VividhGyan Logo

Maa Kali Kavach

Audio Play to listen

Narad uvacha

kavacham shrotumichami tam cha vidyam dashaksharim I
natha tvatto hi sarvadnya bhadrakalyashcha sampratam II

narayan uvacha

shrunu narad vakshyami mahavidyam dashaksharim I
gopaniyam cha kavacham trishu lokeshu durlabham II

om hrim shrim klim kalikayai svaheti cha dashaksharim I
durvasa hi dadou radnye pushkare suryaparvani II

dashalakshajapenaiv mantrasiddhihi kruta pura I
panchalakshajapenaiv pathan kavachamutamam II

babhuv siddhakavachoapyayodhyamajagam saha I
krutsnaam hi pruhivim jigye kavachasya prasadataha II

narad uvacha
shruta dashakshari vidya trishu lokeshu durlabha I
adhuna shrotumichchhami kavacham bruhi me prabho II

narayana uvacha
shruta vakshyami viprendra kavacham paramadbhutam I
narayanen yad dattam krupaya shooline pura II

tripurasya vadhe ghore shivasya vaijayay cha I
tadev shoolina dattam pura durvasase mune II

durvasasa cha yad dattam suchandray mahatmne I
atiguhyataram tattvam sarvamantroughavighraham II

om hrim shrim klim kalikayai svaha me patu mastakam I
klim kapalam sada patu hrim hrim hrim iti lochane II

om hrim trilochane svaha nasikam me sadavatu I
klim kalike raksha raksha svaha dantam sadavatu II

hrim bhadrakalike svaha patu meadharyugakam I
om hrim hrim hrim kalikayai svaha kantham sadavatu II

om hrim kalikayai swaha karnyugamam sadavatu I
om krim krim klim kalyai swaha skandham patu sada mama II

om krim bhadrakalyai swaha mama vakshaha sdavatu I
om krim kalikayai swaha mama nabhim sdavatu II

om hrim kalikayai swaha mama prushtam sdavatu I
raktabijavinashinyai swaha hastou sdavatu II

om hrim klim mundamalinyai swaha padou sdavatu I
om hrim chamundayai swaha sarvangam me sdavatu II

prachyam patu mahakali aagneyyam raktadantika I
dakshine patu chamunda nairutyam patu kalika II

shyama cha varune patu vayvyam patu chandika I
uttare vikatasya cha aishanyam sattahasini II

urdhavam patu liljihva mayadya patvadhaha sada I
jale sthale chantarikshe patu vishvaprasuhu sada II

iti te kathitam vatsa sarvamantroughvigraham I
sarvesham kavachanam cha sarbhutam paratparam II

saptadvipeshvaro raja suchandroasya prasadataha I
kavachasya prasaden mandhata prutivipatihi II

pracheta lomshashchaiva yataha siddho babhuva ha I
yato hi yogino shreshtaha soubharihi pappalayanaha II

yadi syat siddhkavachaha sarvasiddhishvaro bhavet I
mahadanani sarvani tapansi cha vratani cha I

nishchitam kavachasya kalam narhati shodashim II
idam kavachamadnaytva bhajet kalim jagatprasum I
shatalakshaprajaptoapi na mantraha siddhidayakaha II

**iti shribrahmavaivarte kalikavacham sampoornam**

Maa Kali Kavach About

Maa Kali Kavach is a powerful and revered protective hymn dedicated to Goddess Kali, the fierce and transformative divine mother. It is considered one of the most potent kavachs from the Brahma Vaivarta Purana, designed to shield devotees from negative energies, black magic, diseases, enemies, and planetary afflictions, especially related to Saturn.

Meaning

The kavach praises Maa Kali as the destroyer of all enemies and ill effects, the protector who returns black magic to its sender, and the granter of longevity, spiritual power, abundance, and liberation. It describes her fierce form, often depicted dancing on Lord Shiva, holding weapons and bestowing blessings on devotees who chant her kavach regularly.

Benefits

  • Protection from evil eye, black magic, and negative energies
  • Cures chronic and deadly diseases
  • Removes planets' malefic effects, especially Saturn
  • Destroys enemies and harmful spirits
  • Brings spiritual power, mental peace, and prosperity
  • Increases longevity and grants liberation

Significance

Maa Kali Kavach is chanted widely across India, especially by devotees seeking protection from black magic, negative energies, and health problems. It is highly regarded for its ability to create a protective spiritual shield, enhance energy, and facilitate profound spiritual transformation and liberation when chanted with devotion.