VividhGyan Logo

Ganesha Kavacham

Audio Play to listen

gauryuvāca |

ēṣō:’ticapalō daityānbālyē:’pi nāśayatyahō |
agrē kiṁ karma kartēti na jānē munisattama || 1 ||

daityā nānāvidhā duṣṭāḥ sādhudēvadruhaḥ khalāḥ |
atō:’sya kaṇṭhē kiñcittvaṁ rakṣārthaṁ baddhumarhasi || 2 ||

muniruvāca |

dhyāyētsiṁhagataṁ vināyakamamuṁ digbāhumādyē yugē
trētāyāṁ tu mayūravāhanamamuṁ ṣaḍbāhukaṁ siddhidam |
dvāpārē tu gajānanaṁ yugabhujaṁ raktāṅgarāgaṁ vibhuṁ
turyē tu dvibhujaṁ sitāṅgaruciraṁ sarvārthadaṁ sarvadā || 3 ||

vināyakaḥ śikhāṁ pātu paramātmā parātparaḥ |
atisundarakāyastu mastakaṁ sumahōtkaṭaḥ || 4 ||

lalāṭaṁ kaśyapaḥ pātu bhrūyugaṁ tu mahōdaraḥ |
nayanē phālacandrastu gajāsyastvōṣṭhapallavau || 5 ||

jihvāṁ pātu gaṇakrīḍaścibukaṁ girijāsutaḥ |
vācaṁ vināyakaḥ pātu dantān rakṣatu durmukhaḥ || 6 ||

śravaṇau pāśapāṇistu nāsikāṁ cintitārthadaḥ |
gaṇēśastu mukhaṁ kaṇṭhaṁ pātu dēvō gaṇañjayaḥ || 7 ||

skandhau pātu gajaskandhaḥ stanau vighnavināśanaḥ |
hr̥dayaṁ gaṇanāthastu hērambō jaṭharaṁ mahān || 8 ||

dharādharaḥ pātu pārśvau pr̥ṣṭhaṁ vighnaharaḥ śubhaḥ |
liṅgaṁ guhyaṁ sadā pātu vakratuṇḍō mahābalaḥ || 9 ||

gaṇakrīḍō jānujaṅghē ūrū maṅgalamūrtimān |
ēkadantō mahābuddhiḥ pādau gulphau sadā:’vatu || 10 ||

kṣipraprasādanō bāhū pāṇī āśāprapūrakaḥ |
aṅgulīśca nakhānpātu padmahastō:’rināśanaḥ || 11 ||

sarvāṅgāni mayūrēśō viśvavyāpī sadā:’vatu |
anuktamapi yatsthānaṁ dhūmakētuḥ sadā:’vatu || 12 ||

āmōdastvagrataḥ pātu pramōdaḥ pr̥ṣṭhatō:’vatu |
prācyāṁ rakṣatu buddhīśa āgnēyyāṁ siddhidāyakaḥ || 13 ||

dakṣiṇasyāmumāputrō nairr̥tyāṁ tu gaṇēśvaraḥ |
pratīcyāṁ vighnahartā:’vyādvāyavyāṁ gajakarṇakaḥ || 14 ||

kaubēryāṁ nidhipaḥ pāyādīśānyāmīśanandanaḥ |
divā:’vyādēkadantastu rātrau sandhyāsu vighnahr̥t || 15 ||

rākṣasāsurabhētālagrahabhūtapiśācataḥ |
pāśāṅkuśadharaḥ pātu rajaḥsattvatamaḥ smr̥tīḥ || 16 ||

jñānaṁ dharmaṁ ca lakṣmīṁ ca lajjāṁ kīrtiṁ tathā kulam |
vapurdhanaṁ ca dhānyaṁ ca gr̥hāndārānsutānsakhīn || 17 ||

sarvāyudhadharaḥ pautrānmayūrēśō:’vatātsadā |
kapilō:’jāvikaṁ pātu gajāśvānvikaṭō:’vatu || 18 ||

bhūrjapatrē likhitvēdaṁ yaḥ kaṇṭhē dhārayētsudhīḥ |
na bhayaṁ jāyatē tasya yakṣarakṣaḥpiśācataḥ || 18 ||

trisandhyaṁ japatē yastu vajrasāratanurbhavēt |
yātrākālē paṭhēdyastu nirvighnēna phalaṁ labhēt || 20 ||

yuddhakālē paṭhēdyastu vijayaṁ cāpnuyāddhruvam |
māraṇōccāṭanākarṣastambhamōhanakarmaṇi || 21 ||

saptavāraṁ japēdētaddinānāmēkaviṁśatiḥ |
tattatphalamavāpnōti sādhakō nātra saṁśayaḥ || 22 ||

ēkaviṁśativāraṁ ca paṭhēttāvaddināni yaḥ |
kārāgr̥hagataṁ sadyō rājñā vadhyaṁ ca mōcayēt || 23 ||

rājadarśanavēlāyāṁ paṭhēdētattrivārataḥ |
sa rājānaṁ vaśaṁ nītvā prakr̥tīśca sabhāṁ jayēt || 24 ||

idaṁ gaṇēśakavacaṁ kaśyapēna samīritam |
mudgalāya ca tēnātha māṇḍavyāya maharṣayē || 25 ||

mahyaṁ sa prāha kr̥payā kavacaṁ sarvasiddhidam |
na dēyaṁ bhaktihīnāya dēyaṁ śraddhāvatē śubham || 26 ||

anēnāsya kr̥tā rakṣā na bādhā:’sya bhavētkvacit |
rākṣasāsurabhētāladaityadānavasambhavā || 27 ||

iti śrīgaṇēśapurāṇē uttarakhaṇḍē bālakrīḍāyāṁ ṣaḍaśītitamē:’dhyāyē gaṇēśa kavacam |

Ganesha Kavacham About

Ganesha Kavacham is a sacred hymn dedicated to Lord Ganesha, the remover of obstacles and deity of wisdom and intellect. The kavacham acts as a spiritual armor providing protection to every part of the body and the devotee's life, invoking blessings for success, prosperity, and removal of obstacles.

Meaning

The hymn describes Lord Ganesha's divine protection for the head, eyes, ears, limbs, and vital organs. It praises his qualities such as having a broken tusk, being the remover of all obstacles, the lord of Ganas, and the embodiment of compassion and wisdom. Regular chanting is believed to remove sins, bestow victory, grant courage, and guard the devotee from negative influences.

Benefits

  • Removes obstacles and negative influences
  • Grants mental peace, wisdom, and success
  • Provides protection from accidents, diseases, and enemies
  • Enhances courage, confidence, and spiritual growth
  • Purifies the devotee and environment

Significance

Ganesha Kavacham is recited regularly by devotees especially before starting any new work or during Ganesh Chaturthi to seek divine protection and blessings for success and obstacle removal.