभ्यर्च गन्धाद्यैरमूले नैव पठेच्छृणुयात् |
सर्वैश्वरयुतो भूत्वा त्रैलोक्यं वशमाणयेत् || 30 ||

तस्य गेहे वसेल्लक्ष्मीर्वाणि च वदनाम्बुजे |
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम || 31 ||

इदं कावचमज्ञान्त्वा यो भजेच्छिन्नमस्तकाम |
सोऽpi शस्त्रप्रहारें मृत्युमाप्नोति सत्वरम् || 34 ||

इति श्रीभैरवतन्त्रे भैरवभैरवीसंवादे त्रैलोक्यविजयं नाम छिन्नमस्तकावचं सम्पूर्णम् |

भाषा बदलें: