VividhGyan Logo

सिद्ध कुंजिका स्तोत्रम्

॥ दुर्गा सप्तशती: सिद्धकुंजिकास्तोत्रम् ॥

शिव उवाच:
श्रुणु देवि प्रवक्ष्यामि, कुंजिकास्तोत्रमुत्तमम् ।
येन मन्त्र प्रबन्ध चण्डिजप: शुभो भवेत् ॥
न कवचन नर्गलस्तोत्रं किलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वर्चनम् ॥

कुंजिकापठमात्रेण दुर्गापठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥

गोपनीयम् प्रयत्नेन स्वयं योनिरिव पार्वति ।
मरणं मोहनं व्यस्तम्भोचनथादिकम् ।
पठमात्रेण संस्किध्येत्कुंजिकास्तोत्रमुत्तमम् ॥

॥ अथ मन्त्रः ॥
ॐ ऐं ह्रीं क्लींचामुण्डायै विच्चे ॥
ॐ ग्लौं हूं क्लीं जूं सः ज्वलयज्वलय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वलाहं सं लं क्षं फट् स्वाहा ॥

॥ इति मन्त्रः ॥
नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥

नमस्ते शुम्भहन्त्री च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ॥

ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका ।
क्लींकारी कामरूपिण्यै बीजरूपे नमोस्तु ते ॥

चामुण्डा चण्डघाटी च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥

धन धिन धूं धूर्जटेः पत्नी वन विन वूं वागधीश्वरी ।
क्रं क्रिं क्रूं कालिका देवी शं शिं शूं मे शुभं कुरु ॥

हूं हूं हूंकाररूपिण्यै जन जन जन जंभनादिनी ।
भ्रं भ्रिं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥

अन कन चन तन तन पन यन शं विन दून ऐं विन हं क्षं ।
धिजाग्रं धिजाग्रं त्रोतय त्रोतय दीप्तं कुरु कुरु स्वाहा ॥

पं पिं पूं पार्वति पूर्ण खं खिं खूण खेचरी तथा ।
सं सिन् सून सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥

इदं तु कुंजिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥
यस्तु कुंजिकया देव्या हीनां सप्तशती पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥

इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुंजिकास्तोत्रं सम्पूर्णम् ॥

भाषा बदलें: