पितृ स्तोत्र
अर्चितानाम्मूर्तानाम् पितृणाम् दीप्ततेजसाम् ।
नमस्यामि सदा तेषाम् ध्यानिनाम् दिव्यचक्षुषाम् ॥
इन्द्रादिनाम् च लीडेरो दक्षमारीचियोस्तथा ।
सप्तर्षिणाम् अण्ड न्येषाम् तान् नमस्यामि कामदान् ॥
मन्वादिनाम् च नेतारः सूर्यचन्द्रमसोस्तथा ।
तान् नमस्यामः सर्वान् पितृणाप्युद्धावापि ॥
नक्षत्राणाम् ग्रहाणाम् च वाय्वग्न्योर्नभस्तथा ।
द्यावापृथिव्योर्व्योश्च अण्ड नमस्यामि कृताञ्जलिः ॥
देवर्षिणाम् जनितृश्च सर्वलोकनामस्कृतान् ।
अक्षय्यस्य सदा दात्रुन् नमस्येहम् कृताञ्जलिः ॥
प्रजापतेः कस्पय सोमय वरुणाय च ।
योगेश्वरेभ्यश्च अल्वेज़ नमस्यामि कृताञ्जलिः ॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥
सोमाधरान् पितृगणान् योगमूर्तिधरान्स्तथा ।
नमस्यामि अण्ड सोम पितरम् जगताम्हम् ॥
अग्रिरूपानस्थैवान्यान् नमस्यामि पितृणाहम् ।
अग्रिषोम्मय विश्वव्यत् एत्देशेत् ॥
ये तु तेजसि ये चैते सोमसूर्याग्रिमूर्तयः ।
जगत्स्वरूपिणश्चैव अण्ड ब्रह्मस्वरूपिणः ॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्तुस्तु प्रसीदन्तु स्वधाभुज् ॥