VividhGyan Logo

Sri Chinnamasta Kavacham

dēvyuvāca |

kathitāśchinnamastāyā yā yā vidyāḥ sugōpitāḥ |
tvayā nāthēna jīvēśa śrutāścādhigatā mayā || 1 ||

idānīṁ śrōtumicchāmi kavacaṁ pūrvasūcitam |
trailōkyavijayaṁ nāma kr̥payā kathyatāṁ prabhō || 2 ||

bhairava uvāca |

śr̥ṇu vakṣyāmi dēvēśi sarvadēvanamaskr̥tē |
trailōkyavijayaṁ nāma kavacaṁ sarvamōhanam || 3 ||

sarvavidyāmayaṁ sākṣātsurātsurajayapradam |
dhāraṇātpaṭhanādīśastrailōkyavijayī vibhuḥ || 4 ||

brahmā nārāyaṇō rudrō dhāraṇātpaṭhanādyataḥ |
kartā pātā ca saṁhartā bhuvanānāṁ surēśvari || 5 ||

na dēyaṁ paraśiṣyēbhyō:’bhaktēbhyō:’pi viśēṣataḥ |
dēyaṁ śiṣyāya bhaktāya prāṇēbhyō:’pyadhikāya ca || 6 ||

dēvyāśca cchinnamastāyāḥ kavacasya ca bhairavaḥ |
r̥ṣistu syādvirāṭ chandō dēvatā cchinnamastakā || 7 ||

trailōkyavijayē muktau viniyōgaḥ prakīrtitaḥ |
huṅkārō mē śiraḥ pātu chinnamastā balapradā || 8 ||

hrāṁ hrūṁ aiṁ tryakṣarī pātu bhālaṃ vaktraṃ digambarā |
śrīṁ hrīṁ hrūṁ aiṁ dr̥śau pātu muṇḍaṃ kartridharāpi sā || 9 ||

sā vidyā praṇavādyantā śrutiyugmaṁ sadā:’vatu |
vajravairōcanīyē huṁ phaṭ svāhā ca dhruvādikā || 10 ||

ghrāṇaṁ pātu cchinnamastā muṇḍakartrividhāriṇī |
śrīmāyākūrcavāgbījairvajravairōcanīya hūm || 11 ||

hūṁ phaṭ svāhā mahāvidyā ṣōḍaśī brahmarūpiṇī |
svapārśvē varṇinī cāsr̥gdhārāṁ pāyayatī mudā || 12 ||

vadanam sarvadā pātu cchinnamastā svaśaktikā |
muṇḍakartridhārā raktā sādhakābhīṣṭadāyinī || 13 ||

varṇinī dākinīyuktā sāpi māmaabhito:’vatu |
rāmādya pātu jivhāṁ ca lajjādya pātu kaṇṭhakaṁ || 14 ||

kūrkādya hṛdayaṁ pātu vāgādya stanayugmakam |
rāmayā puṭītā vidyā pārśvā pātu surēśvarī || 15 ||

māyayā puṭītā pātu nābhidēśē digambarā |
kūrkēṇa puṭītā dēvī pṛṣṭadēśē sadā:’vatu || 16 ||

vāgbījapuṭītā kaiṣā madhyaṁ pātu saśaktikā |
īśvarī kūrcavāgbījaiḥvajravairōcanīya hūm || 17 ||

hūṁ phaṭ svāhā mahāvidyā kōṭisūryasāmaprabhā |
cchinnamastā sadā pāyādūruyugmaṁ saśaktikā || 18 ||

hrīṁ hrūṁ varṇinī jānū śrīṁ hrīṁ ca ḍākinī padam |
sarvavidyāsthita nityā sarvāṅgaṁ mē sadā:’vatu || 19 ||

prācyāṁ pāyādēkaliṅgā yōginī pāvake:’vatu |
ḍākinī dakṣiṇē pātu śrīmahābhairavī ca māma || 20 ||

nairṛtyāṁ satataṁ pātu bhairavī paścimē:’vatu |
indrākṣī pātu vāyavyē:’sitāṅgī pātu uttare || 21 ||

saṁhārīṇī sadā pātu śivakōṇē sakartrikā |
ityakṣaṭaśaktayaḥ pāntu digvividhikṣusakartarikāḥ || 22 ||

krīṁ krīṁ krīṁ pātu sā pūrvaṁ hrīṁ hrīṁ māṁ pātu pāvake |
hrūṁ hrūṁ māṁ dakṣiṇē pātu dakṣiṇē kālikāvatu || 23 ||

krīṁ krīṁ krīṁ caiva nairṛtyāṁ hrīṁ hrīṁ ca paścimē:’vatu |
hūṁ hūṁ pātu marutkōṇē svāhā pātu sadottarē || 24 ||

mahākālī khaḍgahastā rakṣōkōṇē sadā:’vatu |
tārō māyā vadhūḥ kūrkaṁ phaṭ kārō:’yaṁ mahāmanuḥ || 25 ||

khaḍgakartidharā tārā cōrdvēdēśaṁ sadā:’vatu |
hrīṁ strīṁ hūṁ phaṭ ca pātālē māṁ pātu caikalajṭā satī |
tārā tu sahitā khē:’vyānamahānīlasarasvatī || 26 ||

iti tē kathitaṁ dēvyāḥ kāvacaṁ mantravigraham |
yadṛtva paṭhanādbhīmaḥ krōdhākhyo bhairavaḥ smṛtaḥ || 27 ||

surāsura munīndrāṇāṁ kartā hartā bhavētsvayam |
yasyājñayā madhumatī yāti sā sādhakālayam || 28 ||

bhūtinnyādyāḥ ca ḍākinyāḥ yakṣiṇyādyāḥ ca khēcarāḥ |
ājñāṁ gr̥ṇanti tāstasya kāvacasya prasādataḥ || 29 ||

ētadēva paramaṁ brahma kāvacaṁ manmukhōditam |
dēvīmabhyarca gandhādyairamūlē naiva paṭhecchṛṇuyāt |
sarvaiśvarayutō bhūtvā trailōkyaṁ vaśamāṇayēt || 30 ||

tasyā gēhē vasēllakṣmīrvāṇi ca vadanāmbujē |
brahmāstrādīni śastrāṇi tadgātrē yānti saumyatām || 31 ||

idaṁ kāvacamajñāntvā yo bhajēcchinnamastakām |
sō’pi śastraprahārēṁ mṛtyumāpnoti satvaram || 34 ||

iti śrībhairavatantrē bhairavabhairavīsaṁvāde trailōkyavijayaṁ nāma chinnamastakāvacam sampūrṇam |