दशरथ शनि स्तोत्र
दशरथ उवाच:
प्रसन्नो यदि मे सौरै ! एकश्चस्तु वरः परः ॥
रोहिणी भेदयित्वा तु न गन्तव्यम् कदाचन ।
सरिताः सागर यावदिवचन्द्ररकमेदिनी ॥
यचिन्त तु महासौरै! नन्यमिचाम्यम् ।
एवमस्तुष्णनीप्रक्तं वरल्ब्ध्व तु शाश्वतम् ॥
प्रप्योन तु वरन् राजा कृतकृत्योभावत्तदा ।
पुनरेवब्रवित्तुष्टो वरन् वरं सुव्रत! ॥
दशरथकृत शनि स्तोत्र:
नमः कृष्णाय नीलाय शीतिकान्त निभाय च ।
नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥
नमो निर्मान्स देहाय दीर्घश्मश्रुजताय च ।
नमो विशालनेत्राय शुष्कोदर भयक्रते ॥
नमः पुष्कलागत्राय स्थूलरोमनेथ वै नमः ।
नमो दीर्घाय शुष्काय कालदंशत्र नमोस्तु ते ॥
नमस्ते कोटराक्षाय दुर्नारिक्ष्याय वै नमः ।
नमो घोरै रौद्राय भीषणाय कपालिने ॥
नमस्ते सर्वभक्षाय बलिमुख नमोस्तु ते ।
सूर्यपुत्र नमस्तु भास्करायभयद च ॥
अधोदेश्ते: नमस्तेस्तु व्यक्त नमोस्तु ते ।
नमो मंदगते तुभ्यम् निस्त्रिंशै नमोस्तुस्तते ॥
तपसा दग्धदेहाय नित्यम् योगरत्य च ।
नमो नित्यम् आराधर्ताय अतृप्त्य च वै नमः ॥
ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपत्मजसुन्यै ।
तुष्टो ददासी वै राज्यं ऋष्टो हर्षि तत्त्वज्ञानात् ॥
देवसुरमानुष्यश्च सिद्धविद्याधरोरगः ।
त्वया विलोकितः सर्वे नाशं यान्ति समूलतः ॥
प्रसाद कुरु मे सौरै ! वरदो भव भास्करे ।
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ॥
दशरथ उवाच:
प्रसन्नो यदि मे सौरै ! वरन् देहि ममएषितम् ।
अद्य प्रभृति-पिङ्गाक्ष ! पीडा देय न कश्चित् ॥