VividhGyan Logo

Sri Chinnamasta Kavacham

Audio Play to listen

dēvyuvāca |

kathitāśchinnamastāyā yā yā vidyāḥ sugōpitāḥ |
tvayā nāthēna jīvēśa śrutāścādhigatā mayā || 1 ||

idānīṁ śrōtumicchāmi kavacaṁ pūrvasūcitam |
trailōkyavijayaṁ nāma kr̥payā kathyatāṁ prabhō || 2 ||

bhairava uvāca |

śr̥ṇu vakṣyāmi dēvēśi sarvadēvanamaskr̥tē |
trailōkyavijayaṁ nāma kavacaṁ sarvamōhanam || 3 ||

sarvavidyāmayaṁ sākṣātsurātsurajayapradam |
dhāraṇātpaṭhanādīśastrailōkyavijayī vibhuḥ || 4 ||

brahmā nārāyaṇō rudrō dhāraṇātpaṭhanādyataḥ |
kartā pātā ca saṁhartā bhuvanānāṁ surēśvari || 5 ||

na dēyaṁ paraśiṣyēbhyō:’bhaktēbhyō:’pi viśēṣataḥ |
dēyaṁ śiṣyāya bhaktāya prāṇēbhyō:’pyadhikāya ca || 6 ||

dēvyāśca cchinnamastāyāḥ kavacasya ca bhairavaḥ |
r̥ṣistu syādvirāṭ chandō dēvatā cchinnamastakā || 7 ||

trailōkyavijayē muktau viniyōgaḥ prakīrtitaḥ |
huṅkārō mē śiraḥ pātu chinnamastā balapradā || 8 ||

hrāṁ hrūṁ aiṁ tryakṣarī pātu bhālaṃ vaktraṃ digambarā |
śrīṁ hrīṁ hrūṁ aiṁ dr̥śau pātu muṇḍaṃ kartridharāpi sā || 9 ||

sā vidyā praṇavādyantā śrutiyugmaṁ sadā:’vatu |
vajravairōcanīyē huṁ phaṭ svāhā ca dhruvādikā || 10 ||

ghrāṇaṁ pātu cchinnamastā muṇḍakartrividhāriṇī |
śrīmāyākūrcavāgbījairvajravairōcanīya hūm || 11 ||

hūṁ phaṭ svāhā mahāvidyā ṣōḍaśī brahmarūpiṇī |
svapārśvē varṇinī cāsr̥gdhārāṁ pāyayatī mudā || 12 ||

vadanam sarvadā pātu cchinnamastā svaśaktikā |
muṇḍakartridhārā raktā sādhakābhīṣṭadāyinī || 13 ||

varṇinī dākinīyuktā sāpi māmaabhito:’vatu |
rāmādya pātu jivhāṁ ca lajjādya pātu kaṇṭhakaṁ || 14 ||

kūrkādya hṛdayaṁ pātu vāgādya stanayugmakam |
rāmayā puṭītā vidyā pārśvā pātu surēśvarī || 15 ||

māyayā puṭītā pātu nābhidēśē digambarā |
kūrkēṇa puṭītā dēvī pṛṣṭadēśē sadā:’vatu || 16 ||

vāgbījapuṭītā kaiṣā madhyaṁ pātu saśaktikā |
īśvarī kūrcavāgbījaiḥvajravairōcanīya hūm || 17 ||

hūṁ phaṭ svāhā mahāvidyā kōṭisūryasāmaprabhā |
cchinnamastā sadā pāyādūruyugmaṁ saśaktikā || 18 ||

hrīṁ hrūṁ varṇinī jānū śrīṁ hrīṁ ca ḍākinī padam |
sarvavidyāsthita nityā sarvāṅgaṁ mē sadā:’vatu || 19 ||

prācyāṁ pāyādēkaliṅgā yōginī pāvake:’vatu |
ḍākinī dakṣiṇē pātu śrīmahābhairavī ca māma || 20 ||

nairṛtyāṁ satataṁ pātu bhairavī paścimē:’vatu |
indrākṣī pātu vāyavyē:’sitāṅgī pātu uttare || 21 ||

saṁhārīṇī sadā pātu śivakōṇē sakartrikā |
ityakṣaṭaśaktayaḥ pāntu digvividhikṣusakartarikāḥ || 22 ||

krīṁ krīṁ krīṁ pātu sā pūrvaṁ hrīṁ hrīṁ māṁ pātu pāvake |
hrūṁ hrūṁ māṁ dakṣiṇē pātu dakṣiṇē kālikāvatu || 23 ||

krīṁ krīṁ krīṁ caiva nairṛtyāṁ hrīṁ hrīṁ ca paścimē:’vatu |
hūṁ hūṁ pātu marutkōṇē svāhā pātu sadottarē || 24 ||

mahākālī khaḍgahastā rakṣōkōṇē sadā:’vatu |
tārō māyā vadhūḥ kūrkaṁ phaṭ kārō:’yaṁ mahāmanuḥ || 25 ||

khaḍgakartidharā tārā cōrdvēdēśaṁ sadā:’vatu |
hrīṁ strīṁ hūṁ phaṭ ca pātālē māṁ pātu caikalajṭā satī |
tārā tu sahitā khē:’vyānamahānīlasarasvatī || 26 ||

iti tē kathitaṁ dēvyāḥ kāvacaṁ mantravigraham |
yadṛtva paṭhanādbhīmaḥ krōdhākhyo bhairavaḥ smṛtaḥ || 27 ||

surāsura munīndrāṇāṁ kartā hartā bhavētsvayam |
yasyājñayā madhumatī yāti sā sādhakālayam || 28 ||

bhūtinnyādyāḥ ca ḍākinyāḥ yakṣiṇyādyāḥ ca khēcarāḥ |
ājñāṁ gr̥ṇanti tāstasya kāvacasya prasādataḥ || 29 ||

ētadēva paramaṁ brahma kāvacaṁ manmukhōditam |
dēvīmabhyarca gandhādyairamūlē naiva paṭhecchṛṇuyāt |
sarvaiśvarayutō bhūtvā trailōkyaṁ vaśamāṇayēt || 30 ||

tasyā gēhē vasēllakṣmīrvāṇi ca vadanāmbujē |
brahmāstrādīni śastrāṇi tadgātrē yānti saumyatām || 31 ||

idaṁ kāvacamajñāntvā yo bhajēcchinnamastakām |
sō’pi śastraprahārēṁ mṛtyumāpnoti satvaram || 34 ||

iti śrībhairavatantrē bhairavabhairavīsaṁvāde trailōkyavijayaṁ nāma chinnamastakāvacam sampūrṇam |

Sri Chinnamasta Kavacham About

Sri Chinnamasta Kavach is a protective hymn dedicated to Goddess Chinnamasta, the sixth form of Mahavidya, symbolizing self-sacrifice, the life force, and spiritual awakening. The goddess is depicted holding her severed head and drinking her own blood, representing liberation from ego and the cycle of life and death.

Meaning

The kavach describes the fierce and compassionate nature of Maa Chinnamasta who protects devotees from enemies, negative energies, diseases, and obstacles. Recitation is believed to destroy sins, enhance spiritual powers, awaken kundalini, and bring material and spiritual prosperity along with mental peace.

Benefits

  • Protection from enemies, evil eye, graha dosha, and black magic
  • Destruction of sins and negative karmas
  • Enhancement of spiritual growth and siddhis
  • Healing from diseases and mental peace
  • Fulfillment of desires and overcoming obstacles

Significance

Sri Chinnamasta Kavach is chanted by devotees to seek the fierce protection and blessings of Goddess Chinnamasta, especially by practitioners of tantra and spiritual seekers aiming for ultimate liberation and spiritual awakening.