VividhGyan Logo

श्री महालक्ष्मी कवच

शुकं प्रति ब्रह्मोवाच

महालक्ष्म्या: प्रवक्ष्यामि कवचं सर्वकामदम् |
सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् || 1 ||

ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् |
दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् || 2 ||

पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् |
चोरारीहारी जपतमखिलेष्टिदायकम् || 3 ||

सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम |
अनेकजन्मसंमृद्धिलभ्यं मुक्तिफलप्रदं || 4 ||

धनधान्यमहाराज्य-सर्वसौभाग्यकल्पकम् |
सकृत्स्मरणमात्रेण महालक्ष्मी: प्रसीदति || 5 ||

क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे |
तन्मध्ये सुस्थिता: देवीं मनीषिजनों सेविताम् || 6 ||

सुस्नातां पुष्पसुरभिकुटिलाललकबन्धनां |
पूर्णेन्दुबिम्बवदनां-मर्धचन्द्रललाटिकाम् || 7 ||

इन्दीवराक्षणां कामकोडण्डभ्रुवमीश्वरिम् |
तिलप्रसवसंस्पर्धिनासिकालङ्कृतां श्रीम् || 8 ||

कुन्दकुटमलदन्तालिं बन्दूकाधरपल्लवाम् |
दर्पणाकारविमलकपोला द्वितयोज्ज्वलाम् || 9 ||

रत्नताटङ्ककलितकर्णद्वितायसुन्दराम् |
माङ्गल्याभरणोपेतां कंबुकण्ठीं जगत्प्रसूम् || 10 ||

तारहारिमनोहारिकुचकुम्भविभूषिताम् |
रत्नाङ्गदादिललितकरपद्मचतुष्टयाम् || 11 ||

कमले च सुपत्राढ्ये ह्यभयं दधतीं वरम् |
रोमराजिकलाचारुभुग्ननाभितलोदरीम् || 12 ||

पट्टवस्त्रसमुद्भासिसुनितम्बादिलक्षाणाम् |
कांचनस्तम्भविभ्राजद्वारजानूर्षोभिताम् || 13 ||

स्मरकाहलिकागरवहारिजंघां हरिप्रियाम् |
कमठीपृष्ठसदृशपादाब्जां चन्द्रसन्निभाम् || 14 ||

पङ्कजोदरलावण्यसुन्दराङ्घ्रितलां श्रीम् |
सर्वाभरणसंयुक्तां सर्वलक्ष्णलक्षिताम् || 15 ||

पितामहमहाप्रीतां नित्यातृप्तां हरिप्रियाम् |
नित्यं कारुण्यललितां कस्तूरीलेपिताङ्गिकाम् || 16 ||

सर्वमन्त्रमयां लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् |
परब्रह्ममयां देवीं पद्मनाभकुटुम्बिनीम् |
एवं ध्यान्त्वा महालक्ष्मीं पठेत्तत्कवचं परम || 17 ||

ध्यानम्

एकं न्यञ्च्यानतिक्षमं ममपरं चाकुञ्च्यपादांबुजं
मध्ये विस्तरपुण्डरीकमभयं विन्यस्तहस्तांबुजम् |
त्वां पश्येम निषेदुषीमनुकलं कारुण्यकूलं कष-
स्पारापाङ्गतरण्गमं बाहु मधुरं मुग्धं मुखं बिभ्रतीम् || 18 ||

कवचम्

महालक्ष्मी: शिर: पातु ललाटं मम पङ्कजा |
कर्णे रक्षेढरामापातु नयनें नलिनालया || 19 ||

नासिकामवतादम्बा वाचं वाग्रूपिणी मम |
दन्तानवतु जिव्हां श्रीरधरोष्ठं हरिप्रिया || 20 ||

चुबुकं पातु वरदा गळं गन्धर्वसेविता |
वक्ष: कक्षिं करौ पायुं प्रष्ठमव्याद्रमा स्वयं || 21 ||

कटिमूर्द्वयं जानु जङ्घं पातु रामामम |
सर्वाङ्गमिन्द्रियं प्राणांपायादायासहारिणी || 22 ||

सप्तधातूनस्वयं चापि रक्तं शुक्रं मनो मम |
ज्ञानं बुद्धिं महोत्साहं सर्वं मे पातु पङ्कजा || 23 ||

मया कृतं च यत्किंचित्तत्सर्वं पातु सेन्दिरा |
ममायुरावतालक्ष्मी: भार्यां पुत्रांश्च पुत्रिका || 24 ||

मित्राणि पातु सततमखिलानि हरिप्रिया |
पातकं नाशयेल्लक्ष्मी: ममारिष्टं हरेद्रमा || 25 ||

ममारिनाशनार्थाय मायामृत्युम् जयेद्बलम् |
सर्वाभिष्टं तु मे दद्याट् पातु मां कमलालया || 26 ||

फलश्रुतिः

य इदं कवचं दिव्यं रामात्मा प्रयतः पठेत् |
सर्वसिद्धिमवाप्नोति सर्वरक्षां तु शाश्वतीम् || 27 ||

दीर्घायुष्मान्भवेन्नित्यं सर्वसौभाग्यकल्पकम् |
सर्वज्ञ: सर्वदर्शी च सुखदश्च सुखोज्जवलः || 28 ||

सु पुत्रो गोपति: श्रीमान् भविष्यति न संशयः |
तद्गृहे न भवेन्नब्राह्मणं दारिद्र्यदुरितादिकम् || 29 ||

नाग्निना दह्यते गृहम् न चोराद्यै: च पीड्यते |
भूतप्रेतपिशाचाद्य: संत्रस्तां यान्ति दूरत: || 30 ||

लिखित्वा स्थापयेन्मात्रे तत्र सिद्धिर्भवेद्ध्रुवम् |
नापमृत्युमवाप्नोति देहान्ते मुक्तिभाग्भवेत् || 31 ||

आयुष्यं पौष्टिकं मेध्यम् धान्यं दुःस्वप्ननाशनम् |
प्रजाकरं पवित्रं च दुर्भिक्षार्तिविनाशनम् || 32 ||

चित्तप्रसादजननं महामृत्युप्रशान्तिदम् |
महारोगज्वरहरं ब्रह्महत्यादिशोधनम् || 33 ||

महाधनप्रदं चैव पठितव्यं सुखार्थिभि: |
धनार्थी धनमाप्नोति विवाहार्थी लभेद्वधूम् || 34 ||

विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतम् |
राज्यार्थी राज्यमाप्नोति सत्यमुक्तं मया शुका || 35 ||

एतद्धेव्याः प्रसादेण शुक: कवचमाप्तवान् |
कवचानुग्रहेणैव सर्वांकामानवाप स: || 36 ||

इति शुकं प्रति ब्रह्मप्रोक्त श्री लक्ष्मी कवचम् |

भाषा बदलें: