VividhGyan Logo

श्री परशुराम अष्टोत्तरशतनाम स्तोत्रम्

श्री हयग्रीवाय नमः।
हरि ॐ

रामो रजतविवाह्नि रमचन्द्रप्रसादकः।
राजरक्तरुणस्नतो राजिवयतलोचनः॥ १ ॥

रैणुकेयो रुद्रसिष्यो रेनुकच्छेदनो रयि।
रणधुतमहसेनो रुद्रनिधर्मपुत्रकः॥ २ ॥

रजतपरसुविच्छिन्नकर्तावीर्यर्जुनद्रुमः।
रतखिलरसो रक्तकृतपैत्रकतर्पणः॥ ३ ॥

रत्नकरकृतवसो रतिसकृतविस्मयः।
रगहिनो रगदुरो रक्षितब्रह्मचर्यकः॥ ४ ॥

राज्यमत्तक्षत्रबीज भार्जनाग्नप्रतापवान्।
राजद्भृगुकुलम्बोधिचन्द्रमा रञ्जितद्विजः॥ ५ ॥

रक्तोपवितो रक्तक्षो रक्तलिप्तो रणोद्धतः।
रणट्कुथारो रविभुदण्डयित महाभुजः॥ ६ ॥

रमणधधनुर्धरी रामपतिकलमयः।
रामालयमहावक्ष रामुंजलसन्मुखः॥ ७ ॥

रसैकमल्लो रसनाविसयोद्दण्डपौरुषः।
रमणमसृतिस्रस्तक्षत्रियगर्भसंचयः॥ ८ ॥

रोसनलमयकरो रेणुकापुनराननः।
राधेयचटकम्भोदो रुद्धचपकलपगः॥ ९ ॥

राजिवचरनद्वन्द्वचिह्नपुतमहेन्द्रकः।
रामचन्द्रन्यस्ततेज रजसब्दर्धनसनः॥ १० ॥

रद्धादेवद्विजव्रतो रोहितस्वननर्चितः।
रोहितस्वदुरधर्षो रोहितस्वप्रपावनः॥ ११ ॥

रमणमप्रधनर्धो रत्नकरगभिरधिः।
रजनमौंजिसमबद्धसिंहमध्योरविद्युतिः॥ १२ ॥

रजताद्रिगुरुस्थानो रुद्रनिप्रेमभजनम्।
रुद्रभक्तौ रौद्रमूर्ति रुद्रधिकपराक्रमः॥ १३ ॥

रवितरचिरस्थायी रक्तदेवर्षिभवन्।
राम्यो रम्यगुणो रक्तो रतभक्तखिलेषितः॥ १४ ॥

रचितस्वर्णसोपानो रन्धितसयवसनः।
रुद्धप्रणादिसंचारो राजद्ब्रह्मपदस्थः॥ १५ ॥

रत्नसुनुममहाधिरो रससुरशिखमणिः।
रक्तसिद्धिरम्यातप रतातीर्थतनो रसिः॥ १६ ॥

रचितभ्रत्रहननो रक्षितभत्रको रानी।
राजपाहृतततेस्तिधेनवाहर्ता रसप्रभुः॥ १७ ॥

रक्षितब्रह्म्यसाम्राज्यो रौद्रनेयजयध्वजः।
राजकीर्तिमयच्छत्रो रोमहरसनविक्रमः॥ १८ ॥

राजसौर्यरसम्भोधिकुम्भसंबुतिसयकः।
रात्रिन्दिवसमजाग्रत्प्रतापग्रीसम्भासः॥ १९ ॥

राजबीजोदरक्षोनिपरित्यागीरसतपतिः।
रसभारहरो रस्यों राजिवजक्रताक्षमः॥ २० ॥

रुद्रमेरुधनुर्भङ्ग कर्द्धात्म रौद्रभूषणः।
रामचन्द्रमुखज्योत्स्नामृतक्षलिताह्नमालः॥ २१ ॥

रामभिन्नो रुद्रमयो रामरुद्रो भयात्मकः।
रामपूजितपदाब्जो रामविद्वेसिकैतवः॥ २२ ॥

रामानन्दो रमणमो रामो रमात्मनिर्भिदः।
रामप्रियो रामत्रप्तो रामगो रामविस्रमः॥ २३ ॥

रामज्ञानकुथरट्ट राजलोकमहातमः।
रामात्ममुक्तिदो रामो रामादो राममंगलः॥ २४ ॥

मङ्गलम्जमदग्न्याय कार्तवीर्यर्जुनच्छिदे।
मङ्गलम परमोदार सद परशुराम ते॥ २५ ॥

मङ्गलम राजकलाय दुराधरसाय मङ्गलम।
मङ्गलम महानियाय जमदग्न्याय मङ्गलम॥ २६ ॥

जमदग्नि तनुजाय जितखिलमहिभृते।
जज्वल्यमनयुधाय जमदग्न्याय मङ्गलम॥ २७ ॥

॥ इति रामेनकृतं परभवाब्दे वैशाखशुद्ध त्रितीयायां
परशुराम जयन्त्यां रकारदि श्री परशुरामअष्टोत्तरशतनाम
श्री हयग्रीवाय समर्पितम् ॥

भाषा बदलें: