गणेश कवचम्
गौर्युवाच |
एषोऽतिकपलो दैत्यान्बाल्येऽपि नाशयत्यहो |
अग्रे किम् कर्म कर्तेति न जाने मुनिसत्तमा || 1 ||
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः |
अतोऽस्य कंठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि || 2 ||
मुनिरुवाच |
ध्यायेत्सिंहगतमिनायकममुम् दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुम् षड्बाहुं सिद्धिदम् |
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं शिताङ्गरुचिरं सर्वार्थदं सर्वदा || 3 ||
विनायकः शिखां पातु परमात्मा परात्परः |
अतिसुंदरकायस्तु मस्तकं सुमहोत्कटः || 4 ||
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरा |
नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ || 5 ||
जिव्हां पातु गणक्रीडाचिबुकं गिरिजासुतः |
वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः || 6 ||
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः |
गणेशस्तु मुखं कंठं पातु देवो गणंजयः || 7 ||
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः |
हृदयं गणनाथस्तु हेरेम्बो जठरं महान् || 8 ||
धराधरः पातु पार्श्वौ पीष्टं विघ्नहः शुभः |
लिंगं गुह्यं सदा पातु वक्रतुण्डो महाबलः || 9 ||
गणक्रीडो जानुजङ्घे ऊरू मंगलमूर्ति मान् |
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदा:’वतु || 10 ||
क्षिप्रप्रसादनो बाहू पाणि आशाप्रपूरकः |
अङ्गुलीश्च नखांपातु पद्महस्तो:’रिनाशनः || 11 ||
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदा:’वतु |
अनुक्तमपि यत्स्थानं धूमकेतुः सदा:’वतु || 12 ||
आमोडस्त्वग्रतः पातु प्रमोदः पीष्टतः:’वतु |
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः || 13 ||
दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः |
प्रतीच्यां विघ्नहर्ता:’व्याद्वायव्यां गजकर्णकः || 14 ||
कौबेर्याम् निधिपः पायाद्वीशान्यामीरशनन्दनः |
दिवा:’व्यादेकदन्तस्तु रात्रौ संध्यासु विघ्नहरत् || 15 ||
राक्षसासुरभेतालग्रहभूतपिशाचत: |
पाशाङ्कुशधरः पातु रजसत्त्वतमा स्मृतिं || 16 ||
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम् |
वपुर्धनं च धान्यं च गृहांदारांसुतांसखीं || 17 ||
सर्वायुधधरः पौत्रान्मयूरेशो:’वात्सदा |
कपिलो:’जाविकं पातु गजाश्वान्विकटो:’वतु || 18 ||
भूर्जपत्रे लिखित्वेदं य: कंठे धारयेत्सुधीः |
न भयं जायते तस्य यक्षरक्षःपिशाचत: || 18 ||
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत |
यात्राकाले पठेद्द्यस्तु निरविघ्नेण फलं लभेत || 20 ||
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्धृवम् |
मारणोच्छाटनाकर्षस्तम्भमोहनकर्मणि || 21 ||
सप्तवारं जपेत्तेदत्तिनानामेकविंशतिः |
तत्तत्फलमवाप्नोति साधको नात्र संश्यः || 22 ||
एकविंशतिवारं च पठेत्तावददिनानि य: |
कारागृहगतम् सद्यो राज्ञा वध्यम् च मोचयेत || 23 ||
राजदर्शनवेलायां पठेत्तत्रिवारत: |
स राजानं वशं नीत्वा प्रकृतिश्च सभाॅं जयेत || 24 ||
इदं गणेशकवचं कश्यपेण समीरितं |
मुद्गलाय च तेना्थ माँडव्याय महर्षये || 25 ||
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदं |
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् || 26 ||
अनेंनास्य कृतां रक्षा न बाधा:’स्य भवेत्कचित् |
राक्षसासुरभेतालदैत्यदानवसंभवाः || 27 ||
इति श्रीगणेशपुराणे उत्तरखंडे बालक्रीडायां षडशीतितमे:’ध्याये गणेश कवचं |