मधुराष्टकम् अधराम् मधुरम् वदनाम् मधुरम्
अधराम् मधुरम् वदनाम् मधुरम्
नयनम् मधुरम् हसितम् मधुरम् ।
हृदयम् मधुरम् गमनम् मधुरम्
मधुराधिपतेराखिलम् मधुरम् ॥ 1 ॥
वचनम् मधुरम् चरितम् मधुरम्
वसनम् मधुरम् वलितम् मधुरम् ।
चलितम् मधुरम् भ्रमितम् मधुरम्
मधुराधिपतेराखिलम् मधुरम् ॥ 2 ॥
वेणुर्मधुरो रेनुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ ।
नृत्यम् मधुरम् सख्यम् मधुरम्
मधुराधिपतेराखिलम् मधुरम् ॥ 3 ॥
गीतम् मधुरम् पीतम् मधुरम्
भुक्तम् मधुरम् सुप्तम् मधुरम् ।
रूपम् मधुरम् तिलकम् मधुरम्
मधुराधिपतेराखिलम् मधुरम् ॥ 4 ॥
करणम् मधुरम् तरणम् मधुरम्
हरणम् मधुरम् स्मरणम् मधुरम् ।
वमितम् मधुरम् शमितम् मधुरम्
मधुराधिपतेराखिलम् मधुरम् ॥ 5 ॥
गुंजारमधुरा मालामधुरा
यमुनामधुरा वीचीरमधुरा ।
सलिलम् मधुरम् कमलम् मधुरम्
मधुराधिपतेराखिलम् मधुरम् ॥ 6 ॥
गोपिमधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम्
दृष्टं मधुरं शिष्ठं मधुरम्
मधुराधिपतेराखिलम् मधुरम् ॥ 7 ॥
गोपामधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेराखिलम् मधुरम् ॥ 8 ॥
॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ॥