Mahalakshmi Kavacham
Audio Play to listen
śukaṁ prati brahmōvāca
mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam |
sarvapāpapraśamanaṁ duṣṭavyādhivināśanam || 1 ||
grahapīḍāpraśamanaṁ grahāriṣṭaprabhañjanam |
duṣṭamr̥tyupraśamanaṁ duṣṭadāridryanāśanam || 2 ||
putrapautraprajananaṁ vivāhapradamiṣṭadam |
cōrārihāri japatāmakhilēpsitadāyakam || 3 ||
sāvadhānamanā bhūtvā śr̥ṇu tvaṁ śuka sattama |
anēkajanmasaṁsiddhilabhyaṁ muktiphalapradam || 4 ||
dhanadhānyamahārājya-sarvasaubhāgyakalpakam |
sakr̥tsmaraṇamātrēṇa mahālakṣmīḥ prasīdati || 5 ||
kṣīrābdhimadhyē padmānāṁ kānanē maṇimaṇṭapē |
tanmadhyē susthitāṁ dēvīṁ manīṣijanasēvitām || 6 ||
susnātāṁ puṣpasurabhikuṭilālakabandhanām |
pūrṇēndubimbavadanā-mardhacandralalāṭikām || 7 ||
indīvarēkṣaṇāṁ kāmakōdaṇḍabhruvamīśvarīm |
tilaprasavasaṁspardhināsikālaṅkr̥tāṁ śriyam || 8 ||
kundakuṭmaladantāliṁ bandhūkādharapallavām |
darpaṇākāravimalakapōladvitayōjjvalām || 9 ||
ratnatāṭaṅkakalitakarṇadvitayasundarām |
māṅgalyābharaṇōpētāṁ kaṁbukaṇṭhīṁ jagatprasūm || 10 ||
tārahārimanōhārikucakumbhavibhūṣitām |
ratnāṅgadādilalitakarapadmacatuṣṭayām || 11 ||
kamalē ca supatrāḍhyē hyabhayaṁ dadhatīṁ varam |
rōmarājikalācārubhugnanābhitalōdarīm || 12 ||
paṭṭavastrasamudbhāsisunitambādilakṣaṇām |
kāñcanastambhavibhrājadvarajānūruśōbhitām || 13 ||
smarakāhalikāgarvahārijaṁghāṁ haripriyām |
kamaṭhīpr̥ṣṭhasadr̥śapādābjāṁ candrasannibhām || 14 ||
paṅkajōdaralāvaṇyasundarāṅghritalāṁ śriyam |
sarvābharaṇasaṁyuktāṁ sarvalakṣaṇalakṣitām || 15 ||
pitāmahamahāprītāṁ nityatr̥ptāṁ haripriyām |
nityaṁ kāruṇyalalitāṁ kastūrīlēpitāṅgikām || 16 ||
sarvamantramayāṁ lakṣmīṁ śrutiśāstrasvarūpiṇīm |
parabrahmamayāṁ dēvīṁ padmanābhakuṭumbinīm |
ēvaṁ dhyātvā mahālakṣmīṁ paṭhēttatkavacaṁ param || 17 ||
dhyānam
ēkaṁ nyañcyanatikṣamaṁ mamaparaṁ cākuñcyapādāṁbujaṁ
madhyē viṣṭarapuṇḍarīkamabhayaṁ vinyasta hastāṁbujam |
tvāṁ paśyēma niṣēduṣīmanukalaṁ kāruṇyakūlaṁkaṣa-
sphārāpāṅgataraṅgamaṁba madhuraṁ mugdhaṁ mukhaṁ bibhratīm || 18 ||
kavacham
mahālakṣmīḥ śiraḥ pātu lalāṭaṁ mama paṅkajā |
karṇē rakṣēdramā pātu nayanē nalinālayā || 19 ||
nāsikāmavatādambā vācaṁ vāgrūpiṇī mama |
dantānavatu jihvāṁ śrīradharōṣṭhaṁ haripriyā || 20 ||
cubukaṁ pātu varadā galaṁ gandharvasēvitā |
vakṣaḥ kukṣiṁ karau pāyuṁ pr̥ṣṭhamavyādramā svayam || 21 ||
kaṭimūrudvayaṁ jānu jaṁghaṁ pātu ramā mama |
sarvāṅgamindriyaṁ prāṇānpāyādāyāsahāriṇī || 22 ||
saptadhātūnsvayaṁ cāpi raktaṁ śukraṁ manō mama |
jñānaṁ buddhiṁ mahōtsāhaṁ sarvaṁ mē pātu paṅkajā || 23 ||
mayā kr̥taṁ ca yatkiñcittatsarvaṁ pātu sēndirā |
mamāyuravatāllakṣmīḥ bhāryāṁ putrāṁśca putrikā || 24 ||
mitrāṇi pātu satatamakhilāni haripriyā |
pātakaṁ nāśayēllakṣmīḥ mamāriṣṭaṁ harēdramā || 25 ||
mamārināśanārthāya māyāmr̥tyuṁ jayēdbalam |
sarvābhīṣṭaṁ tu mē dadyātpātu māṁ kamalālayā || 26 ||
phalaśrutiḥ
ya idaṁ kavacaṁ divyaṁ ramātmā prayataḥ paṭhēt |
sarvasiddhimavāpnōti sarvarakṣāṁ tu śāśvatīm || 27 ||
dīrghāyuṣmānbhavēnnityaṁ sarvasaubhāgyakalpakam |
sarvajñassarvadarśī ca sukhadaśca sukhōjjvalaḥ || 28 ||
suputrō gōpatiśśrīmān bhaviṣyati na saṁśayaḥ |
tadgr̥hē na bhavēdbrahman dāridryaduritādikam || 29 ||
nāgninā dahyatē gēhaṁ na cōrādyaiśca pīḍyatē |
bhūtaprētapiśācādyāḥ santrastā yānti dūrataḥ || 30 ||
likhitvā sthāpayēdyatra tatra siddhirbhavēddhruvam |
nāpamr̥tyumavāpnōti dēhāntē muktibhāgbhavēt || 31 ||
āyuṣyaṁ pauṣṭikaṁ mēdhyaṁ dhānyaṁ dussvapnanāśanam |
prajākaraṁ pavitraṁ ca durbhikṣārtivināśanam || 32 ||
cittaprasādajananaṁ mahāmr̥tyupraśāntidam |
mahārōgajvaraharaṁ brahmahatyādiśōdhanam || 33 ||
mahādhanapradaṁ caiva paṭhitavyaṁ sukhārthibhiḥ |
dhanārthī dhanamāpnōti vivāhārthī labhēdvadhūm || 34 ||
vidyārthī labhatē vidyāṁ putrārthī guṇavatsutam |
rājyārthī rājyamāpnōti satyamuktaṁ mayā śuka || 35 ||
ētaddēvyāḥ prasādēna śukaḥ kavacamāptavān |
kavacānugrahēṇaiva sarvānkāmānavāpa saḥ || 36 ||
iti śukaṁ prati brahmaprōkta śrī lakṣmī kavacam |
Mahalakshmi Kavacham About
Mahalakshmi Kavacham is a powerful Sanskrit hymn dedicated to Goddess Mahalakshmi, the Hindu goddess of wealth, prosperity, and good fortune. It is found in scriptures like the Brahma Purana and is recited to invoke the goddess's blessings for wealth, success, protection, and removal of obstacles in life.
Meaning
The kavach describes Goddess Mahalakshmi as the remover of all debts, sorrows, and poverty, and the bestower of prosperity and happiness. It invokes her divine presence for protection of the body and mind, and to bless the devotee with wealth, health, and auspiciousness. Chanting this kavach regularly is believed to bring victory, spiritual growth, and peace.
Benefits
- Removes debts, poverty, and sorrows
- Brings wealth, prosperity, and good fortune
- Protects body and mind from negative energies
- Enhances spiritual growth and mental peace
- Bestows victory, happiness, and auspiciousness
Significance
Mahalakshmi Kavacham is recited especially during festivals like Diwali and Navratri to seek divine blessings of Goddess Lakshmi for overall prosperity and well-being. Its chanting is believed to purify the surroundings, remove obstacles, and bring lasting peace and success.
