चन्द्र कवचम्
चन्द्र कवचम्
अस्य श्री चन्द्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छन्दः ।
श्री चन्द्रो देवता । चन्द्र प्रियार्थे जपे विनियोगः ॥
ध्यानम्
समानं चतुर्भुजं वन्दे केयूर मणिकूटोज्वलम् ।
वासुदेवस्य नेत्रं शंकरस्य च भूषणम् ॥
एवं ध्यान्त्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥
अथा चन्द्र कवचम्
शशी पातु शिरोदेशं भालं पातु कलानिधिः ।
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ॥
प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः ।
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ॥
करौ सुधाकरः पातु वक्षः पातु निशाकरः ।
हृदयं पातु मे चन्द्रो नाभिं शंकरभूषणः ॥
मध्यम् पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ।
ऊरु तारापतिः पातु मृगाङ्को जानुनी सदा ॥
अभ्दिजः पातु मे जंघे पातु पादौ विधुः सदा ।
सर्वाण्यन्यानी चाङ्गानि पातु चन्द्रोखिलं वपुः ॥
फलश्रुतिः
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।
य: पठेच्छृणुयाद्वापि सर्वत्र विजयि भवेत् ॥
॥ इति चन्द्र कवचं सम्पूर्णम् ॥