Maa Kali Kavach
Audio Play to listen
Narad uvacha
kavacham shrotumichami tam cha vidyam dashaksharim I
natha tvatto hi sarvadnya bhadrakalyashcha sampratam II
narayan uvacha
shrunu narad vakshyami mahavidyam dashaksharim I
gopaniyam cha kavacham trishu lokeshu durlabham II
om hrim shrim klim kalikayai svaheti cha dashaksharim I
durvasa hi dadou radnye pushkare suryaparvani II
dashalakshajapenaiv mantrasiddhihi kruta pura I
panchalakshajapenaiv pathan kavachamutamam II
babhuv siddhakavachoapyayodhyamajagam saha I
krutsnaam hi pruhivim jigye kavachasya prasadataha II
narad uvacha
shruta dashakshari vidya trishu lokeshu durlabha I
adhuna shrotumichchhami kavacham bruhi me prabho II
narayana uvacha
shruta vakshyami viprendra kavacham paramadbhutam I
narayanen yad dattam krupaya shooline pura II
tripurasya vadhe ghore shivasya vaijayay cha I
tadev shoolina dattam pura durvasase mune II
durvasasa cha yad dattam suchandray mahatmne I
atiguhyataram tattvam sarvamantroughavighraham II
om hrim shrim klim kalikayai svaha me patu mastakam I
klim kapalam sada patu hrim hrim hrim iti lochane II
om hrim trilochane svaha nasikam me sadavatu I
klim kalike raksha raksha svaha dantam sadavatu II
hrim bhadrakalike svaha patu meadharyugakam I
om hrim hrim hrim kalikayai svaha kantham sadavatu II
om hrim kalikayai swaha karnyugamam sadavatu I
om krim krim klim kalyai swaha skandham patu sada mama II
om krim bhadrakalyai swaha mama vakshaha sdavatu I
om krim kalikayai swaha mama nabhim sdavatu II
om hrim kalikayai swaha mama prushtam sdavatu I
raktabijavinashinyai swaha hastou sdavatu II
om hrim klim mundamalinyai swaha padou sdavatu I
om hrim chamundayai swaha sarvangam me sdavatu II
prachyam patu mahakali aagneyyam raktadantika I
dakshine patu chamunda nairutyam patu kalika II
shyama cha varune patu vayvyam patu chandika I
uttare vikatasya cha aishanyam sattahasini II
urdhavam patu liljihva mayadya patvadhaha sada I
jale sthale chantarikshe patu vishvaprasuhu sada II
iti te kathitam vatsa sarvamantroughvigraham I
sarvesham kavachanam cha sarbhutam paratparam II
saptadvipeshvaro raja suchandroasya prasadataha I
kavachasya prasaden mandhata prutivipatihi II
pracheta lomshashchaiva yataha siddho babhuva ha I
yato hi yogino shreshtaha soubharihi pappalayanaha II
yadi syat siddhkavachaha sarvasiddhishvaro bhavet I
mahadanani sarvani tapansi cha vratani cha I
nishchitam kavachasya kalam narhati shodashim II
idam kavachamadnaytva bhajet kalim jagatprasum I
shatalakshaprajaptoapi na mantraha siddhidayakaha II
**iti shribrahmavaivarte kalikavacham sampoornam**
Maa Kali Kavach About
Maa Kali Kavach is a powerful and revered protective hymn dedicated to Goddess Kali, the fierce and transformative divine mother. It is considered one of the most potent kavachs from the Brahma Vaivarta Purana, designed to shield devotees from negative energies, black magic, diseases, enemies, and planetary afflictions, especially related to Saturn.
Meaning
The kavach praises Maa Kali as the destroyer of all enemies and ill effects, the protector who returns black magic to its sender, and the granter of longevity, spiritual power, abundance, and liberation. It describes her fierce form, often depicted dancing on Lord Shiva, holding weapons and bestowing blessings on devotees who chant her kavach regularly.
Benefits
- Protection from evil eye, black magic, and negative energies
- Cures chronic and deadly diseases
- Removes planets' malefic effects, especially Saturn
- Destroys enemies and harmful spirits
- Brings spiritual power, mental peace, and prosperity
- Increases longevity and grants liberation
Significance
Maa Kali Kavach is chanted widely across India, especially by devotees seeking protection from black magic, negative energies, and health problems. It is highly regarded for its ability to create a protective spiritual shield, enhance energy, and facilitate profound spiritual transformation and liberation when chanted with devotion.
