VividhGyan Logo

Madhurashtakam Adhram Madhuram Vadnam Madhuram

Audio Play to listen

adharaṃ madhuraṃ vadanaṃ madhuraṃ
nayanaṃ madhuraṃ hasitaṃ madhuram ।
hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 1 ॥

vachanaṃ madhuraṃ charitaṃ madhuraṃ
vasanaṃ madhuraṃ valitaṃ madhuram ।
chalitaṃ madhuraṃ bhramitaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 2 ॥

vēṇu-rmadhurō rēṇu-rmadhuraḥ
pāṇi-rmadhuraḥ pādau madhurau ।
nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 3 ॥

gītaṃ madhuraṃ pītaṃ madhuraṃ
bhuktaṃ madhuraṃ suptaṃ madhuram ।
rūpaṃ madhuraṃ tilakaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 4 ॥

karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ
haraṇaṃ madhuraṃ smaraṇaṃ madhuram ।
vamitaṃ madhuraṃ śamitaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 5 ॥

guñjā madhurā mālā madhurā
yamunā madhurā vīchī madhurā ।
salilaṃ madhuraṃ kamalaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 6 ॥

gōpī madhurā līlā madhurā
yuktaṃ madhuraṃ muktaṃ madhuram 。
dṛṣṭaṃ madhuraṃ śiṣṭaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 7 ॥

gōpā madhurā gāvō madhurā
yaṣṭi rmadhurā sṛṣṭi rmadhurā ।
dalitaṃ madhuraṃ phalitaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 8 ॥

॥ iti śrīmadvallabhāchāryavirachitaṃ madhurāṣṭakaṃ sampūrṇam ॥

Madhurashtakam Adhram Madhuram Vadnam Madhuram About

Madhurashtakam is a devotional Sanskrit hymn consisting of eight verses composed by Sri Vallabhacharya in praise of Lord Krishna. It repeatedly describes the divine sweetness (madhuram) of Krishna’s form, actions, voice, and sports, celebrating the enchanting and lovable qualities of the deity.

Meaning

The hymn poetically illustrates Krishna’s sweetness in his physical appearance, smile, eyes, voice, and playful acts. It emphasizes that every aspect of Krishna is sweet and charming, capturing the heartfelt devotion and the enchanting presence of the Lord that captivates His devotees.

Benefits

  • Promotes deep devotional love and attachment
  • Brings joy, peace, and spiritual bliss
  • Enhances meditation and spiritual focus
  • Helps overcome negative emotions and stress
  • Fosters a personal connection with Lord Krishna

Significance

Madhurashtakam is cherished by devotees, especially within the Pushtimarg tradition, for its ability to evoke the sweetness of divinity and deepen one’s devotional practice. It is frequently recited in kirtans, devotional gatherings, and spiritual discourses to inspire love and reverence for Lord Krishna.