Kamakala Kali Trilokyamohana Kavach
Audio Play to listen
Trilokyamohanakavacaḥ
asya śrī trailokayamohana rahasya kavacasya ।
tripurāri ṛṣiḥ - virāṭ chandaḥ - bhagavati kāmakalākālī devatā ।
phreṁ bījaṁ - yoginī śaktiḥ - klīṁ kīlakaṁ - ḍākini tattvaṁ
bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ ||
om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |
strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī || (1)
āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |
hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā || (2)
krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī |
gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || (3)
jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |
caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā|| (4)
taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |
baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā || (5)
haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |
vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī || (6)
dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |
jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || (7)
hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |
ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)
hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |
klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || (9)
śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |
klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || (10)
crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |
chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī || (11)
strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |
phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī || ((12)
kṣāṁ kṣīṁ kṣūṁ rakṣat kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |
glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || (13)
blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |
prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī || (14)
thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |
om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ || (15)
sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |
om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ karāli khphreṁ hskhphreṁ hsphreṁ phreṁ om svāhā || (16)
rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |
avyāt sadā bhadrakālī prāṇānekādaśendriyān || (17)
hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ
nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |
yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati || (18)
uktaṁ vā'pyathavānuktaṁ karāladaśanāvatu
om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ
krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā || (19)
sarvamāpādakeśāgraṁ kālī kāmakalāvatu ||
(20)
Kamakala Kali Trilokyamohana Kavach About
Kamakala Kali Trilokyamohana Kavach is a potent and esoteric protective hymn (kavach) from the Mahakal Samhita, dedicated to the fierce and wish-fulfilling form of Goddess Mahakali (Kamakala Kali). It is said to bestow all material and spiritual desires, provide protection from extreme miseries, diseases, black magic, evil forces, and enemies, and is regarded as one of the most effective and powerful kavachs for total shielding.
Meaning
According to Mahakal Samhita, chanting this kavach once removes all sins, three times grants long life, one hundred times gives siddhis (spiritual powers), one thousand times makes one a messenger of Shiva, and ten thousand times bestows union with Shiva. The kavach invokes 34 goddesses to protect 34 parts of the body, using a succession of powerful bija (seed) mantras, and is said to operate like the armor in Durga Saptashati but is even more forceful due to its secret bījās. Kamakala Kali fulfills all one's desires but also teaches and corrects devotees through their own karmas, hence purity and a Guru's guidance are strongly recommended.
Benefits
- Removes all sins and bad karma
- Provides protection from enemies, black magic, evil spirits, diseases, and untimely death
- Grants siddhis (spiritual powers) and fulfillment of all desires
- Cures incurable ailments and bestows strength, vitality, and victory
- Blesses with material wealth, prosperity, and even kingdom
- Acts as a spiritual armor for the body, mind, and spirit
Significance
Kamakala Kali Trilokyamohana Kavach is highly regarded among advanced tantric practitioners for total protection, siddhi, attraction, fulfillment, and liberation. It is said to be fast-acting, extremely forceful, and ultimately aimed at spiritual transformation, provided it is practiced under the guidance of a realized Guru with purity of purpose.
