शिव स्तोत्रम् - दरिद्रय दहन
विश्वेश्वराय नरकार्णव तरणाय
कर्णामृताय शशिशेखर धारणाय
कर्पूरकान्तिधवलाय जटाधराय
दरिद्र्य दुःखदहनाय नमः शिवाय
गौरिप्रियाय रजनीशकलधाराय
कालान्तकाय भुजगाधिपाङ्कनाय
गंगाधराय गजराजविमर्दनाय
दरिद्र्य दुःखदहनाय नमः शिवाय
भक्तिप्रियाय भव रोग भयापहाय
उग्राय दुर्गभवसागरतरनाय
ज्योतिर्मयाय गुणनामसुनुत्यकाय
दरिद्र्य दुःखदहनाय नमः शिवाय
चर्माम्बराय शवभस्मविलेपनाय
भालक्षनाय मणिकुण्डलमण्डिताय
मंजिरपादयुगलाय जटाधराय
दरिद्र्य दुःखदहनाय नमः शिवाय
पञ्चाननाय फणिराज विभूषणाय
हेमांशुकाय भुवनत्रयमण्डिताय
आनन्दभूमिवरदाय तमोमयाय
दरिद्र्य दुःखदहनाय नमः शिवाय
भानुप्रियाय भवसागरतरनाय
कालान्तकाय कमलासनपूजिताय
नेत्रत्रयाय शुभलक्षणलक्षिताय
दरिद्र्य दुःखदहनाय नमः शिवाय
रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय
पुण्येषु पुण्यभरिताय सुरार्चिताय
दरिद्र्य दुःखदहनाय नमः शिवाय
मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय
मतंगचर्मवसनाय महेश्वराय
दरिद्र्य दुःखदहनाय नमः शिवाय