कामकला काली त्रिलोक्यमोहन कवच
त्रिलोक्यमोहनकवचः
अस्य श्री त्रैलोक्यमोहन रहस्य कवचस्य ।
त्रिपुरारि ऋषिः - विराट् छन्दः - भगवति कामकलाकाली देवता ।
फ्रें बीजं - योगिनी शक्तिः - क्लीं कीलकं - डाकिनी तत्त्वं
भगावती श्री कामकलाकाली अनुग्रह प्रसाद सिध्यर्ते जपे विनियोगः ॥
ॐ ऐं श्रीं क्लीं शिरः पातु फ्रें ह्रीं छ्रीं मदनातुरा ।
स्त्रीं ह्रूं क्षौं ह्रीं लं ललाटं पातु खफ्रें क्रौं करालिनी ॥ (१)
आं हौं फ्रों क्षूम् मुखं पातु क्लूं ड्रं थ्रौं चण्डनायिका ।
हूं त्रैं च्लूं मौः पातु दृशौ प्रीं ध्रीं क्ष्रीं जगदाम्बिका ॥ (२)
क्रूं ख्रूं घ्रीं च्लीं पातु कर्णौ ज्रं प्लैं रुः सौं सुरेश्वरी ।
गं प्रां ध्रीं थ्रीं हनू पातु अं आं इं ईं श्मशानिनी ॥ (३)
जूं डुं ऐं औं भ्रुवौ पातु कं खं गं घं प्रमाथिनी ।
चं छं जं झं पातु नासां टं ठं डं ढं भगाकुला॥ (४)
तं थं दं धं पात्वधरमोष्ठं पं फं रतिप्रिया ।
बं भं यं रं पातु दन्तान् लं वं शं सं चं कालिका ॥ (५)
हं क्षं क्षं हं पातु जिह्वां सं शं वं लं रताकुला ।
वं यं भं वं चं चिबुकं पातु फं पं महेश्वरी ॥ (६)
धं दं थं तं पातु कण्ठं ढं डं ठं टं भगप्रिया ।
झं जं छं चं पातु कुक्षौ घं गं खं कं महाजटा ॥ (७)
ह्सौः ह्स्ख्फ्रैं पातु भुजौ क्ष्मूं म्रैं मदनमालिनी ।
ङां ञीं णूं रक्षताज्जत्रू नैं मौं रक्तासवोन्मदा ॥ (८)
ह्रां ह्रीं ह्रूं पातु कक्षौ में ह्रैं ह्रौं निधुवनप्रिया ।
क्लां क्लीं क्लूं पातु हृदयं क्लैं क्लौं मुण्डावतंसिका ॥ (९)
श्रां श्रीं श्रूं रक्षतु करौ श्रैं श्रौं फेत्काररावणी ।
क्लां क्लीं क्लूं अङ्गुलीः पातु क्लैं क्लौं च नारवाहिनी ॥ (१०)
च्रां च्रीं च्रूं पातु जठरं च्रैं च्रौं संहाररूपिणी ।
छ्रां छ्रीं छ्रूं रक्षतान्नाभिं छ्रैं छ्रौं सिद्धकरालिनी ॥ (११)
स्त्रां स्त्रीं स्त्रूं रक्षतात् पार्श्वौ स्त्रैं स्त्रौं निर्वाणदायिनी ।
फ्रां फ्रीं फ्रूं रक्षतात् पृष्ठं फ्रैं फ्रौं ज्ञानप्रकाशिनी ॥ ((१२)
क्षां क्षीं क्षूं रक्षत कटिं क्षैं क्षौं नृमुण्डमालिनी ।
ग्लां ग्लीं ग्लूं रक्षतादूरू ग्लैं ग्लौं विजयदायिनी ॥ (१३)
ब्लां ब्लीं ब्लूं जानुनी पातु ब्लैं ब्लौं महिषमर्दिनी ।
प्रां प्रीं प्रूं रक्षताज्जङ्घे प्रैं प्रौं मृत्युविनाशिनी ॥ (१४)
थ्रां थ्रीं थ्रूं चरणौ पातु थ्रैं थ्रौं संसारतारिणी ।
ॐ फ्रें सिद्ध्विकराली ह्रीं छ्रीं ह्रं स्त्रीं फ्रें नमः ॥ (१५)
सर्वसन्धिषु सर्वाङ्गं गुह्यकाली सदावतु ।
ॐ फ्रें सिद्ध्विं ह्स्ख्फ्रें ह्सफ्रें ख्फ्रें करालि ख्फ्रें ह्स्ख्फ्रें ह्स्फ्रें फ्रें ॐ स्वाहा ॥ (१६)
रक्षताद् घोरचामुण्डा तु कलेवरं वहक्षमलवरयूं ।
अव्यात् सदा भद्रकाली प्राणानेकादशेन्द्रियान् ॥ (१७)
ह्रीं श्रीं ॐ ख्फ्रें ह्स्ख्फ्रें हक्षम्लब्रयूं
न्क्ष्रीं नज्च्रीं स्त्रीं छ्रीं ख्फ्रें ठ्रीं ध्रीं नमः ।
यत्रानुक्त्तस्थलं देहे यावत्तत्र च तिष्ठति ॥ (१८)
उक्तं वा'प्यथवानुक्तं करालदशनावतु
ॐ ऐं ह्रीं श्रीं क्लीं हूं स्त्रीं ध्रीं फ्रें क्षूं क्शौं
क्रौं ग्लूं ख्फ्रें प्रीं ठ्रीं थ्रीं ट्रैं ब्लौं फट् नमः स्वाहा ॥ (१९)
सर्वमापादकेशाग्रं काली कामकलावतु ॥
(२०)