VividhGyan Logo

दत्तात्रेय स्तोत्रम्

जटाधरं, पाण्डुरंगं शूलहस्तं कृपानिधिं ।
सर्वरोग हरं देवं दत्तात्रेयमहं भजेव ॥
जगत् उत्पत्ति कर्त्रे च स्थिति संहार हेतवे ।
भव पाश विमुक्ताय दत्तात्रेय नमोऽस्तुते ॥

जरा जन्म विनाशाय देह शुद्धि कराय च ।
दिगम्बर दया मूर्ते दत्तात्रेय नमोऽस्तुते ॥

कर्पूर कान्ति देहाय ब्रह्म मूर्ति धराय च ।
वेद शास्त्र परिज्ञाय दत्तात्रेय नमोऽस्तुते ॥

ह्रस्व दीर्घ कृत स्थूल नाम गोत्र विवर्जित ।
पञ्च भूतैक दीप्ताय दत्तात्रेय नमोऽस्तुते ॥

यज्ञ भोक्त्रे च यज्ञाय यज्ञ रूप धराय च ।
यज्ञ प्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥

आदौ ब्रह्मा मध्ये विष्णुर् अन्ते देव सदा शिव ।
मूर्ति त्रय स्वरूपाय दत्तात्रेय नमोऽस्तुते ॥

भोगालयाय भोगाय योग योयाय धारिणे ।
जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोऽस्तुते ॥

ब्रह्म ज्ञान मयी मुद्रा वस्त्रे च आकाश भूथले ।
प्रज्ञान घन बोधाय दत्तात्रेय नमोऽस्तुते ॥

सत्य रूप सदाचार सत्य धर्म परायण ।
सत्याश्रय परोक्षाय दत्तात्रेय नमोऽस्तुते ॥

भाषा बदलें: