VividhGyan Logo

कार्तवीर्य अर्जुन द्वादश नाम स्तोत्रम्

ॐ कार्तवीर्यर्जुनो नम राज बाहु सहस्रवान्
तस्य स्मरण मात्रेण गतं नष्टं च लभ्यते ॥ १ ॥

कार्तवेरीयः, खल द्वेषी, कृत, वीर्यः सुतो, बलि,
सहस्र बाहु, शत्रुग्नो, रक्तवस धनुर्धर ॥ २ ॥

रक्त गन्धो, रक्त मल्यो, राजा, स्मर्तुर्, अभिष्टदा,
द्वसैथानि नामानि कार्तवीर्यस्य य पदेत् ॥ ३ ॥

संपद् स्थत्र जयंते जन स्थत्र वसङ्गथा,
आनयथ यशु दूरस्थं क्षेम लाभ युतं प्रियं ॥ ४ ॥

सहस्र बाहुम्, महीठं, ससरं सचपं,
रक्ताम्बरं वि विधा रक्त किरीट भूषणम्,
चोराधि दुष्ट भय नाशनं, इष्ट दान्तं,
ध्यायेन महा बल विजृम्भित कार्तवीर्यं ॥ ५ ॥

यस्म स्मरण मात्रेण सर्व दुःख क्षय भवेत्,
यन् नामानि महा वीरश्चार्जुन कृत वीर्यवान् ॥ ६ ॥

हैहयाधि पथे, स्तोत्रं सहस्रवृत्ति कृतम्,
वञ्चितार्थ प्रदं नृणां स्वराज्यं सुकृतं यदि ॥ ७ ॥

इति कार्तवीर्यर्जुन द्वादश नाम स्तोत्रं सम्पूर्णम् ॥

कार्तवीर्यर्जुन मंत्र

ॐ कार्तवीर्यर्जुनो नम राज बाहु सहस्रवान्
तस्य स्मरण मात्रेण गतं नष्टं च लभ्यते ॥

भाषा बदलें: