VividhGyan Logo

Chandra Kavacham

Audio Play to listen

Chandra Kavacham

asya śrī chandra kavachasya । gautama ṛṣiḥ । anuṣṭup Chandaḥ ।
śrī chandrō dēvatā । chandra prītyarthē japē viniyōgaḥ ॥

Dhyānaṃ

samaṃ chaturbhujaṃ vandē kēyūra makuṭōjvalam ।
vāsudēvasya nayanaṃ śaṅkarasya cha bhūṣaṇam ॥
ēvaṃ dhyātvā japēnnityaṃ śaśinaḥ kavachaṃ śubham ॥

atha chandra kavacham

śaśī pātu śirōdēśaṃ bhālaṃ pātu kalānidhiḥ ।
chakṣuṣī chandramāḥ pātu śrutī pātu niśāpatiḥ ॥
prāṇaṃ kṣapakaraḥ pātu mukhaṃ kumudabāndhavaḥ ।
pātu kaṇṭhaṃ cha mē sōmaḥ skandhē jaivātṛkastathā ॥
karau sudhākaraḥ pātu vakṣaḥ pātu niśākaraḥ ।
hṛdayaṃ pātu mē chandrō nābhiṃ śaṅkarabhūṣaṇaḥ ॥
madhyaṃ pātu suraśrēṣṭhaḥ kaṭiṃ pātu sudhākaraḥ ।
ūrū tārāpatiḥ pātu mṛgāṅkō jānunī sadā ॥
abdhijaḥ pātu mē jaṅghē pātu pādau vidhuḥ sadā ।
sarvāṇyanyāni chāṅgāni pātu chandrōkhilaṃ vapuḥ ॥

Phalaśrutiḥ

ētaddhi kavachaṃ divyaṃ bhukti mukti pradāyakam ।
yaḥ paṭhēchChṛṇuyādvāpi sarvatra vijayī bhavēt ॥

॥ Iti Chandra Kavacham sampūrṇam ॥

Chandra Kavacham About

Devi Chandi Kavacham is a powerful protective hymn that acts as a spiritual armor for the devotee. It is dedicated to Goddess Chandi, considered the fiercest form of Adi Parashakti and the combined essence of Mahakali, Lakshmi, and Saraswati. The kavach reveals the divine names of Chandi, invoking her protection against all evils, fears, and obstacles.

Meaning

The kavach describes Chandi as the destroyer of evil forces, protector of the body, and grantor of victory, courage, and auspiciousness. Each verse highlights different divine aspects related to parts of the body and realms of life, ensuring complete spiritual, physical, and mental protection. Chanting Devi Chandi Kavacham regularly is said to purify negative energies, heal ailments, and bring success in all endeavors.

Benefits

  • Protects from evil spirits, diseases, and misfortunes
  • Removes fears, anxieties, and negative influences
  • Grants courage, strength, and victory in challenges
  • Brings peace, prosperity, and spiritual growth
  • Offers healing and purification on all levels

Significance

Devi Chandi Kavacham is highly recited during Navratri and other auspicious times to invoke the blessings of the Divine Mother for protection and success. It is considered a sacred armor that dispels negativity and ushers in divine grace, health, and spiritual fulfillment.