श्री महालक्ष्मी कवच
शुकं प्रति ब्रह्मोवाचमहालक्ष्म्या: प्रवक्ष्यामि कवचं सर्वकामदम् |सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् || 1 ||ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् |दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् || 2 ||पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् |चोरारीहारी जपतमखिलेष्टिदायकम् || 3 ||सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम |अनेकजन्मसंमृद्धिलभ्यं मुक्तिफलप्रदं || 4 ||धनधान्यमहाराज्य-सर्वसौभाग्यकल्पकम् |सकृत्स्मरणमात्रेण महालक्ष्मी: प्रसीदति || 5 ||क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे |तन्मध्ये सुस्थिता: देवीं मनीषिजनों सेविताम् || 6 ||सुस्नातां पुष्पसुरभिकुटिलाललकबन्धनां |पूर्णेन्दुबिम्बवदनां-मर्धचन्द्रललाटिकाम् || 7 ||इन्दीवराक्षणां कामकोडण्डभ्रुवमीश्वरिम् |तिलप्रसवसंस्पर्धिनासिकालङ्कृतां श्रीम् || 8 ||कुन्दकुटमलदन्तालिं बन्दूकाधरपल्लवाम् |दर्पणाकारविमलकपोला द्वितयोज्ज्वलाम् || 9 ||रत्नताटङ्ककलितकर्णद्वितायसुन्दराम् |माङ्गल्याभरणोपेतां कंबुकण्ठीं जगत्प्रसूम् || 10 ||तारहारिमनोहारिकुचकुम्भविभूषिताम् |रत्नाङ्गदादिललितकरपद्मचतुष्टयाम् || 11 ||कमले च सुपत्राढ्ये ह्यभयं दधतीं वरम् |रोमराजिकलाचारुभुग्ननाभितलोदरीम् || 12 ||पट्टवस्त्रसमुद्भासिसुनितम्बादिलक्षाणाम् |कांचनस्तम्भविभ्राजद्वारजानूर्षोभिताम् || 13 ||स्मरकाहलिकागरवहारिजंघां हरिप्रियाम् |कमठीपृष्ठसदृशपादाब्जां चन्द्रसन्निभाम् || 14 ||पङ्कजोदरलावण्यसुन्दराङ्घ्रितलां श्रीम् |सर्वाभरणसंयुक्तां सर्वलक्ष्णलक्षिताम् || 15 ||पितामहमहाप्रीतां नित्यातृप्तां हरिप्रियाम् |नित्यं कारुण्यललितां कस्तूरीलेपिताङ्गिकाम् || 16 ||सर्वमन्त्रमयां लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् |परब्रह्ममयां देवीं पद्मनाभकुटुम्बिनीम् |एवं ध्यान्त्वा महालक्ष्मीं पठेत्तत्कवचं परम || 17 ||ध्यानम्एकं न्यञ्च्यानतिक्षमं ममपरं चाकुञ्च्यपादांबुजंमध्ये विस्तरपुण्डरीकमभयं विन्यस्तहस्तांबुजम् |त्वां पश्येम निषेदुषीमनुकलं कारुण्यकूलं कष-स्पारापाङ्गतरण्गमं बाहु मधुरं मुग्धं मुखं बिभ्रतीम् || 18 ||कवचम्महालक्ष्मी: शिर: पातु ललाटं मम पङ्कजा |कर्णे रक्षेढरामापातु नयनें नलिनालया || 19 ||नासिकामवतादम्बा वाचं वाग्रूपिणी मम |दन्तानवतु जिव्हां श्रीरधरोष्ठं हरिप्रिया || 20 ||चुबुकं पातु वरदा गळं गन्धर्वसेविता |वक्ष: कक्षिं करौ पायुं प्रष्ठमव्याद्रमा स्वयं || 21 ||कटिमूर्द्वयं जानु जङ्घं पातु रामामम |सर्वाङ्गमिन्द्रियं प्राणांपायादायासहारिणी || 22 ||सप्तधातूनस्वयं चापि रक्तं शुक्रं मनो मम |ज्ञानं बुद्धिं महोत्साहं सर्वं मे पातु पङ्कजा || 23 ||मया कृतं च यत्किंचित्तत्सर्वं पातु सेन्दिरा |ममायुरावतालक्ष्मी: भार्यां पुत्रांश्च पुत्रिका || 24 ||मित्राणि पातु सततमखिलानि हरिप्रिया |पातकं नाशयेल्लक्ष्मी: ममारिष्टं हरेद्रमा || 25 ||ममारिनाशनार्थाय मायामृत्युम् जयेद्बलम् |सर्वाभिष्टं तु मे दद्याट् पातु मां कमलालया || 26 ||फलश्रुतिःय इदं कवचं दिव्यं रामात्मा प्रयतः पठेत् |सर्वसिद्धिमवाप्नोति सर्वरक्षां तु शाश्वतीम् || 27 ||दीर्घायुष्मान्भवेन्नित्यं सर्वसौभाग्यकल्पकम् |सर्वज्ञ: सर्वदर्शी च सुखदश्च सुखोज्जवलः || 28 ||सु पुत्रो गोपति: श्रीमान् भविष्यति न संशयः |तद्गृहे न भवेन्नब्राह्मणं दारिद्र्यदुरितादिकम् || 29 ||नाग्निना दह्यते गृहम् न चोराद्यै: च पीड्यते |भूतप्रेतपिशाचाद्य: संत्रस्तां यान्ति दूरत: || 30 ||लिखित्वा स्थापयेन्मात्रे तत्र सिद्धिर्भवेद्ध्रुवम् |नापमृत्युमवाप्नोति देहान्ते मुक्तिभाग्भवेत् || 31 ||आयुष्यं पौष्टिकं मेध्यम् धान्यं दुःस्वप्ननाशनम् |प्रजाकरं पवित्रं च दुर्भिक्षार्तिविनाशनम् || 32 ||चित्तप्रसादजननं महामृत्युप्रशान्तिदम् |महारोगज्वरहरं ब्रह्महत्यादिशोधनम् || 33 ||महाधनप्रदं चैव पठितव्यं सुखार्थिभि: |धनार्थी धनमाप्नोति विवाहार्थी लभेद्वधूम् || 34 ||विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतम् |राज्यार्थी राज्यमाप्नोति सत्यमुक्तं मया शुका || 35 ||एतद्धेव्याः प्रसादेण शुक: कवचमाप्तवान् |कवचानुग्रहेणैव सर्वांकामानवाप स: || 36 ||इति शुकं प्रति ब्रह्मप्रोक्त श्री लक्ष्मी कवचम् |