VividhGyan Logo

मुदाकरट्टमोडकं श्री गणेश पंचरत्नम्

श्री गणेश पंच रत्न स्तोत्र

मुदाकरट्टमोडकं सदा विमुक्तिसाधकं
कलधरवतंसकं विलसिलोकरक्षकं ।
अनायकैकनायकं विनाशितेभदैतकं
नतशुभशुनाशकं नमामि तं विनायकं ॥

नटरात्रतिभकरणं नवोदितार्कभास्वरं
नमत्सुररिनिर्जरं नटादिकपदुधरं ।
सुरेश्वरं निदीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमश्रये परतरम निरन्तरं ॥

समस्तलोकशङ्करं निर्वदत्यकुञ्जरं
दारेत्रोदारं वरं वरेभवक्त्रमक्षरं ।
कृपाकरं क्षमं मुदाकरं यश्कारं
मनस्क्रम् नमस्कृतं नमस्करोमि भास्वरं ॥

अकिन्चनार्थिमर्जनं चिरन्तनोक्तिभजनं
पुररिपुरवन्दनं सुरारिगर्वचार्वणं ।
प्रञ्चनचशभिषणं धनञ्जयादिभूषणं
कपोलदानावरणं भज पुरणावरणं ॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजान्
अचिन्तरूपमन्थिनमन्त्रैरक्रान्तानं ।
हृदयंते निरन्तरं वसन्तमवे योगिनाम्
तमेकदन्तमेव त्वं विचिन्त्यमयी शान्तम् ॥

महागणेशपञ्चरत्नादरें योऽन्वहन्
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
आरोगतामदोषतान् सुसहितिन सुपुत्रतन्
समहितयुरष्टभूतिमभ्युपैति शीरत् ॥

भाषा बदलें: