VividhGyan Logo

विष्णुपुराण नागपत्नी कृत श्रीकृष्ण स्तोत्रम्

जन्तोऽसि देवदेवेश सर्वज्ञस्थमअनुत्तमः।
परम ज्योतिर्चिन्त्यम यत्तदंशः परमेश्वरः 1॥

न समर्थः सुरस्त्स्तोतुं यमन्न्यभवम विभुम्।
स्वरूपवर्णं तस्य कथन योषित्करिष्यति 2॥

यसखिलमहिवोमजलाग्निपावनकम्।
ब्रह्माण्डमल्पकल्पपांशः स्तोश्यमस्तं कथा वयम् 3॥

यतन्तो न विदुर्नित्यं यत्स्वरूपं हि योगिनः।
परमार्थमनोर्लपं शूलतस्थुलं नत: स्म तं 4॥

न यस्य ईश्वरः धाता यस्य चान्त्यनन्तकः।
तस्य न चान्योऽस्ति यस्य तस्मै नमसाद 5॥

कोपः स्वल्पोऽपि ते नास्ति स्तुतिस्पालनमेव ते।
कर्णं कलियस्य दमन श्रुतं वचः 6॥

योनुकम्प्यसाधूनां मूढ दिनश्च जन्तवः।
यत्सतोऽस्य दिनस्य क्षम्यतां वर 7॥

समस्तजगदाधारो भवानलपलः फणी।
त्वत्पादपेदितो जह्यन्मुहूर्तार्धेन जीवितम् 8॥

क्व पन्नगोलपवीर्यो यं क्व भवन्भुवनाश्रयः।
प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽपि 9॥

ततः कुरु जगत्स्वामिन् प्रसादं वसिधः।
प्राणत्यजति नागोयं भारत्रिभिक्ष प्रादीयताम् 10॥

भुवनेश जगन्नाथ महात्मन् पूर्वजः।
प्राणत्यजति नागोयं भारत्रिभिक्षं प्रयच्छ नः 11॥

वेदान्तवेद्य देवेश रोगदैत्य निवारण।
प्राणत्यजति नागोयं भारत्रिभिक्ष प्रादीयताम् 12॥

भाषा बदलें: