VividhGyan Logo

द्वादश ज्योतिर्लिंग स्तोत्रम्

सौराष्ट्र देशे विशदेथि रम्ये,
ज्योतिर्मयं चन्द्र कलावतंसं,
भक्ति प्रधानाय कृपावतीर्नम्,
तं सोम नाधं शरणं प्रपद्ये ॥
श्री शैल संगे विभुदथि संगे,
तुलथि तुने अपि मूढ वसंतं,
थमार्जुनं मल्लिका पूर्वमेकम्,
नमामि संसार समुद्र सेतुम् ॥

अवन्तिकायं विहितवातरं,
मुक्ति प्रधानाय च सज्जनानम्,
अकालमृत्यो परिरक्षणतं,
वन्दे महा काल महा सुरेशम् ॥

कावेरीका नरमध्यो पवित्रे,
समागमे सज्जन तरणाय,
सदैव मंद त्रिपुरे वसंतं,
ओंकारमीशं शिवमेकमेदे ॥

पूर्वोत्तरे प्रज्वलिका निधने,
सदा वसंतं गिरिजा समेतम्,
सुरसुराधित पद पद्मं,
श्री वैद्यनाथं तं अहं नमामि ॥

याम्ये सदंगे नगराधि रम्ये,
विभूषितांगं विविधैश्च भोगैः,
सद्भक्ति मुक्ति प्रद मेषं,
श्री नागनाथं शरणं प्रपद्ये ॥

महाद्रि पार्श्वे च थाते रमण्तं,
संपूज्यमानं सततं मुनेन्द्रैः,
सुरसुरैर्यक्ष महोराघदैः,
केदारमीशं शिवमेकमेदे ॥

सह्याद्रि शीर्षे विमले वसंतं,
गोदावरी तीरे पवित्र देशे,
यद् दर्शनाल् पठकमसु नासं,
प्रयाति तं त्रैम्बकं मेष मेदे ॥

सुताम्र वर्णी जल राशि योगे,
निभध्य सेतं विषिखैः संक्यैः,
श्री रामचन्द्रं समर्पितं तं,
रामेशमाख्यं नियतं स्मरामि ॥

यं डाकिनी साकिनी समजे,
निषेव्यमानं पिशितसैनैः,
सदैव भीमाधि पद प्रसीदं,
तं शंकरं भक्त हितं नमामि ॥

सयन्द मनन्द वने वसंतं,
मनन्द कन्द हठ पाप वृन्दं,
वाराणसी नाध मनाध नाधं,
श्री विश्वनाधं शरणं प्रपद्ये ॥

इलापुरे रम्य विसलके अस्मिन्,
समुल्लसन्तं च जगद् वरेण्यं,
वन्दे महा धरा तारा स्वभावं,
घुशुरुनेश्वराख्यं शरणं प्रपद्ये ॥

ज्योतिर्मया द्वादश लिङ्गकानं,
शिवात्मनं प्रोक्तमिदं क्रमेन,
स्तोत्रं पठित्वा मनुजो अति भक्त्यो,
फलं तदालोकेय निजं भजेष्च ॥

भाषा बदलें: