VividhGyan Logo

विंध्येश्वरी स्तोत्रम्

निशुम्भ शुम्भ गर्जनी,
प्रचण्ड मुण्ड खण्डिनी ।
बनेरने प्रकाशिनी,
भजामि विंध्यवासिनी ॥
त्रिशूल मुण्ड धारिणी,
धरा विघट हरिणी ।
गृहे-गृहे निवासिनी
भजामि विंध्यवासिनी ॥

दारिद्र दुःख हरिणी,
सदा विभूति करिणी ।
वियोग शोक हरिणी,
भजामि विंध्यवासिनी ॥

लसत्सुलोल लोचनम्,
लत्ससन् वर्षपर्धन ।
कपाल-शूल धारिणी,
भजामि विंध्यवासिनी ॥

करब्जदनदधरन्,
शिवशिवन् प्रदायिनी ।
वर-वरनन् शुभम्,
भजामि विंध्यवासिनी ॥

कपिन्दं जमिनिप्रदान,
त्रिधा स्वरूप धारिणी ।
जले-थले निवासिनी,
भजामि विंध्यवासिनी ॥

विशिष्ट शिष्ट करिणी,
विशाल रूप धारिणी ।
महोदरे विलसिनी,
भजामि विंध्यवासिनी ॥

पुनरादरादि सेवितान्,
पुरादिवंशखण्डितम् ।
विशुद्ध बुद्धिकारिणिन्,
भजामि विंध्यवासिनिन् ॥

भाषा बदलें: