VividhGyan Logo

ऋण मोचन मंगल स्तोत्रम्

श्री मंगलाय नमः ॥
मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥

लोहितो लोहिताक्षश्च समगणन् कृपाकरः ।
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ॥

अंगारको यमश्चैव सर्वरोगपहारकः ।
वृष्टेः कर्तापहर्ता च सर्वकामफलप्रदः ॥

एतानि कुजनामानि नित्यन्यः श्रद्धया पठेत् ।
ऋणं न जायते तस्य धनं शीघ्रम्बाप्नुयात् ॥

धरणीगर्भसम्भूतम् विद्युतकान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम् ॥

स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा स्वल्पत् भवति क्वचित् ॥

अंगारक महाभाग भगवान्भक्तवत्सल ।
त्वां नमामि ममाशेषमृणमाशु विनाशय ॥

ऋणरोगादिदरिद्रयान् ये चान्ये ह्यपमृत्यवः ।
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥

अतिवक्त्र दुरराध्य भोगामुक्त जितात्मनः ।
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥

विरिनिशिष्कराविष्णुनाम् मनुष्याणां तु का कथा ।
तेन त्वां सर्वस्तत्तेन ग्रहराजो महाबलः ॥

पुत्रान्देहि धनं देहि त्वमस्मि शरणं गतः ।
ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः ॥

एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् ।
महतीं श्रियमाप्नोति ह्यपरो धनदो युवा ॥

॥ इति श्री ऋणमोचक मंगलस्तोत्रम् सम्पूर्णम् ॥

भाषा बदलें: