VividhGyan Logo

मा गंगा स्तोत्रम्

श्री गंगा जी की स्तुति
गंगान वरी मनोहारी मुरारिचरणाच्युतम् ।
त्रिपुरारिषिरश्चरी पापहरी पुनतु माम् ॥
मा गंगा स्तोत्रम् ॥
देवी सुरेश्वरी भगवती गंगे
त्रिभुवनथरिणी तरलतरंगे ।
संकर्मौलीविहारिणी विमलय
मम मातिरस्तन्तव तव पदकमले ॥

भागीरथी सुखदायिनी मातस्तव
जलमहीम निगमे ख्यातः ।
नहन जने तव महीमान्
पहि कृपामयी ममज्ञानम् ॥

हरिपदपद्यतरंगिनी गंगे
हिमविधुमुक्तधवलतरंगे ।
दूरिकुरु मम दुष्कृतिभरण्
कुरु कृपया भवसागरपरम् ॥

तव जलममलान्येन निपीतान्,
परमपदं खलु तेन गृहितम् ।
मातारगंगे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः ॥

पतितोद्धारिणी जाह्नवी गंगे
खण्डितागिरिवरमण्डितभंगे ।
भीष्मजननी हे मुनिवर्ये,
पतितनिवारिणी त्रिभुवनाध्ने ॥

कल्पलतामिव फलदान लोके,
प्रणमति यस्त्वां न पतति शोके ।
परवरविहारिणी गंगे
विमुखयुवतिक्रततरलपङ्गे ॥

तव चेन्मतः स्रोतस्स्नतः
पुनरपि जातरे सोपि न जातः ।
नरकनिवारिणी जाह्नवी गंगे
कलुषविनाशिनी महीमुतुङ्गे ॥

पुनरासदंगे पुण्यतरंगे
जय जय जाह्नवी करुणापङ्गे ।
इन्द्रमुकुटमणिराजिचरणे
सुखदे शुभदे भीष्टश्र्ने ॥

रोगं शोकं तपं पापं
हर मे भगवती कुमतिकलापम् ।
त्रिभुवनसरे वसुधाहरे
त्वं सि गतिर्मम खलु संसारे ॥

अलकनन्दे परम आनन्दे
कुरु करुणामयी कातरावन्द्ये ।
तव ततनिकटे यस्य निवासः
खलु वैकुण्ठे तस्य निवासः ॥

वरमिह नीरें कामतो मीनः
किन्वा तिरे शरतः क्षिणः ।
अथवा श्वपाचो मलिनो दिनस्तव
न हि दूरै नृपतिकुलिनः ॥

भो भुवनेश्वरी पुण्ये धन्ये
देवी द्रावमयी मुनिवर्ये ।
गंगास्तवं इमं अमलान् नित्यं
पठति नरः स जयति सत्यम् ॥

येषां हृदये गंगाभक्तिस्तं
भवति सदा सुखमुक्तिः ।
मधुरकान्तपज्जटिकाभिः
परमानन्दकलितललिताभिः ॥

गंगास्तोत्रमिदं भवसारं
वञ्चितफलदान विमलं सारम् ।
शंकरसेवकार्सर्चर्चितं पठति
सुखि स्तव इति च सम्पत् ॥

देवी सुरेश्वरी भगवती गंगे
त्रिभुवनथरिणी तरलतरंगे ।
संकर्मौलीविहारिणी विमलय
मम मातिरस्तन्तव तव पदकमले ॥

भाषा बदलें: