ऋण हरता श्री गणेश स्तोत्र
॥ ध्यान ॥
सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदलें निविष्टं ।
ब्रह्मादिदेवैः परिसेव्यं सिद्धैर्युतं तं प्रणमि देवं ॥
॥ मूल-पाठ ॥
सृष्ट्यादौ ब्राह्मण सम्यक पूजितः फलसिद्धेः ।
सदैव पार्वतीपुत्रः ऋणनाशनं करोति मे ॥
त्रिपुरस्य वधात् पूर्वं शम्भुन सम्यगर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशनं करोति मे ॥
हिरण्यकश्यपवदीनां वधार्थे विष्णुनर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशनं करोति मे ॥
महि शस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशनं करोति मे ॥
तारकस्य वधात् पूर्वं कुमारेन प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशनं करोति मे ॥
भास्करेण गणेशो हि पूजितश्छविसिद्धेः ।
सदैव पार्वतीपुत्रः ऋणनाशनं करोति मे ॥
शशिनकान्तिवृद्ध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः ऋणनाशनं करोति मे ॥
पालनञ्च तपसां विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशनं करोति मे ॥
इदं त्वरंहरस्तोत्रं तीव्र-दरिद्र्य-नाशनं,
एकं बारं पठेनित्यं वर्षमेव संहितः ।
दरिद्र्यान् दारुणान् त्यक्त्वा कुबेरसमातं व्रजेत् ॥