VividhGyan Logo

श्री हनुमत् पंचरत्नम्

वितखिल-विषयेच्छन् जतनन्दाश्र पुलकमत्यच्छम् ।
सितापति दूताद्यन् वतात्मजमद्य भवाये हृद्यम् ॥

तरुणरुण मुखकमलन् करुणारसपूर्पुरितपङ्गम् ।
सञ्जीवनमशसे मञ्जुलमहमिमञ्जनभाग्यम् ॥

शम्बरवैरि-शरटिगमम्बुजदल-विपुल्लोचनोदरम् ।
कम्बुगलमनीलादिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥

दुरीकृत-सितार्तिः प्रकटिकृत-रामवैभव-स्फूर्ति: ।
दरित-दशमुख-किर्तिः पूर्णो मम भतु हनुमन्तो मूरतिः ॥

वानर-निकराध्यक्षन् दानवकुल-कुमुद-रविकर-सदृशम् ।
दीनजनवन्दीक्षणं पवनतपः पाकपुञ्जमद्रक्षम् ॥

इतातितपवनसुतस्य स्तोरा:
यः पठति पंचरत्नाख्यम् ।
चिर्मिह्निखिलान् भोगान् भुक्त्वा
श्रीरामभक्तिभग्भवति ॥

इति श्रीमच्छङ्करभगवतः
कृतो हनुमत्पञ्चरत्नं सम्पूर्णम् ॥
- श्री आदि शङ्कराचार्य

भाषा बदलें: