Sri Chinnamasta Kavacham
dēvyuvāca |
kathitāśchinnamastāyā yā yā vidyāḥ sugōpitāḥ |
tvayā nāthēna jīvēśa śrutāścādhigatā mayā || 1 ||
idānīṁ śrōtumicchāmi kavacaṁ pūrvasūcitam |
trailōkyavijayaṁ nāma kr̥payā kathyatāṁ prabhō || 2 ||
bhairava uvāca |
śr̥ṇu vakṣyāmi dēvēśi sarvadēvanamaskr̥tē |
trailōkyavijayaṁ nāma kavacaṁ sarvamōhanam || 3 ||
sarvavidyāmayaṁ sākṣātsurātsurajayapradam |
dhāraṇātpaṭhanādīśastrailōkyavijayī vibhuḥ || 4 ||
brahmā nārāyaṇō rudrō dhāraṇātpaṭhanādyataḥ |
kartā pātā ca saṁhartā bhuvanānāṁ surēśvari || 5 ||
na dēyaṁ paraśiṣyēbhyō:’bhaktēbhyō:’pi viśēṣataḥ |
dēyaṁ śiṣyāya bhaktāya prāṇēbhyō:’pyadhikāya ca || 6 ||
dēvyāśca cchinnamastāyāḥ kavacasya ca bhairavaḥ |
r̥ṣistu syādvirāṭ chandō dēvatā cchinnamastakā || 7 ||
trailōkyavijayē muktau viniyōgaḥ prakīrtitaḥ |
huṅkārō mē śiraḥ pātu chinnamastā balapradā || 8 ||
hrāṁ hrūṁ aiṁ tryakṣarī pātu bhālaṃ vaktraṃ digambarā |
śrīṁ hrīṁ hrūṁ aiṁ dr̥śau pātu muṇḍaṃ kartridharāpi sā || 9 ||
sā vidyā praṇavādyantā śrutiyugmaṁ sadā:’vatu |
vajravairōcanīyē huṁ phaṭ svāhā ca dhruvādikā || 10 ||
ghrāṇaṁ pātu cchinnamastā muṇḍakartrividhāriṇī |
śrīmāyākūrcavāgbījairvajravairōcanīya hūm || 11 ||
hūṁ phaṭ svāhā mahāvidyā ṣōḍaśī brahmarūpiṇī |
svapārśvē varṇinī cāsr̥gdhārāṁ pāyayatī mudā || 12 ||
vadanam sarvadā pātu cchinnamastā svaśaktikā |
muṇḍakartridhārā raktā sādhakābhīṣṭadāyinī || 13 ||
varṇinī dākinīyuktā sāpi māmaabhito:’vatu |
rāmādya pātu jivhāṁ ca lajjādya pātu kaṇṭhakaṁ || 14 ||
kūrkādya hṛdayaṁ pātu vāgādya stanayugmakam |
rāmayā puṭītā vidyā pārśvā pātu surēśvarī || 15 ||
māyayā puṭītā pātu nābhidēśē digambarā |
kūrkēṇa puṭītā dēvī pṛṣṭadēśē sadā:’vatu || 16 ||
vāgbījapuṭītā kaiṣā madhyaṁ pātu saśaktikā |
īśvarī kūrcavāgbījaiḥvajravairōcanīya hūm || 17 ||
hūṁ phaṭ svāhā mahāvidyā kōṭisūryasāmaprabhā |
cchinnamastā sadā pāyādūruyugmaṁ saśaktikā || 18 ||
hrīṁ hrūṁ varṇinī jānū śrīṁ hrīṁ ca ḍākinī padam |
sarvavidyāsthita nityā sarvāṅgaṁ mē sadā:’vatu || 19 ||
prācyāṁ pāyādēkaliṅgā yōginī pāvake:’vatu |
ḍākinī dakṣiṇē pātu śrīmahābhairavī ca māma || 20 ||
nairṛtyāṁ satataṁ pātu bhairavī paścimē:’vatu |
indrākṣī pātu vāyavyē:’sitāṅgī pātu uttare || 21 ||
saṁhārīṇī sadā pātu śivakōṇē sakartrikā |
ityakṣaṭaśaktayaḥ pāntu digvividhikṣusakartarikāḥ || 22 ||
krīṁ krīṁ krīṁ pātu sā pūrvaṁ hrīṁ hrīṁ māṁ pātu pāvake |
hrūṁ hrūṁ māṁ dakṣiṇē pātu dakṣiṇē kālikāvatu || 23 ||
krīṁ krīṁ krīṁ caiva nairṛtyāṁ hrīṁ hrīṁ ca paścimē:’vatu |
hūṁ hūṁ pātu marutkōṇē svāhā pātu sadottarē || 24 ||
mahākālī khaḍgahastā rakṣōkōṇē sadā:’vatu |
tārō māyā vadhūḥ kūrkaṁ phaṭ kārō:’yaṁ mahāmanuḥ || 25 ||
khaḍgakartidharā tārā cōrdvēdēśaṁ sadā:’vatu |
hrīṁ strīṁ hūṁ phaṭ ca pātālē māṁ pātu caikalajṭā satī |
tārā tu sahitā khē:’vyānamahānīlasarasvatī || 26 ||
iti tē kathitaṁ dēvyāḥ kāvacaṁ mantravigraham |
yadṛtva paṭhanādbhīmaḥ krōdhākhyo bhairavaḥ smṛtaḥ || 27 ||
surāsura munīndrāṇāṁ kartā hartā bhavētsvayam |
yasyājñayā madhumatī yāti sā sādhakālayam || 28 ||
bhūtinnyādyāḥ ca ḍākinyāḥ yakṣiṇyādyāḥ ca khēcarāḥ |
ājñāṁ gr̥ṇanti tāstasya kāvacasya prasādataḥ || 29 ||
ētadēva paramaṁ brahma kāvacaṁ manmukhōditam |
dēvīmabhyarca gandhādyairamūlē naiva paṭhecchṛṇuyāt |
sarvaiśvarayutō bhūtvā trailōkyaṁ vaśamāṇayēt || 30 ||
tasyā gēhē vasēllakṣmīrvāṇi ca vadanāmbujē |
brahmāstrādīni śastrāṇi tadgātrē yānti saumyatām || 31 ||
idaṁ kāvacamajñāntvā yo bhajēcchinnamastakām |
sō’pi śastraprahārēṁ mṛtyumāpnoti satvaram || 34 ||
iti śrībhairavatantrē bhairavabhairavīsaṁvāde trailōkyavijayaṁ nāma chinnamastakāvacam sampūrṇam |