माँ काली कवच
नारद उवाच
कवचं श्रोतुमिच्छामि तं च विद्यम् दशाक्षरिम् I
नाथ त्वत्तो हि सर्वज्ञ भद्रकल्यश्च सम्प्रतम् II
नारायण उवाच
श्रुणु नारद वक्ष्यामि महाविद्यम् दशाक्षरिम् I
गोपनियम् च कवचं त्रिषु लोकेषु दुरलभम् II
ॐ ह्लीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरिम् I
दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि II
दशलक्षजपेनैव मन्त्रसिद्धिं क्रुत पुर I
पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् II
बभूव सिद्धकवचोऽप्यायोध्यमजगाम सह I
कृत्स्नं हि पृथिवीं जिग्ये कवचस्य प्रसादतः II
नारद उवाच
श्रुत दशाक्षरी विद्या त्रिषु लोकेषु दुरलभा I
अधुना श्रोतुमिच्छामि कवचं बृहिमे प्रभो II
नारायण उवाच
श्रुत वक्ष्यामि विप्रेंद्र कवचं परमाद्भुतम् I
नारायणेन यद् दत्तं कृपया शूलिने पुर II
त्रिपुरस्य वधे घोरे शिवस्य वैजय चै I
तद् एव शूलिना दत्तं पुर दुर्वाससे मुनि II
दुर्वाससा च यद् दत्तं सुचन्द्रय महात्मने I
अतिगुह्यतरं तत्त्वं सर्वमन्त्रोगविघ्रहम् II
ॐ ह्लीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकं I
क्लीं कपालं सदा पातु ह्लीं ह्लीं ह्लीं इति लोचनें II
ॐ ह्लीं त्रिलोचनं स्वाहा नासिकं मे सदा वतु I
क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदा वतु II
ह्लीं भद्रकालीके स्वाहा पातु मेअधारयुगकम् I
ॐ ह्लीं ह्लीं क्लीं कालिकायै स्वाहा कंठं सदा वतु II
ॐ ह्लीं कालिकायै स्वाहा कर्णयुगमं सदा वतु I
ॐ क्रीम क्रीम क्लीं काल्यै स्वाहा स्कंढं पातु सदा मम् II
ॐ क्रीम भद्रकाली स्वाहा मम वक्षः सदा वतु I
ॐ क्रीम कालिकायै स्वाहा मम नाभिं सदा वतु II
ॐ ह्लीं कालिकायै स्वाहा मम पश्चिमं सदा वतु I
रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदा वतु II
ॐ ह्लीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदा वतु I
ॐ ह्लीं चण्डमुण्डायै स्वाहा सर्वाङ्गं मे सदा वतु II
पश्यं पातु महाकाली आग्नेयं रक्तदंतिका I
दक्षिणे पातु चण्डमुण्डा नैरत्यं पातु कालिका II
श्यामा च वरुणे पातु वायव्यं पातु चण्डिका I
उत्तरं विकटस्य च ऐशान्यम् सततहसिनी II
ऊर्ध्वं पातु लीलिजिव्हा मायाद्य पातु यधः सदा I
जले स्थले च अन्तरिक्षे पातु विश्वप्रसूः सदा II
इति ते कथितं वत्स सर्वमन्त्रोगविघ्रहम् I
सर्वेशं कवचं च सर्वभूतं परात्परम् II
सप्तद्वीपेश्वरों राजा सुचन्द्रोऽस्य प्रसादतः I
कवचस्य प्रसादेन मंढात पृथिवीपती II
प्रचेतो लोम्शश्चैव यत: सिद्धो बभूव ह I
यतो हि योगिनो श्रेठो सौभरीही पाप्पलायनः II
यदी स्यात् सिद्धकवचः सर्वसिद्धिश्वरो भवेत् I
महदानि सर्वाणी तपांसि च व्रतानी च I
निश्चितं कवचस्य कालं नर्हति शोडशिम् II
इदं कवचमद्नयित्वा भजेन्म कालीं जगत्प्रसुम् I
शटलक्षप्रजाप्तोऽपि न मन्त्रः सिद्धिदायकः II
**इति श्रीब्रह्मवैवर्ते कालिकावचं सम्पूर्णम्**